समाचारं

वियतनाम २०५० तमे वर्षे कार्बन तटस्थतां प्राप्तुं आशास्ति, विद्युत्वाहनानां चार्जिंग-अनुदानं दातुं योजना अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् वियतनाम-सर्वकारेण एकं वक्तव्यं प्रकाशितं यत् विद्युत्-वाहन-चार्जिंग-स्थानकानां कृते विद्युत्-मूल्यानां अनुदानं प्रदातुं योजना अस्ति, येन उपयोग-व्ययस्य न्यूनीकरणाय, विद्युत्-वाहनानां लोकप्रियतायाः प्रचारः च भवति अनुदानयोजना सेप्टेम्बरमासस्य मध्यभागे केन्द्रसर्वकाराय प्रस्तूयते, तस्याः अनुमोदनस्य प्रतीक्षा च अस्ति।

वियतनाम २०५० तमे वर्षे कार्बन तटस्थतां प्राप्तुं योजनां करोति ।अस्मिन् सम्प्रति १५०,००० तः अधिकाः कारचार्जिंग-बन्दराणि सन्ति, येषु अधिकांशः विन्फास्ट् (IT House Note: वियतनामस्य नूतनं कार-निर्माण-बलं, वियतनामस्य बृहत्तमा निजीकम्पनी Vingroup इत्यनेन सह सम्बद्धं, केवलं स्थापितं अस्ति २१ वियतनामदेशस्य बृहत्तमः वाहनविक्रेता अभवत्) स्वामित्वं च संचालितं च ।


▲VinFast VF8 मॉडल

वियतनामदेशः सर्वेषु नगरक्षेत्रेषु सार्वजनिकविद्युत्वाहनचार्जिंगप्रणालीः भवतु इति सुनिश्चितं करिष्यति, अस्य मासस्य अन्ते यावत् एतेषां स्टेशनानाम् एकीकृततांत्रिकमानकान् प्रकाशयिष्यति इति वक्तव्ये उक्तम्।

वियतनाम-सर्वकारेण एकस्मिन् वक्तव्ये उक्तं यत् "हरित-उर्जा-परिवर्तनं हरित-विकास-लक्ष्याणि प्राप्तुं वियतनाम-देशस्य अन्तर्राष्ट्रीय-प्रतिबद्धतानां पूर्तये च महत्त्वपूर्णं कार्यम् अस्ति" इति वक्तव्यस्य अनुसारं वियतनामदेशः भविष्ये विद्युत्वाहनानां उत्पादनं आयातं च प्रवर्धयितुं उपभोक्तृभ्यः विद्युत्वाहनानां क्रयणं उपयोगं च कर्तुं प्रोत्साहयितुं अन्येषां प्रोत्साहनानाम् विकासं करिष्यति।