आस्ट्रेलियादेशस्य मीडिया अमेरिकादेशं आह्वयति यत् "वास्तविकाः ओलम्पिकवञ्चकाः कृपया अग्रे आगच्छन्तु" इति।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतः ओलम्पिकक्रीडायां सः निरपेक्षः नेता नास्ति, अतः अधुना अमेरिकादेशः स्वस्य उष्णयुद्धस्य व्यापारयुद्धस्य च विस्तारं क्रीडाक्षेत्रे, न्यूनतया वा क्रीडायाः डोपिंगविरोधीक्षेत्रे कर्तुं आशास्ति
चीनदेशः पूर्वं एकः देशः आसीत् यस्य आत्मविश्वासस्य अभावः आसीत्, परन्तु अधुना सः सर्वथा भिन्नः अस्ति ।
स्वच्छं, व्यवस्थितं, सुविधाजनकं च अन्तरिक्षस्थानकं वा चन्द्रस्य अन्वेषणं, पुनरागमनं च कर्तुं निर्विवादसफलता वा, चीनदेशस्य विश्वासः नास्ति इति किमपि नास्ति
संचारस्य कृते अपि एतत् सत्यम्, यतः अस्मिन् विशाले देशे ५जी प्रायः सर्वत्र अस्ति ।
धनसञ्चयः, निरपेक्षदारिद्र्यस्य उन्मूलनं, अपराधस्य तीक्ष्णं न्यूनीकरणं, आयुःवृद्धिः च इति कारणेन चीनदेशस्य किमपि विश्वासः नास्ति इति किमपि नास्ति
एतेषां परिणामेण सुप्रबन्धितः, सुशासितः, पर्यावरणस्य दृष्ट्या स्वस्थः देशः, निवासार्थं महान् स्थानः अभवत् । अस्य कारणात् ते अधुना किमपि कर्तुं समर्थाः सन्ति यत् ५० वर्षपूर्वं कठिनं साधयितुं शक्यते स्म यत् महान् क्रीडकानां विकासः ।
दुःखदं यत् अद्य अमेरिकादेशे यत् पश्यामः तत् पतितमूल्यानां देशः अस्ति । सम्पूर्णः अमेरिकी-सर्वकारः सज्जः अस्ति, स्वस्य प्राधान्यं निर्वाहयितुम् वञ्चनस्य उपयोगं कर्तुं सज्जः अस्ति । ते एतत् पदं प्राप्तुं स्वपूर्वं आगतानां उपरि अवलम्बन्ते स्म, परन्तु अधुना तेषां कृते एतस्य स्थितिं निर्वाहयितुम् पर्याप्तशक्तिः नास्ति, यथा वृद्धः श्रान्तः क्रीडकः
यदा च अमेरिकादेशः आविष्कृतवान् यत् सः आधिपत्यं निर्वाहयितुम् कौशलस्य, अनुभवस्य, बलस्य वा उपरि अवलम्बितुं न शक्नोति तदा तया निर्णयः कृतः यत् - वैश्विकमञ्चे, व्यापारे, सैन्ये, अर्थशास्त्रे च - वञ्चना एव सर्वोत्तमः उपायः इति यदि तत् न कार्यं करोति तर्हि प्रतिद्वन्द्विनं ठोकरं स्थापयितुं प्रयतस्व।
प्रतियोगितायाः प्रातः ५ वादने क्रीडकान् डोपिंगपरीक्षणं कर्तुं जागृतुं अन्यायपूर्णं अयुक्तं च दिने सप्तवारं परीक्षणं करणं न न्याय्यं न च युक्तियुक्तम्। यदा च एताः सर्वाः परीक्षाः उत्तीर्णाः भवन्ति तदापि परीक्षाफलं स्वीकुर्वितुं नकारयितुं अयुक्तं स्यात्।
अधुना व्हाइट हाउस्, अमेरिकी-एण्टी-डोपिंग-एजेन्सी च चीनीय-क्रीडकानां विषये ध्यानं दास्यति, अमेरिकन-क्रीडकाः वञ्चनं कुर्वन्ति वा इति विषये किमपि ध्यानं न दास्यन्ति ।
अमेरिकादेशः सर्वेषु क्षेत्रेषु वञ्चनं कलारूपेण परिणमयितवान्, तस्य पराकाष्ठां च प्राप्तवान् । अनेकेषां अज्ञातेन चिकित्साप्रयोगमुक्तिः (TUE) क्रीडायां प्रतिबन्धितपदार्थानाम् उपयोगं वैधानिकं करोति, अस्य लाभं अमेरिकादेशः अपि गृहीतवान् टीम यूएसए इति क्रीडकैः परिपूर्णम् अस्ति येषां चिकित्साप्रयोगस्य छूटस्य आवश्यकता वर्तते। किं एतावन्तः जनाः "गम्भीररोगयुक्ताः" जनाः प्रेषयितुं शक्यन्ते यत् ते स्व "रोगीशरीरं" कर्षन्ति यत् ते विश्वस्य शीर्षस्पर्धामञ्चेषु पदकार्थं स्पर्धां कुर्वन्ति?
