समाचारं

अमेरिका कथयति यत् इरान् 'अस्मिन् सप्ताहे अन्तः इजरायल्-देशे आक्रमणं कर्तुं शक्नोति' इति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी अगस्त-मासस्य १२ दिनाङ्के स्थानीयसमये अवदत् यत् इरान्-देशः इजरायल्-देशे "अस्मिन् सप्ताहे अन्तः" "प्रमुखं" आक्रमणं कर्तुं शक्नोति इति । इराणसर्वकारेण उक्तं यत् इराणस्य "उल्लङ्घकानां" प्रतिक्रियायाः अधिकारः अस्ति ।
अमेरिका इजरायल् च वदन्ति यत् इरान् आक्रमणं कर्तुं शक्नोति, इरान् प्रतिक्रियां दातुं अधिकारः अस्ति इति वदति
△जॉन किर्बी (दत्तांश मानचित्र)
अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् इजरायलस्य मतं यत् "अगामिषु कतिपयेषु दिनेषु इरान् तस्य प्रॉक्सी च आक्रमणं करिष्यन्ति इति अधिकाधिकं सम्भावना वर्तते अन्ये च प्रादेशिकसहभागिनः समन्वयः क्रियमाणः आसीत्, परन्तु अस्मिन् समये आक्रमणस्य सटीकपरिस्थितिः निर्धारयितुं न शक्यते स्म ।
△ईरानी राष्ट्रपति मसूद पेजेश्चियन (फाइल फोटो)
इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य राष्ट्रपतिः मसूद पेजेश्चियान् तस्मिन् दिने जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन सह दूरभाषेण उक्तवान् यत् इराणस्य मतं यत् अन्तर्राष्ट्रीयनियमानुसारं "उल्लङ्घकानां" प्रतिक्रियां दातुं तस्य अधिकारः अस्ति . पेजेश्चियान् इत्यनेन उक्तं यत् इजरायलसर्वकारः गाजापट्टिकायां "नरसंहारं" अन्येषु देशेषु च "आतङ्कवादीकार्याणि" निरन्तरं कुर्वन् अस्ति, यत् अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं करोति, पश्चिमे एशियायां क्षेत्रीयसुरक्षायाः वैश्विकशान्तिस्य च कृते गम्भीरं चुनौतीं जनयति। श्कोल्ज् इत्यनेन उक्तं यत् पश्चिमे एशियायां शान्तिं सुरक्षां च प्राप्तुं जर्मनीदेशस्य नीतेः प्राथमिकता अस्ति, गाजा-सङ्घर्षः तत्क्षणमेव समाप्तः भवेत्।
IDF-प्रवक्ता हगारी तस्याः रात्रौ एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-सैन्यं सम्प्रति मध्यपूर्वस्य विकासेषु विशेषतः लेबनान-देशे हिज्बुल-इरान्-योः कार्याणि प्रति निकटतया ध्यानं ददाति इति। इजरायलसेना सम्प्रति आक्रमणस्य निवारणाय उच्चतमस्तरस्य आक्रामकं रक्षात्मकं च सज्जतां सज्जीकरोति। तस्मिन् एव काले इजरायलस्य वायुसेना लेबनानदेशस्य उपरि गस्तं वर्धितवती अस्ति । हागारी इत्यनेन अपि उक्तं यत् अधुना यावत् इजरायलस्य पृष्ठकमाण्डस्य जनानां कृते मार्गदर्शिकासु परिवर्तनं न जातम्।
अनेके देशाः मध्यपूर्वस्य स्थितिं शमनं कर्तुं आह्वयन्ति
△१२ तमे दिनाङ्के फ्रांसदेशस्य राष्ट्रपतिभवनं एलिसी-महलम् "फ्रांस्-अमेरिका-ब्रिटेन-जर्मनी-इटली-देशयोः नेतारः मध्यपूर्व-विषयेषु संयुक्तवक्तव्यं" जारीकृतवन्तः ।
फ्रांसदेशस्य राष्ट्रपतिभवने एलिसी-महलेन १२ दिनाङ्के "फ्रांस्, अमेरिका, ब्रिटेन, जर्मनी, इटली च देशानाम् नेतारः मध्यपूर्वविषयेषु संयुक्तवक्तव्यं" जारीकृतम् वक्तव्ये उक्तं यत् पञ्चानां देशानाम् नेतारः मध्यपूर्वस्य स्थितिविषये चर्चां कृत्वा तनावानां निवारणं, युद्धविरामं प्राप्तुं, निरुद्धानां मुक्तिं च कर्तुं प्रयत्नानाम् पूर्णसमर्थनं कृतवन्तः। तदतिरिक्तं इजरायल्-देशस्य समर्थनं प्रकटितं, इजरायल्-विरुद्धं सैन्य-आक्रमणस्य निरन्तर-धमकी-त्यागं च इरान्-देशेन आह्वानं कृतम् । पञ्चदेशानां नेतारः एतादृशः आक्रमणः भवति चेत् क्षेत्रीयसुरक्षायाः गम्भीरपरिणामानां विषये चर्चां कृतवन्तः ।
