समाचारं

अमेरिकी-राज्येषु आर्धाधिकाः कोविड्-१९-क्रियाकलापस्य “अति-उच्च”-स्तरस्य सूचनां ददति इति विशेषज्ञाः सल्लाहं ददति : प्रभावीरूपेण टीकाकरणं कथं करणीयम् इति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-रोगनियन्त्रण-निवारणकेन्द्रेण (CDC) प्रकाशितस्य नवीनतमस्य आँकडानुसारं अमेरिकी-राज्येषु आर्धाधिकाः कोविड्-१९-क्रियाकलापस्य "अति-उच्च"-स्तरस्य सूचनां ददति सम्प्रति न्यूनातिन्यूनं २७ राज्यानि वायरसक्रियाकलापस्य "अति उच्च" स्तरं ज्ञापयन्ति तथा च १७ राज्येषु वायरसक्रियाकलापस्य "उच्च" स्तरं ज्ञापयन्ति । सम्प्रति अमेरिकादेशे कोविड्-१९ क्रियाकलापस्य स्तरः शिशिरमासानां समीपं गच्छति।
▲अमेरिकादेशस्य आर्धाधिकानि राज्यानि सम्प्रति कोविड्-१९ क्रियाकलापस्य “अति उच्च” स्तरस्य सूचनां ददति
अन्ये सम्बद्धाः कोविड्-१९-निगरानी-व्यवस्थाः यथा आपत्कालीनविभागस्य भ्रमणं, परीक्षणसकारात्मकतायाः दरं च वर्धमानाः इति कथ्यते । इदानीं पूर्ववर्षेभ्यः अपेक्षया कोरोनाविषाणुना मृत्योः दरः तुल्यकालिकरूपेण सपाटः एव अस्ति ।
सम्प्रति विशेषज्ञाः चर्चां कुर्वन्ति यत् भिन्न-भिन्न-जनसमूहानां कृते बूस्टर-शॉट्-टीकाकरणस्य कदा सर्वाधिकं उपयुक्तः समयः इति । समाचारानुसारं अमेरिकादेशे नूतनरूपान्तराणां विरुद्धं टीकस्य अद्यतनं संस्करणं अस्मिन् शरदऋतौ प्रसारितं भविष्यति इति अपेक्षा अस्ति। विशेषज्ञाः वदन्ति यत् भवतः अग्रिमटीकाकरणस्य सर्वोत्तमः समयः व्यक्तिस्य स्वास्थ्यस्य उपरि निर्भरं भवति तथा च टीकायाः ​​प्रभावः तेषां आशास्ति।
प्रमुखरूपान्तराणां विरुद्धं सर्वोत्तमसंरक्षणम् – नूतनानां टीकानां प्रतीक्षा
यदि ते प्रबलरूपान्तराणां विरुद्धं उत्तमं रक्षणं इच्छन्ति तर्हि वैद्याः सूचयन्ति यत् अधिकांशजना: टीकानां नूतनसंस्करणानाम् प्रतीक्षां कर्तुं शक्नुवन्ति, येषां वर्तमानप्रबलविषाणुप्रजातीनां विरुद्धं उत्तमं रक्षणार्थं पुनः जिग् कृतम् अस्ति यदा नूतनं टीकं उपलब्धं भवति तदा ६ मासाः अपि च अधिकवयस्काः सर्वे टीकाकरणं कुर्वन्तु इति सीडीसी अनुशंसति ।
जैवप्रौद्योगिकीकम्पनी नोवावैक्स इत्यस्य आगामिः टीकः JN.1 इति प्रकारं लक्ष्यं करिष्यति, यत् गतशीतकालस्य अमेरिकादेशे अधिकांशं प्रकरणं कृतवान् फाइजर, मोडर्ना च ये टीकाः शरदऋतौ प्रक्षेपयिष्यन्ति ते नूतनस्य कोरोनावायरसस्य केपी.२ इति प्रकारं लक्ष्यं करिष्यन्ति, यत् अस्मिन् ग्रीष्मकाले प्रसारितुं आरब्धं नूतनं रूपं जेएन.१ इत्यस्मात् उत्पन्नम्। सम्प्रति संयुक्तराज्ये अधिकांशप्रकरणानाम् कारणं भवन्ति प्रकाराः केपी.३ तथा केपी.३.१.१, ये केपी.२ तथा जेएन.१ इत्यनेन सह निकटतया सम्बद्धाः सन्ति ।
▲विशेषज्ञाः अनुशंसन्ति यत् यदि सम्भवं तर्हि वर्तमानकाले प्रचलितस्य रूपस्य समीपस्थं टीकं प्राप्तुं सर्वोत्तमम्
तस्य विपरीतम्, अमेरिकादेशे वर्तमानकाले उपलब्धाः टीकाः ओमाइक्रोनस्य प्रारम्भिकरूपान्तराणि लक्ष्यं कुर्वन्ति ये गतशीतकाले JN.1 इत्यस्य प्रसारणं आरब्धवन्तः तदा क्षीणाः आसन्, परन्तु तस्य अर्थः न भवति यत् वर्तमानटीकाः अप्रभाविणः सन्ति। अद्यापि स्टैन्फोर्डविश्वविद्यालयस्य संक्रामकरोगाणां सहायकप्रोफेसरः डॉ. नाथन रोवः अवदत् यत् यदि सम्भवं तर्हि वर्तमानकाले प्रचलितस्य समीपस्थस्य रूपस्य विरुद्धं टीकाकरणं सर्वोत्तमम्।