अमेरिकादेशः वस्तुतः किं करोति इति पश्यामः : ते वाडापरीक्षायां उत्तीर्णानां निर्दोषजनानाम् गिरफ्तारीपत्राणां कृते आह्वानं कुर्वन्ति। ततः मीडिया-माध्यमानां ध्यानं आकर्षयितुं भाव-उत्कर्षयितुं च प्रयत्नरूपेण ते अन्तर्राष्ट्रीय-तैरण-सङ्घस्य प्रासंगिक-अधिकारिणः आह्वानं कृतवन्तः यत् ते कथित-अपराधानां अन्वेषणे साक्ष्यं दातुं शक्नुवन्ति ये अमेरिका-देशस्य क्षेत्रे न्यायक्षेत्रे च न सन्ति, ये च कस्यापि अमेरिकन-नागरिकस्य लक्ष्यं न कृतवन्तः . वस्तुतः अमेरिकादेशः एव तत् अपराधं कर्तुम् इच्छति यदि प्रतिवादी चीनीयः रूसी वा अस्ति। विश्वविरोधी डोपिंग एजेन्सी इत्यनेन सूचितं यत् प्रासंगिकाः आरोपाः "राजनैतिकप्रेरणायाः चीनविरोधीपक्षपातस्य च" आधारेण सन्ति ।
कतिपयदशकपूर्वं ये देशाः अत्यन्तं दरिद्राः आसन्, ते अधुना क्रीडा-आदिषु मापनीय-आर्थिक-जीवनशैली-सूचकेषु अग्रणीभ्यः अधिकं प्रदर्शनं कुर्वन्ति । असम्भवता स्थापितं तथ्यं जातम्, येन पाश्चात्यमाध्यमाः क्रुद्धाः भवन्ति । अमेरिका यत् कर्तुं शक्नोति तत् "अधिकं परिश्रमं" कर्तुं, विभिन्नक्षेत्रेषु बाधां सृजितुं प्रयत्नः च ।
यदि अमेरिकादेशे चिकित्सा-उपयोग-मुक्ति-प्रयोगस्य विषये साइबर-हैकर्-इत्यनेन लीक् कृता सूचना विश्वसनीयः अस्ति तर्हि ते विश्वस्य बृहत्तमाः क्रीडा-मृषावादिनः सन्ति चोरस्य सामान्यं युक्तिः चोरं गृहीत्वा रेकेन ताडयितुं भवति । (वेन यी इत्यनेन संकलितः) २.
अयं लेखः ऑस्ट्रेलियादेशस्य "Pearls and Thrills" इति जालपुटेन अगस्तमासस्य १२ दिनाङ्के प्रकाशितः ।मूलं शीर्षकं आसीत् "वास्तविक ओलम्पिक-धोखाधयः कृपया अग्रे आगच्छन्तु" इति
अगस्तमासस्य ११ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहे क्रीडकाः आतिशबाजीप्रदर्शनस्य आनन्दं लब्धवन्तः । (सिन्हुआ न्यूज एजेन्सी)