2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "न्यूजवीक्" इति पत्रिकायां १२ दिनाङ्के ज्ञापितं यत् गतमासे पश्चिमप्रशान्तसागरे भ्रमणं कुर्वन् अमेरिकीनौसेनायाः विध्वंसकं बहुभिः चीनीयनौसेनायुद्धपोतैः सम्मुखीभवति इति माध्यमैः ज्ञातम्। मीडिया मन्यते यत् एतत् "चीनसैन्यं स्वतटतः दूरतरेषु जले नियमितरूपेण कार्याणि करोति" इति संकेतः । अमेरिकी नौसेनायाः सप्तमबेडायाः प्रवक्त्री लेफ्टिनेंट कर्नल मेगन ग्रीन इत्यनेन ईमेलद्वारा प्रतिक्रिया दत्ता यत् अमेरिकी आर्ले बर्क-वर्गस्य विध्वंसकं यूएसएस राफेल् पेराल्टा इत्यनेन स्वस्य परिनियोजनमिशनस्य समये चीनीययुद्धपोतैः सह अन्तरक्रिया कृता तथा च अन्तरक्रिया "सुरक्षितः व्यावसायिकः च" आसीत्
समाचारानुसारं एतत् विध्वंसकं जापानदेशे नियोजितस्य १५ तमे विध्वंसकदलस्य नवसु "आर्ले बर्क" वर्गस्य विध्वंसकेषु अन्यतमम् अस्ति । अयं स्क्वाड्रनः अमेरिकी-नौसेनायाः बृहत्तमः विध्वंसक-दलः अस्ति तथा च पश्चिम-प्रशान्त-हिन्द-महासागरेषु अमेरिकी-सप्तम-बेडानां प्राथमिक-पृष्ठ-बलम् अस्ति अस्मिन् मासे प्रारम्भे अमेरिकीसैन्यस्य फेसबुक्-पोष्ट्-मध्ये युद्धपोतं ग्रीष्मकालीन-यात्रायाः अनन्तरं जापानदेशस्य योकोसुका-नौसेनास्थानकं प्रति प्रत्यागच्छति इति दृश्यते । युद्धपोतस्य आधिकारिकजालस्थले उक्तं यत् "जले चीनदेशस्य रूसीदेशस्य (युद्धपोतानां) नियोजनसमये गुआम-देशस्य रक्षणं कृतवान्" परन्तु पश्चात् सन्देशः विलोपितः "अग्रे नियोजितस्य अस्माकं नौसेनाः समुद्रे विदेशीयसैनिकैः सह बहुधा संवादं कुर्वन्ति" इति ग्रीनः न्यूजवीक् इत्यस्मै अवदत् यत् सा न निर्दिष्टवती यत् गुआम-नगरस्य समीपे एव एषः सङ्घर्षः अभवत् वा, न च रूसी-युद्धपोतानां उल्लेखः कृतः
प्रतिवेदने उल्लेखितम् अस्ति यत् चीन-रूसी-नौसेना-बेडाः गतमासे चतुर्थं संयुक्तं समुद्रीयगस्त्यं समाप्तवन्तः, परन्तु संयुक्त-क्रूजस्य विशिष्टमार्गं न प्रकटितवन्तः ते केवलं उक्तवन्तः यत् एषः मार्गः पश्चिम-उत्तर-प्रशान्त-सागरयोः प्रासंगिकं जलं आच्छादयति |. दूरतः न्याय्यं चेत् चीन-रूसी-बेडाः अमेरिका-देशस्य पश्चिमतम-प्रदेशस्य समीपे जलं प्राप्तवन्तः इति सम्भावना वर्तते इति समाचाराः मन्यन्ते
चीनस्य रूसस्य च नौसैनिकबेडाः जुलैमासे पश्चिमोत्तरप्रशान्तमहासागरयोः प्रासंगिकजलयोः चतुर्थं संयुक्तं समुद्रीगस्तं कृतवन्तः ("जननौसेना" WeChat official account)