तीव्ररोगस्य उच्चजोखिमयुक्ताः जनाः—टीकाकरणार्थं शरदऋतुपर्यन्तं न प्रतीक्षन्ते
सीडीसी-प्रवक्ता अवदत् यत् गम्भीररोगस्य उच्चजोखिमयुक्ताः केचन जनाः अद्यतनटीकस्य प्रसारणात् पूर्वं ग्रीष्मकाले शॉट् प्राप्तुं शक्नुवन्ति एतेषु जनासु ते ६५ वर्षाणि अपि च अधिकवयस्काः, गर्भिणीः, प्रतिरक्षातन्त्रस्य सम्झौताः रोगिणः वा कतिपये जनाः सन्ति अन्तर्निहिताः चिकित्सास्थितयः, अथवा ये दीर्घकालीनपरिचर्यासुविधासु जनाः निवसन्ति।
येषां कृते कदापि कोविड्-१९ टीका न प्राप्ता, तेषां कृते पतनं यावत् प्रतीक्षां न कृत्वा इदानीं प्राप्तुं अधिकं लाभप्रदं भवेत्। परन्तु टीकस्य भिन्न-भिन्न-मात्राणां मध्ये आवश्यकस्य समयस्य कारणात् इदानीं टीकाकरणस्य अर्थः भवितुं शक्नोति यत् नूतन-टीकायाः ​​अद्यतनं संस्करणं उपलब्धं जाते एव न प्राप्तुं शक्यते
ये जनाः सद्यः एव कोविड्-१९-रोगेण संक्रमिताः – तेषां तत्क्षणं टीकाकरणस्य आवश्यकता नास्ति
मिशिगनविश्वविद्यालयस्य संक्रामकरोगस्य महामारीविज्ञानी औब्रे गोर्डन् इत्यस्याः कथनमस्ति यत् यदि संक्रमणस्य अनन्तरं तत्क्षणमेव अथवा अन्तिमटीकाकरणस्य अनन्तरं टीकाकरणं क्रियते तर्हि जनानां कृते बहु अतिरिक्तं लाभः न भवितुम् अर्हति। CDC इत्यनेन पूर्वं उक्तं यत् यदि भवान् अद्यैव कोविड्-19-रोगेण संक्रमितः अस्ति तर्हि टीकाकरणात् पूर्वं मासत्रयं प्रतीक्षितुं शक्नोति।
यतो हि अस्मिन् ग्रीष्मकाले अमेरिकादेशे प्रचलन्तः कोविड्-१९-रूपान्तराः परस्परं निकटतया सम्बद्धाः सन्ति, अतः अद्यतनसंक्रमणानि वर्तमानकाले प्रचलितस्य प्रबलस्य तनावस्य विरुद्धं पर्याप्तं रक्षणं दातुं शक्नुवन्ति
महत्त्वपूर्णघटनानां पूर्वं संक्रमणं परिहरन्तु – भवन्तः तत्क्षणमेव टीकाकरणं कर्तुं शक्नुवन्ति
सैन्फ्रांसिस्को-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य संक्रामकरोगविशेषज्ञः पीटरः कथयति यत्, येषां रोगिणां विवाहः अथवा ग्रीष्मकालीनयात्रायोजना अस्ति, तेषां रोगिणां पृच्छा प्रायः प्राप्नोति, ते ज्ञातुम् इच्छति यत् टीकाकरणेन तेषां नूतनकोरोनावायरसस्य जोखिमः न्यूनीकरिष्यते वा इति। सः अवदत् यत् सम्प्रति उपलब्धैः टीकैः टीकाकरणानन्तरं कोविड्-१९-संक्रमणस्य जोखिमं न्यूनीकर्तुं किञ्चित् समयः भवितुं शक्नोति (प्रतिपिण्डानां वर्धनं आरभ्यतुं सप्ताहद्वयं यावत् समयः भवति)।
तदतिरिक्तं टीकाकरणस्य अनन्तरं मासान् यावत् तीव्ररोगाणां, आस्पतेः, मृत्युः, कोविड्-१९ इत्येतयोः रक्षणं भवति स्म । सीडीसी-दत्तांशैः ज्ञायते यत् गतवर्षे टीकायाः ​​अद्यतनसंस्करणस्य प्रारम्भानन्तरं येषां जनानां टीकाकरणं कृतम्, तेषां कोविड्-१९-संक्रमणस्य सम्भावना २०२३ तमस्य वर्षस्य सितम्बर-मासस्य मध्यतः २०२४ जनवरी-मासपर्यन्तं प्रायः ५४% न्यूना आसीत्
पीटरः अवदत् यत् इदानीं भवान् टीकाकृतः अपि कतिपयेषु मासेषु टीकायाः ​​अद्यतनं संस्करणं प्राप्तुं प्रवृत्तः भवेत्। इदानीं भवन्तः टीकाकरणं कुर्वन्ति वा इति न कृत्वा अपि अतिरिक्तसंरक्षणस्य आवश्यकता अवश्यमेव भविष्यति यतः वयं शिशिरं प्रति गच्छामः यदा प्रकरणाः अधिकं वर्धन्ते इति अपेक्षा अस्ति।
रेड स्टार न्यूजस्य संवाददाता फैन् जू तथा प्रशिक्षुः वेई यी
सम्पादक गुओ यू मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया