2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले विभिन्नेषु स्थानेषु "प्रथमवारं गृहक्रेतारः मण्डलानुसारं प्रमाणीकरणं" कर्तुं अधिकाधिकाः नीतयः सन्ति, यत् गृहक्रेतृणां पूर्वभुगतानानुपातेन बंधकव्याजदरेण च सम्बद्धम् अस्ति
"चेङ्गडु आवासः तथा नगरीय-ग्रामीणविकासः" इत्यस्य आधिकारिक-वीचैट्-लेखस्य अनुसारं, २०२४ तमस्य वर्षस्य अगस्त-मासस्य १३ दिनाङ्कात् आरभ्य चेङ्गडु-नगरे नूतनं गृहं क्रयणकाले केवलं क्रेतुः आवासस्य स्थितिः मण्डलस्य (नगरस्य) तथा काउण्टी-अन्तर्गतस्य अन्तः यत्र प्रस्तावितं भवति स्म गृहं क्रियमाणं सत्यापितं भविष्यति यदि गृहं नास्ति, प्रथमसुइट् इति स्वीकृतम्।
न केवलं चेङ्गडु, अपितु सुझोउ, हेफेई, ग्वाङ्गझौ, जिनान्, नानिङ्ग्, हाङ्गझौ इत्यादीनि नगराणि अपि मण्डलानुसारं प्रथमवारं गृहाणि इति मान्यतां प्राप्नुवन्ति इदानीं यदा क्रयप्रतिबन्धनीतिः मूलतः रद्दीकृता अस्ति तदा मण्डलानुसारं प्रथमवारं गृहाणां पहिचानेन गृहक्रेतृणां पूर्वभुगतानानुपातस्य बन्धकव्याजदराणां च उपरि किं प्रत्यक्षप्रभावः भविष्यति? प्रथमद्वितीयगृहयोः वर्तमानपूर्वभुगतानानुपातः व्याजदरान्तरं च कियत्पर्यन्तं उपभोक्तृमागं उत्तेजितुं शक्नोति?
चेङ्गडु प्रथमवारं गृहाणि मण्डलानुसारं चिनोति, तथा च कोटिरूप्यकाणां बंधकस्य कुलव्याजं ६०,००० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति
"चेङ्गडु आवासः तथा नगरीय-ग्रामीणविकासः" इत्यस्य आधिकारिकवेइबो-लेखस्य अनुसारं चेङ्गडु-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः आवास-लेनदेन-सम्बद्धानां नीतीनां अधिकं अनुकूलनार्थं सूचना जारीकृता तेषु अस्य नगरस्य व्याप्तेः अन्तः नवक्रीतगृहाणां कृते केवलं क्रेतुः आवासस्य स्थितिः एव सत्यापिता भविष्यति यत्र प्रस्तावितं गृहं वर्तते प्रथमं गृहम् ।
प्रथमवारं गृहस्वामित्वं मण्डलेन निर्धारितं भवति, यस्य अर्थः अस्ति यत् यावत् अस्मिन् क्षेत्रे गृहं नास्ति तावत् यावत् पूर्वभुगतानानुपातः ऋणव्याजदरश्च प्रथमवारं गृहस्वामित्वं नीतिं कार्यान्वितुं शक्नोति।
चेङ्गडुनगरस्य एकः स्थानीयः स्थावरजङ्गम-एजेण्टः पत्रकारैः अवदत् यत् सम्प्रति, चेङ्गडु-नगरस्य प्रथमस्य गृहस्य पूर्व-भुगतान-अनुपातः १.५०%, द्वितीय-गृहस्य च व्याज-दरः ३.२५% अस्ति, तथा च व्याज-दरः ३.५५% अस्ति ।