Guanlanting|ओकुर्स्क् इत्यत्र गहनतया आक्रमणं कृत्वा जेलिन्स्की "व्याघ्रस्य बट् स्पृष्टवान्" इति किमर्थम्?
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वोत्तमः रक्षणः अपराधः एव ? अधुना एव स्थानीययुद्धेषु निरुद्धं पूर्वक्षेत्रं रूसदेशेन कब्जाकृतं युक्रेनदेशः सहसा पृष्ठहस्तप्रहारं कृत्वा रूसदेशे गहनं आक्रमणं कृतवान्
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अगस्त-मासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-क्षेत्रस्य कार्यवाहक-राज्यपालः रूस-राष्ट्रपतिं व्लादिमीर्-पुटिन्-महोदयाय निवेदितवान् यत् कुर्स्क-क्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
युक्रेनदेशस्य सशस्त्रसैनिकाः यस्मिन् युद्धे रूसीक्षेत्रे गभीरं प्रविष्टवन्तः तत् युद्धं अगस्तमासस्य ६ दिनाङ्के आरब्धम्, येन रूसदेशः महत् आघातं जनयति स्म । अगस्तमासस्य १२ दिनाङ्के कीव-नगरे युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की-महोदयः जेलिन्स्की-महोदयाय निवेदितवान् यत्- रूसस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं अधुना युक्रेन-सेनायाः नियन्त्रणे अस्ति रूसीसैनिकाः प्रायः एकसप्ताहं यावत् रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकान् निष्कासयितुं प्रयतन्ते, परन्तु युक्रेनदेशेन आक्रमणाय स्वस्य उत्तमसैनिकाः नूतनाः पाश्चात्यसाधनाः च प्रेषिताः, येन स्थितिः जटिला अभवत्।
रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-देशः तस्य मित्रराष्ट्रैः च युक्रेन-देशे शस्त्र-सहायतां प्रतिबन्धयितुं नीतिः अनुसृता अस्ति, अर्थात् पश्चिम-सहायकानि शस्त्राणि युक्रेन-देशे उपयोगाय कठोररूपेण प्रतिबन्धितानि सन्ति, तेषां उपयोगः आक्रमणाय न भवितुं शक्नोति रूसदेशः एव । तेषां चिन्ता अस्ति यत् प्रतिबन्धानां शिथिलीकरणेन हिंसा तीव्रताम् अवाप्नोति, युद्धस्य वर्धनं च प्रेरयितुं शक्नोति । परन्तु अस्मिन् वर्षे मे-मासस्य अन्ते यावत् अमेरिकीनीतिः शिथिला अभवत् ।
मे ३० दिनाङ्के स्थानीयसमये अनेके अमेरिकी-अधिकारिणः अवदन् यत् वरिष्ठसल्लाहकारानाम् प्रमुखसहयोगिनां च दबावेन अमेरिकीराष्ट्रपतिः बाइडेन् युक्रेनदेशं रूसदेशे सीमितप्रहारार्थं अमेरिकीशस्त्राणां उपयोगं कर्तुं मौनेन अधिकृतवान् यद्यपि व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता किर्बी अद्यापि मे २८ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् "अस्माकं नीतिः परिवर्तिता नास्ति। वयं युक्रेनदेशं रूसीक्षेत्रे आक्रमणार्थं अमेरिकादेशेन प्रदत्तानां शस्त्राणां उपयोगं कर्तुं न प्रोत्साहयामः वा न अनुमन्यन्ते ” तथापि कदा अमेरिकीविदेशसचिवः ब्लिन्केन् मे २९ दिनाङ्के मोल्दोवादेशं गतः, सः अवदत् यत् यथा यथा युद्धक्षेत्रस्य स्थितिः परिवर्तते तथा तथा अमेरिकादेशः युक्रेनदेशाय स्वस्य सहायतानीतिं “अनुकूलितवान् समायोजितवान् च” इति। एतत् वचनं अमेरिकीनीतिपरिवर्तनस्य संकेतरूपेण दृश्यते स्म ।