ग्रीनः अवदत् यत् चीन-रूस-देशयोः "प्रथागत-अन्तर्राष्ट्रीय-कानूनानुसारं अन्तर्राष्ट्रीय-वायुक्षेत्रे अन्तर्राष्ट्रीय-जलक्षेत्रेषु च कार्यं कर्तुं अधिकारः अस्ति तथा च कदापि एतादृशं कार्यं (सह-गस्त्य-काले) न कृतं यत् अमेरिका-देशाय वा अस्माकं भागिनानां वा कृते खतरा इति गण्यते allies." अमेरिकादेशे दूतावासस्य प्रवक्ता चीनं लियू पेङ्ग्युः न्यूजवीक् इत्यस्मै ईमेलद्वारा प्रतिक्रियाम् अददात् यत्, "एशिया-प्रशांतक्षेत्रं शान्तिपूर्णविकासाय उच्चभूमिः अस्ति, न तु भूराजनीतिकक्रीडाणां अखाड्यम् सर्वेषु देशेषु तथा च कस्यापि देशस्य कृते खतरा न जनयति।" आव्हानम्। अमेरिकादेशेन एशिया-प्रशांतक्षेत्रे सैन्यनियोजनं निरन्तरं प्रवर्तयितुं, टकरावं प्रेरयितुं च निराधारधमकीनां बहानारूपेण उपयोगः न कर्तव्यः।'' (वाङ्ग हुइकोङ्ग)
अग्रे पठनम्
चीनीय-रूसी-बम्ब-प्रहारकान् अवरुद्ध्य अमेरिकी-वायुसेना एव प्रथमं स्वस्य कायरतां दर्शितवती
चीनीय-रूसी-बम्ब-विमान-सङ्घटनाः २४ तमे दिनाङ्के अष्टम-संयुक्त-वायु-रणनीतिक-यान-यात्राम् अकरोत्, तदनन्तरं उत्तर-अमेरिकायाः एयरोस्पेस्-रक्षा-कमाण्डेन विमोचितं "विश्वप्रसिद्धं चित्रं" चीनदेशं गौरवान्वितवान् केचन नेटिजनाः महता कल्पनेन एकं कथनं दत्तवन्तः यत् मम षष्ठः स्वामी इदानीं अमेरिकादेशस्य तटं परितः गन्तुं शक्नोति, अपि च पार्श्वे अमेरिकनयुद्धविमानानि "प्रतीक्षमाणानि" सन्ति इति मया न अपेक्षितम्
केवलं तत् यत् दिग्गजः रूसीबम्बविमानानाम् "प्राप्त्यर्थं" अमेरिकीवायुसेनायाः "उपचारस्य" तुलनां कृतवान् किं भिन्नं दृश्यते?
शीतयुद्धकाले Tu-142 इत्यस्य निरीक्षणं कुर्वन् F-15 द्विगुणसङ्घटनम्
२०१९ तमे वर्षे अलास्का-नगरस्य समीपे Tu-९५-इत्यस्य निरीक्षणं कुर्वन् एफ-२२
तत्सत्यम् - पूर्वं अमेरिकीवायुसेना सर्वदा "स्वागत-मिशनं" कर्तुं F-15 अथवा F-22 इत्यादीनि द्वि-इञ्जिन-भारयुक्तानि युद्धविमानानि प्रेषयति स्म परन्तु अस्मिन् समये अमेरिकी-वायुसेना अस्माभिः सह अस्माकं H-6K-विमानं उड्डीयत स्म . किं त्वं अस्मान् अवहेलयसि ?
अमेरिकीवायुसेनायाः केवलं F-35A, F-16 च अस्मिन् समये H-6K इत्यस्य अनुसरणं कुर्वन्ति
खैर... अवश्यं तत् न भवति कनाडादेशस्य वायुसेनायाः जेट्-विमानाः । न तु अमेरिकीसैन्यं अधिकशक्तिशालिनः युद्धविमानानाम् उपयोगं कर्तुम् इच्छति न, परन्तु तत् वास्तवतः अस्मिन् क्षणे किमपि कर्तुं न शक्नोति...