अमेरिकादेशः मध्यपूर्वे सैन्यनियोजनं सुदृढं करोति तदनन्तरं इराणदेशः चेतावनीम् अयच्छति
△"जॉर्जिया" क्रूज मिसाइल परमाणु पनडुब्बी (दत्तांश मानचित्र)
अमेरिकी रक्षाविभागस्य प्रवक्ता रायडरः ११ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने रक्षासचिवः ऑस्टिन् इजरायलस्य रक्षामन्त्री गैलान्टे इत्यनेन सह दूरभाषं कृतवान् इति। ऑस्टिन् इत्यनेन मध्यपूर्वे यूएसएस जॉर्जिया क्रूज् क्षेपणास्त्रपरमाणुपनडुब्ब्याः परिनियोजनस्य आदेशः दत्तः तथा च यूएसएस अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहः अस्मिन् क्षेत्रे स्वस्य मिशनं वर्धयितुं आदेशः दत्तः। ऑस्टिनः गलान्टे इत्यस्मै "इजरायलस्य रक्षणार्थं सर्वाणि सम्भवानि उपायानि कर्तुं" अमेरिकीप्रतिबद्धतां पुनः उक्तवान् तथा च मध्यपूर्वे अमेरिकीसैन्यस्य सैन्यनियोजनस्य वर्धनं "क्षेत्रे तनावस्य वर्धनस्य कारणेन" इति च अवदत्
ईरानी इस्लामिकक्रांतिकारीरक्षकदलस्य नौसेनायाः बेडानां सेनापतिः १२ दिनाङ्के अमेरिकादेशं चेतवति स्म यत् ईरानीजहाजानां अमेरिकीनौसेनायाः समीपस्थं स्थानं प्राप्तुं क्षमता वर्तते इति।
ईरानी इस्लामिकक्रांतिकारीरक्षकदलस्य नौसेनाबेडस्य सेनापतिः हाजी कासेम सोलेमानी १२ दिनाङ्के अवदत् यत् ईरानी इस्लामिकक्रान्तिकारीरक्षकदलस्य नौसेनाबेडा न केवलं तटीयबलम् अस्ति, अपितु विविधानि भारीसाधनं रडारसाधनं च वहितुं क्षमता अपि अस्ति, येन एतत् निर्माति अन्तर्राष्ट्रीयजलक्षेत्रेषु परिचालनक्षमतां निर्वाहयन्तु। ईरानी-जहाजं पूर्वं विषुववृत्तं लङ्घ्य अमेरिकी-नौसेनायाः सप्तम-बेडायाः मिशन-क्षेत्रे प्रविष्टम्, ३९ दिवसीयं यात्रां सम्पन्नं कृत्वा सफलतया प्रत्यागतम् हाजी कासिम सोलेमानी इत्यनेन अमेरिकी-नौसेनायाः चेतावनी दत्ता यत् ईरानी-इस्लामिक-क्रांतिकारी-रक्षक-दलस्य नौसेना-बेडानां अन्तर्राष्ट्रीय-जलक्षेत्रेषु अमेरिकी-नौसेनायाः इव समीपं गन्तुं क्षमता अस्ति इति। हाजी कासेम सोलेमानी इत्यनेन अपि उक्तं यत् इराणदेशः किमपि तनावं वर्धयितुं न प्रयतते, परन्तु अमेरिकादेशः मध्यपूर्वे स्वस्य सैन्यनियोजनं निरन्तरं वर्धयति।
हमास-नेतुः लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-अधिकारिणः च मृत्योः कारणात् क्षेत्रीय-तनावः वर्धते
△अगस्तमासस्य प्रथमदिनाङ्के राजधानी तेहराननगरे हमास-नेता इस्माइलहनीयेहस्य अन्त्येष्टौ ईरानीजनाः भागं गृहीतवन्तः (स्रोतः एएफपी)
३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेहः मारितः हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः एतत् न स्वीकृतवान्, न च अङ्गीकृतवान् ।
हनियाहस्य हत्यायाः पूर्वदिने इजरायल्-देशस्य विमान-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य एकः वरिष्ठः सैन्यसेनापतिः मृतः । इरान्, हमास, लेबनान हिज्बुल् च इजरायलविरुद्धं हिंसकप्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः।
प्रतिवेदन/प्रतिक्रिया