समाचारं

वाशिंगटन-निर्वाचनेन "ताइवान-स्वतन्त्रतायाः" मुखं थप्पड़ं मारितम्! मुख्यभूमिविद्वान् : अमेरिकीहस्तक्षेपः केवलं पुटस्य मुखं कठिनतरं कठिनतरं च करिष्यति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हरितशिबिरस्य राजनेतारः "अमेरिकादेशः स्वातन्त्र्यस्य समर्थनं करोति" इति भ्रमं निर्माय मतदानं वञ्चयितुं प्रयतन्ते, परन्तु वाशिङ्गटन-नगरस्य एकस्य चिन्तन-समूहस्य अद्यतन-मतदानेन ज्ञायते यत् अमेरिकन-जनानाम् केवलं २१% जनाः एव "अन्तपर्यन्तं स्वातन्त्र्यस्य समर्थनं" कर्तुं इच्छन्ति अस्मिन् विषये ज़ियामेन् विश्वविद्यालयस्य ताइवान-संशोधन-संस्थायाः प्रोफेसरः ली फी इत्यनेन स्ट्रेट्स् हेराल्ड्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् अमेरिका-देशः "ताइवान-स्वतन्त्रतायाः" कृते धनं न दास्यति, केवलं मुख्यभूमिचीन-उपभोगार्थं ताइवान-देशस्य उपयोगं करिष्यति इति। अमेरिका इत्यादयः बाह्यशक्तयः यथा यथा अधिकं प्रवृत्ताः भविष्यन्ति तथा तथा चीनस्य "स्वतन्त्रतायाः विरुद्धं युद्धं" "स्वतन्त्रतायाः दण्डः" इति पुटं कठिनतरं भविष्यति।

वाशिङ्गटन-चिन्तन-समूहेन "राष्ट्रीय-रक्षा-प्राथमिकता"-इत्यनेन प्रकाशितेन अद्यतनेन सर्वेक्षणेन ज्ञातं यत् कस्यापि जोखिमस्य चेतावनीम् अददात्, ५९% अमेरिकनजनाः "ताइवान-स्वतन्त्रतां" प्रोत्साहयन्ति इति भाति, परन्तु केवलं ३०% अमेरिकनजनाः "ताइवानस्य रक्षणे सहायतार्थं सैनिकं प्रेषयितुं" समर्थयन्ति यदि सुझावः अस्ति यत् "ताइवान-स्वतन्त्रतायाः" समर्थनेन चीन-अमेरिका-देशयोः मध्ये सर्वव्यापीयुद्धं प्रवर्तयितुं वा चीन-अमेरिका-देशयोः मध्ये परमाणुयुद्धं अपि भवितुं शक्नोति, केवलं २१% अमेरिकनजनाः "ताइवान-स्वतन्त्रतायाः" समर्थनं कुर्वन्ति

अस्मिन् विषये ली फी इत्यनेन साक्षात्कारे उक्तं यत् अमेरिकादेशः "ताइवान-स्वतन्त्रतायाः" कृते धनं न दास्यति इति ।

सर्वेक्षणेन ज्ञातं यत् अमेरिकनजनानाम् ६६% जनाः ताइवानदेशे रक्षाव्ययवर्धनार्थं अमेरिकीसर्वकारस्य दबावस्य समर्थनं कुर्वन्ति अन्यथा ताइवानदेशस्य रक्षणाय प्रतिबद्धतां न करिष्यति। अस्मिन् विषये ली फी इत्यनेन सूचितं यत् ताइवान-देशाय धनवृद्ध्यर्थं अमेरिका-देशस्य अनुरोधस्य उद्देश्यं ताइवान-देशाय अमेरिकी-सैन्यस्य क्रयणं वर्धयितुं, अमेरिकी-सैन्य-औद्योगिक-सङ्कुलस्य महतीं लाभं प्राप्तुं च अनुमतिः अस्ति अमेरिकीसैन्यं ताइवानदेशं स्वस्य मुख्यशत्रुं, महत्त्वपूर्णं शस्त्रविपणनं च मन्यते ।

तस्मिन् एव काले ली फी इत्यस्य मतं यत् अमेरिकादेशः यथा यथा "ताइवानस्वतन्त्रता"-सैनिकानाम् समर्थनं करोति तथा तथा मुख्यभूमिचीनदेशः बाह्यहस्तक्षेपं निवारयितुं प्रतिहत्यां करिष्यति; स्वातन्त्र्यस्य कृते" तथा "स्वतन्त्रतायाः दण्डं ददातु।" ""ताइवानस्वतन्त्रतायाः" निवारकं निर्मातुं पुटमुखं केवलं कठिनतरं कठिनतरं भविष्यति।

अस्य सर्वेक्षणस्य विषये फुजियान् सामाजिकविज्ञानस्य अकादमीयाः पूर्वाध्यक्षः कठोररूपेण मन्यते यत् अमेरिकनजनानाम् बहुमतं युद्धं स्वस्य शिरसि आनेतुं न इच्छति। वियतनामयुद्धं, अफगानिस्तानयुद्धम् इत्यादीनि युद्धानि च समाविष्ट्य अन्ते अमेरिकनजनानाम् दबावेन अमेरिकीसर्वकारस्य समाप्तिः सैनिकानाम् निवृत्त्या अभवत् अतः यदा ताइवान-प्रकरणस्य विषयः आगच्छति तदा अधिकांशः अमेरिकनजनाः न इच्छन्ति यत् अमेरिका-देशः "ताइवान-स्वतन्त्रतायाः" कारणेन अधः कर्षितः भवतु । अमेरिकीसर्वकारेण ताइवानदेशस्य सैन्यव्ययस्य वृद्धिः करणीयः इति मुख्यकारणं चीनदेशस्य पतनार्थं ताइवानप्रकरणस्य उपयोगः अस्ति;

स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता याङ्ग चेङ्गजुन् वु शेङ्गलिन्

प्रतिवेदन/प्रतिक्रिया