जेलिन्स्की इत्यनेन कुर्स्क्-नगरे गहन-अभियानस्य निर्णयः कृतः तत् अन्तर्राष्ट्रीय-स्थितौ परिवर्तनम्, विशेषतः अमेरिकी-निर्वाचनस्य अनिश्चितता, जेलिन्स्की-महोदयस्य मतं यत् आक्रमणस्य उपक्रमः करणं भविष्ये वार्तायां स्थानं ग्रहीतुं अधिकं अनुकूलं भविष्यति इति . युक्रेनदेशे अस्य गहन-अभियानस्य विषये पुटिन् अवदत् यत् कीव्-देशः कुर्स्क-ओब्लास्ट्-नगरे कार्याणि कृत्वा स्वस्य भावि-वार्ता-स्थितौ सुधारं कर्तुं प्रयतते। पुटिन् इत्यस्य निर्णयस्य अर्थः अस्ति ।
पूर्वं ज़ेलेन्स्की इत्यनेन द्वन्द्वस्य समाधानार्थं वार्तालापं कर्तुं इच्छा प्रकटिता अस्ति । अमेरिकीनिर्वाचनस्थितेः कारणात् जेलेन्स्की वार्तालापं कर्तुम् इच्छति। अमेरिकादेशे वर्तमानकाले सत्ताधारी डेमोक्रेटिकपक्षः युक्रेन-रूसयोः निरन्तरं युद्धस्य समर्थनं करोति, परन्तु अमेरिकी-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः बहुवारं उक्तवान् यत् सः "असंख्यानां प्राणानां कृते अस्य संघर्षस्य समाप्तिम् अकरोत्" इति
अमेरिका-देशस्य, नाटो-देशस्य च समर्थनं विना युक्रेन-देशस्य कृते "व्याघ्र-स्तरीयस्य" रूसस्य विरुद्धं युद्धं निरन्तरं कर्तुं असम्भवम् । ट्रम्पस्य तथाकथितः युद्धस्य शीघ्रं समाप्तिः यावत् युक्रेनस्य हितं न बलिदानं न भवति तावत् प्राप्तुं न शक्यते। अमेरिकीनिर्वाचनस्थितौ परिवर्तनेन ये कष्टानि उत्पद्यन्ते इति विषये ज़ेलेन्स्की इत्यस्य स्पष्टा अवगतिः अस्ति । अस्मिन् सन्दर्भे द्वन्द्वस्य अन्त्यस्य वार्तायां ज़ेलेन्स्की इत्यस्य अप्रत्याशितघटनानां रक्षणं कर्तुं शक्यते ।
परन्तु द्वन्द्वस्य अन्त्यस्य वार्तायां सम्प्रति जेलिन्स्की इत्यस्य हस्ते बहवः पत्तकाः नास्ति । रूसीसैनिकाः पूर्वमेव युक्रेनदेशस्य प्रायः १८% भागं नियन्त्रयन्ति, यत्र चतुर्णां पूर्वीययुक्रेनप्रदेशानां डोनेत्स्क, लुहानस्क, खर्सन, ज़ापोरोझ्ये च सन्ति ये वर्षद्वयाधिकं यावत् रूसीसैन्यकार्यक्रमेषु गृहीताः आसन् , तथैव पूर्वं कब्जितः क्रीमियाद्वीपसमूहः ज़ेलिन्स्की अतीव स्पष्टं यत् यदि वयम् अधुना वार्तालापं कुर्मः तर्हि शान्तिः प्राप्ता अपि निःसंदेहं युक्रेनदेशस्य कृते पूर्णतया असफलता भविष्यति, बहुसंख्यया मृत्योः विषये किमपि न वक्तव्यम्।
