"इतिहासस्य उष्णतमः जुलैमासः" इति नूतनः अभिलेखः स्थापितः : वैश्विकतापमानं १४ मासान् यावत् क्रमशः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पिक्साबे
राष्ट्रीयमहासागरीयवायुमण्डलप्रशासनस्य (NOAA) आधिकारिकजालस्थले प्रकाशितस्य नवीनतमवार्तानुसारम् अस्मिन् वर्षे जुलैमासे वैश्विकपृष्ठस्य तापमानं २० शताब्द्याः औसतात् १.२१°C अधिकं आसीत्, येन अयं जुलैमासः अभिलेखेषु सर्वाधिकं उष्णः अभवत्एतेन वैश्विकतापमानस्य अभिलेखविध्वंसनस्य १४तमः मासः अस्ति, यः स्वयमेव नूतनः अभिलेखः अस्ति ।
एनओएए इत्यनेन इदमपि उक्तं यत् तस्य राष्ट्रियपर्यावरणसूचनाकेन्द्रस्य वैश्विकवार्षिकतापमानदृष्टिकोणानुसारं २०२४ वर्षं अभिलेखेषु सर्वाधिकं उष्णं वर्षं भविष्यति इति ७७% सम्भावना अस्ति, तथा च शीर्षपञ्चसु स्थानं प्राप्तुं प्रायः १००% सम्भावना अस्ति
एनओएए-आँकडानां अनुसारं विश्वस्य अधिकांशभूपृष्ठे जुलैमासस्य तापमानं औसतात् अधिकं आसीत् । आफ्रिका, यूरोप्, एशिया च अभिलेखेषु जुलैमासस्य सर्वाधिकं उष्णतां अनुभवन्ति स्म । वैश्विकपृष्ठस्य प्रायः १४% तापमानं जुलैमासस्य नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् २०२३ तमे वर्षे जुलैमासस्य अभिलेखात् ५% अधिकं अधिकम् अस्ति । समुद्रपृष्ठस्य तापमानं अपि अधिकांशक्षेत्रेषु औसतात् उपरि आसीत् ।
जलवायुविज्ञानस्य दृष्ट्या जुलैमासः वर्षस्य उष्णतमः मासः अस्ति । अभिलेखेषु जुलैमासस्य सर्वाधिकं उष्णतमः मासः इति कारणतः २०२४ जुलैमासः १८५० तमे वर्षात् वैश्विकरूपेण अभिलेखेषु सर्वाधिकं उष्णमासः भवितुम् अर्हति ।
लेखकः लियू क्यूई
पाठ: लियू क्यूई चित्र: pixabay संपादक: लियू क्यूई संपादक: रेन क्वान
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।