समाचारं

Africa Watch|चीनी उत्पादाः प्रौद्योगिकीश्च आफ्रिकादेशे मोटरसाइकिलस्य “विद्युत्युगस्य” आगमनं त्वरितरूपेण कर्तुं साहाय्यं कुर्वन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नैरोबी/कम्पाला, १३ अगस्त (रिपोर्टरः हुआङ्ग वी, नी ज़ुजुओ, लिन् जिंग्) "विद्युत्यात्रायाः दृष्ट्या चीनदेशः चीनदेशे उत्पादितानां विद्युत्मोटरसाइकिलानां, सहायकसामग्रीणां च विषये वदन् अनेकेषां आफ्रिकादेशानां प्रेरणास्रोतः अस्ति। युगाण्डायाः राजधानी कम्पाला विद्युत् मोटरसाइकिलनिर्माता जानोस् बिसासो पत्रकारैः सह उक्तवान्।
बिसास्सो कम्पालानगरे विद्युत्मोटरसाइकिलव्यापारं चालयति । एषा कम्पनी चीनदेशात् लिथियमबैटरीम् आयात्य स्थानीयतया विद्युत्मोटरसाइकिलरूपेण संयोजयति । सः पत्रकारैः उक्तवान् यत् मोटरसाइकिलस्य क्रयणानन्तरं ग्राहकाः "बैटरीविनिमय"सेवायाः आनन्दं लब्धुं शक्नुवन्ति तथा च प्रयुक्तं बैटरी पूर्णतया चार्जितं बैटरी कृते प्रतिस्थापनस्थानकं प्रति प्रेषयितुं शक्नुवन्ति। ग्राहकानाम् कृते इदं बैटरी-अदला-बदली-प्रतिरूपं ईंधन-सञ्चालित-मोटरसाइकिल-इत्यस्य उपयोगात् इन्धनं पूरयितुं सस्तां भवति ।
२०२१ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के केन्यादेशस्य नैरोबीनगरे चीन-टेलिंग्-समूहेन प्रदत्तस्य विद्युत्-मोटरसाइकिलस्य सवारीं कर्तुं एकः रेन्जरः प्रयतितवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जॉय नाबुकोवा)एतावता बिसासो इत्यनेन चालितेन व्यवसायेन १६०० तः अधिकानि मोटरसाइकिलानि विक्रीताः, ८० तः अधिकानि बैटरीप्रतिस्थापनस्थानकानि स्थापितानि, बैटरीप्रतिस्थापनजाले ३८०० तः अधिकानि बैटरीनि नियोजितानि च सः महतीं अपेक्षां कृत्वा पत्रकारैः अवदत् यत् यथा यथा ग्राहकाः वर्धन्ते तथा तथा कम्पनी अस्मिन् वर्षे पूर्वाफ्रिकादेशे बृहत्तमं लिथियमबैटरीसंयोजनसंस्थानं निर्मातुम् अपि योजनां कुर्वती अस्ति।
बिसासो इत्यनेन उक्तं यत् चीनदेशः बैटरीप्रौद्योगिक्यां विद्युत्वाहनप्रौद्योगिक्यां च अतीव उत्तमः अस्ति।
युगाण्डा केवलं सूक्ष्मविश्वः एव अस्ति । विद्युत्मोटरसाइकिलस्य विशालविपण्यक्षमताम् अन्वेष्टुं अधिकाधिकाः आफ्रिकादेशस्य कम्पनयः चीनीयसाझेदारैः सह सहकार्यं कुर्वन्ति ।
आफ्रिकादेशानां "मार्गसंस्कृतौ" मोटरसाइकिलस्य विशेषं महत्त्वं वर्तते । अस्य लचीलतायाः, सुविधायाः, तुल्यकालिकरूपेण सस्तेन मूल्यस्य च कारणात् मोटरसाइकिलाः अनेकेषां आफ्रिकादेशवासिनां कृते यात्रायै महत्त्वपूर्णः विकल्पः अस्ति, तेषां उपयोगः न केवलं निजीयानयानरूपेण भवति, अपितु सार्वजनिकयानस्य महत्त्वपूर्णसाधनरूपेण अपि भवति
ऑनलाइन मोटरसाइकिल टैक्सी बुकिंग् इत्यस्य उदयेन मोटरसाइकिलविपण्यं विशालविकासस्य अवसरानां सामनां कुर्वन् अस्ति । विद्युत्मोटरसाइकिलस्य पारम्परिकईंधनमोटरसाइकिलस्य अपेक्षया मूल्यं पर्यावरणसंरक्षणं च इत्यादिषु क्षेत्रेषु उत्तमाः लाभाः सन्ति, आफ्रिकादेशस्य परिवहनस्य नूतनपरिवर्तनानि च चालयन्ति