यदि भवान् वार्तालापं कर्तुम् इच्छति तर्हि भवतः परिणामाः सौदामिकीरूपेण भवितुमर्हन्ति। २०२४ तमस्य वर्षस्य अमेरिकीनिर्वाचनं नवम्बर्-मासस्य ५ दिनाङ्के भविष्यति ।जेलिन्स्की-महोदयस्य कृते अस्य समयात् पूर्वं अधिकानि परिणामानि प्राप्तुं वार्तालापं च सम्पन्नं कर्तुं सर्वाधिकं लाभप्रदम् अस्ति । ज़ेलिन्स्की एतत् जानाति, पुटिन् च एतत् अधिकं जानाति। एकदा रूसस्य क्षेत्रं युक्रेनदेशेन कब्जाकृतं जातं चेत् सः अनिवार्यतया नूतने निष्क्रियराज्ये पतति।
उज्बेकिस्तानस्य कृते "विचारः सुन्दरः, परन्तु वास्तविकता अतीव कुरूपः अस्ति।" अस्मिन् गहने आक्रमणे "२८ आवासीयक्षेत्राणि युक्रेन-सेनायाः नियन्त्रितानि आसन् । युक्रेन-सेना १२ किलोमीटर्-पर्यन्तं क्षेत्रे प्रविश्य ४० किलोमीटर्-पर्यन्तं युद्धं कृतवती, खलु एतेन रूस-देशस्य महती निष्क्रियता अभवत् effect was limited.रूसी रक्षामन्त्रालयेन उक्तं यत् 12th , कुर्स्कस्य दिशि युद्धे 1,610 युक्रेनियनसैनिकाः मृताः घातिताः च अभवन्, 32 युक्रेनियनटङ्काः च नष्टाः अभवन्
एतेन छापेन "शान्तिवार्तालापस्य" इच्छा अपि अधिकं दूरीकृता । युक्रेनदेशस्य सशस्त्रसेनाभिः रूसीक्षेत्रे तस्य नागरिकेषु च आक्रमणं कृत्वा द्वन्द्वस्य वार्ताद्वारा समाप्तेः विषये वक्तुं असम्भवम् इति पुटिन् अवदत्।
यावत् रूस-युक्रेन-सङ्घर्षे पक्षद्वयस्य विषयः अस्ति, तावत् संसाधनानाम्, ऊर्जायाः, सैन्यबलस्य च दृष्ट्या द्वयोः मध्ये विषमता वर्तते यद्यपि युद्धे रूसीसेना कियत् अपि पराजिता अस्ति तथापि सा तस्मात् बहु बलवती अस्ति युक्रेन सर्वथा।पक्षद्वयं "भिन्न-भार-क्रीडकौ" अपि च रूसस्य परमाणुनिवारकं सर्वदा डैमोक्लेस्-खड्गः एव अभवत् । युक्रेनदेशः रूसदेशं प्रति कष्टं जनयितुं क्षमता अस्ति इति सिद्धयितुं अस्य आक्रमणस्य उपयोगं कर्तुम् इच्छति, तथापि युक्रेनस्य वर्तमानशक्त्या युद्धक्षेत्रे यत् इच्छति तत् प्राप्तुं अतीव कठिनम् अस्ति। "व्याघ्रस्य" गुदं स्पृशितुं शक्यते, परन्तु लाभः बहु न भविष्यति ।
यावत् यूक्रेनस्य भौगोलिकस्थानस्य विषयः अस्ति, सः यूरोपस्य नाटो-देशयोः "द्वयोः शक्तियोः" मध्ये अस्ति, सः उभयपक्षस्य कृते "अचलः प्रतिवेशी" अस्ति यद्यपि सः कस्मिन् अपि पक्षे पतति, परः पक्षः तत् न स्वीकुर्यात् . यद्यपि सम्प्रति अमेरिका, नाटो च युक्रेनदेशस्य समर्थनं कुर्वन्ति तथापि तेषां दीर्घकालं यावत् तस्मिन् अवलम्बनं न कर्तव्यम् । यदि भवन्तः भित्तिम् अवलम्बन्ते तर्हि भित्तिः एकस्मिन् दिने पतति, जीवितस्य मार्गः अन्येभ्यः अपेक्षया स्वस्य उपरि अधिकं निर्भरं भवति; दीर्घकालं यावत् सन्तुलितराष्ट्रीयनीतिः स्वीकुर्वितुं महत्त्वपूर्णम् अस्ति।
(लोकप्रिय समाचार संवाददाता Zhou Xueze)