केन्यादेशे २७ वर्षीयः मोसेस् किमानी चीनदेशस्य नूतन ऊर्जाकम्पनी हान्लिन् (आफ्रिका) इत्यत्र विपणनप्रबन्धकरूपेण कार्यं करोति । स्वयमेव निर्मितस्य विद्युत्मोटरसाइकिलस्य उत्पादस्य "बोडा-बोडा" इति वदन् किमणिः ​​प्रशंसापूर्णः आसीत् । "चीनीविद्युत्मोटरसाइकिलस्य आरम्भवेगः त्वरणप्रदर्शनं च अतीव प्रबलं भवति, ईंधनमोटरसाइकिलात् सर्वथा न्यूनं नास्ति। ते अस्माकं पर्यावरणाय अतीव उपयुक्ताः सन्ति तथा च लचीलाः कार्यकुशलाः च सन्ति।
इदं चीन-टेलिंग्-समूहेन प्रदत्तं विद्युत्-मोटरसाइकिलम् अस्ति यत् २०२१ तमस्य वर्षस्य मार्च-मासस्य २ दिनाङ्के केन्या-देशस्य नैरोबी-नगरे गृहीतम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जॉय नाबुकोवा)नैरोबी-नगरस्य बहिः स्थिते विशाले गोदामे इलेक्ट्रिक-मोटरसाइकिल-स्टार्टअप-संस्थायाः एआरसी-राइड्-इत्यस्य दलं चीन-देशात् वितरितानां शतशः इलेक्ट्रिक-मोटरसाइकिलानां, भागानां च संसाधने व्यस्तम् अस्ति अस्याः कम्पनीयाः अनुसंधानविकासः, संयोजनं, विक्रयः च सर्वे केन्यादेशे सन्ति, परन्तु अस्याः मुख्यघटकाः अद्यापि चीनदेशात् आयाताः सन्ति ।
केन्यादेशे आफ्रिकादेशे सर्वाधिकं "मोटरसाइकिलटैक्सी"-विपण्यं वर्तते, यत्र प्रायः ५२ लक्षं जनाः मोटरसाइकिलपरिवहनसेवासु संलग्नाः सन्ति । अत्र एकः स्थानीयः उक्तिः अस्ति यत् औसतेन १० केन्यानां मध्ये एकः जीवनयापनार्थं मोटरसाइकिलस्य उपरि अवलम्बते । अन्तिमेषु वर्षेषु ईंधनस्य मूल्यवृद्ध्या वर्तमानकाले विद्युत्मोटरसाइकिलस्य प्रतिकिलोमीटर् परिचालनव्ययः ईंधनसञ्चालितमोटरसाइकिलस्य दशमांशमात्रं भवति यदि "मोटरसाइकिल" चालकाः विद्युत्मोटरसाइकिलस्य उपयोगं कुर्वन्ति तर्हि ते प्रायः एकवर्षे एव कारस्य धनस्य रक्षणं कर्तुं शक्नुवन्ति ।
तथ्याङ्कानि दर्शयन्ति यत् आफ्रिकादेशस्य विद्युत्मोटरसाइकिलविपण्यं २०२७ तमे वर्षे ५.०७ अरब अमेरिकीडॉलर् यावत् वर्धयिष्यति इति अपेक्षा अस्ति, येन स्थानीयस्थायिपरिवहनपरिवर्तने अग्रणी उद्योगः भविष्यति वर्धमानाः विपण्यसंभावनाः अनेके आफ्रिकादेशस्य कम्पनयः चीनीयकम्पनीभिः सह विद्युत्मोटरसाइकिलस्य उत्पादनं विक्रयं च कर्तुं सक्रियरूपेण सहकार्यं कृतवन्तः ।
पर्यावरणसंरक्षणदृष्ट्या विद्युत्मोटरसाइकिलाः अनेकेषु आफ्रिकादेशेषु विद्युत्यात्रायाः प्रोत्साहनस्य वर्तमानप्रवृत्त्या सह सङ्गताः सन्ति केन्या, युगाण्डा, दक्षिण आफ्रिका, बेनिन्, रवाण्डा इत्यादिषु देशेषु विद्युत्यात्रायाः प्रोत्साहनार्थं नीतयः प्रवर्तन्ते, येन विद्युत्मोटरसाइकिलस्य प्रचारार्थं मैत्रीपूर्णं वातावरणं प्राप्यते संयुक्तराष्ट्रसङ्घस्य पर्यावरणकार्यक्रमस्य उपकार्यकारीनिदेशिका जॉयस् म्सुया इत्यस्याः कथनमस्ति यत्, "आफ्रिकादेशेषु विद्युत्मोटरसाइकिलस्य वर्धमान लोकप्रियता स्थानीयवायुप्रदूषणस्य न्यूनीकरणे, ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणे, अधिकानि कार्य-अवकाशानां निर्माणे च सहायकं भविष्यति
मोटरसाइकिलनिर्माण-उद्योगशृङ्खलाया: बैटरी-विद्युत्-प्रौद्योगिक्याः यावत्, चीनीयकम्पनीनां उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च उत्पादानि, सशक्तं तकनीकी-अनुभवं च, स्थानीयकम्पनीनां वास्तविक-आवश्यकतानां अनुपालनेन, आफ्रिका-देशस्य हरित-परिवर्तन-प्रवृत्तेः च, “ विद्युत्युगम्” इति आफ्रिकादेशस्य मोटरसाइकिलस्य ।
प्रतिवेदन/प्रतिक्रिया