अमेरिका-देशस्य सोवियत-सङ्घस्य/रूस-देशस्य च कृते बम्ब-प्रहारकानां विरुद्धं अवरोध-कार्यक्रमाः वस्तुतः केवलं "बिडाल-मूषक-क्रीडा" एव आसन्, या दशकैः क्रीडितः आसीत् सामान्यपरिस्थितौ अवरोधनमिशनं कुर्वन्तः युद्धविमानाः यथाशीघ्रं निर्दिष्टवायुक्षेत्रं प्रति त्वरितम् आगन्तुं आवश्यकं भवति, आवश्यके सति च दृश्यपरिधितः परं अवरोधनार्थं दीर्घदूरपर्यन्तं वायुतः वायुपर्यन्तं क्षेपणानि प्रक्षेपयितुं सज्जाः भवेयुः अतः अग्निनियन्त्रणरडारस्य तस्य प्रेषणवेगः, आरोहणदरः, उच्चोच्चतायाः उड्डयनवेगः, दीर्घदूरपर्यन्तं अन्वेषणक्षमता च तुल्यकालिकरूपेण अधिकाः सन्ति शीतयुद्धकाले सोवियतवायुरक्षावायुसेना अमेरिकन-उच्च-उच्चतायाः टोही-विमानानाम्, बम्ब-प्रहारकानां च उत्पीडनस्य निवारणाय मिग्-२५, मिग्-३१ इत्यादीनां उच्च-उच्च-उच्च-गति-अवरोधक-विमानानाम् विशेषरूपेण सुसज्जितवती अस्मिन् विषये अमेरिकीवायुसेनायाः एफ-१५, एफ-२२ इत्यादीनां भारीनां द्वि-इञ्जिन-युद्धविमानानाम् अपि निहिताः लाभाः सन्ति । पूर्वं यदा अमेरिकीसैन्यः अलास्का-गुआम-जापान-कैलिफोर्निया-समीपे दृश्यमानानां रूसी-बम्ब-विमानानाम् अवरुद्धं करोति स्म तदा ते मुख्यतया एतानि गुरु-युद्धविमानानि उपयुज्यन्ते स्म
परन्तु परिवर्तनं भवति। यतः अमेरिकीवायुसेनायां वर्तमानकाले सेवायां विद्यमानाः F-15C/D युद्धविमानाः क्रमेण निवृत्ताः भवन्ति, अतः अलास्कादेशे स्थायिरूपेण F-15 श्रृङ्खलायां युद्धविमानाः नास्ति अलास्का-देशस्य दिशि वायु-अवरोध-मिशनं कर्तुं एफ-१५-युद्धविमानात् कार्यभारं स्वीकृत्य संयुक्त-आधार-एलमेण्डोर्फ्-रिचार्डसन-स्थले तृतीय-युद्धविमान-क्षेत्रे नियोजिताः ३६ एफ-२२-युद्धविमानाः सन्ति परन्तु अस्य यूनिटस्य दैनन्दिनकार्यं भारी भवति, तेषां प्रायः हवाई-देशस्य संयुक्त-अड्डे पर्ल्-हार्बर-हिक्कम्-इत्यत्र १५४ तमे युद्धविमानस्य F-22-विमानानाम् सहायतायाः आवश्यकता भवति यत् ते पश्चिम-प्रशान्त-सागरस्य विरुद्धं सामरिक-निवारण-मिशनं कर्तुं शक्नुवन्ति यथा, २०२२ तमे वर्षे तृतीययुद्धविमानेन बहुविधं एफ-२२ युद्धविमानं प्रेषयित्वा ओकिनावानगरस्य काडेनावायुसेनास्थाने कतिपयान् मासान् यावत् नियोजितम् तदतिरिक्तं अमेरिकी "आपातकालरक्षा" इति जालपुटे उक्तं यत् एफ-२२ इत्यस्य जटिल-रक्षणस्य कारणात् तस्य वास्तविक-उपस्थिति-दरः वर्षभरि प्रायः ५०% एव तिष्ठति, यत् केवलं आर्धेभ्यः युद्धविमानानाम् समकक्षं भवति यत् मिशनं कर्तुं समर्थाः सन्ति , यत् अलास्का-देशस्य दिशि वायु-अवरोधस्य समस्यां अधिकं वर्धयति ।
चित्रे विडियो स्क्रीनस्य स्क्रीनशॉट् दृश्यते
अमेरिकी "शक्ति" इति जालपुटे उक्तं यत् अस्मिन् सन्दर्भे २०२४ तमस्य वर्षस्य फरवरीमासे अमेरिकीवायुसेना एल्मेन्डोर्फ्-रिचर्डसन संयुक्ताधारे स्थितं १८ तमे "इन्ट्रूडर" काल्पनिकं शत्रुदलं (F-16C युद्धविमानैः सुसज्जितं) परिवर्तयिष्यति It is the तृतीययुद्धविङ्गस्य एफ-२२ विमानानाम् अवरोधनमिशनं कर्तुं सहायतार्थं १८ तमे युद्धविमान-अवरोधक-दलम् । परन्तु अस्मिन् समये प्रेषिताः F-16C तथा F-35A युद्धविमानाः मूलतः एक-इञ्जिन-बहु-मिशन-युद्धविमानाः सन्ति ते तेषां अधिकतम-उड्डयन-वेगः, आरोहण-दरः, रडार-परिचय-परिधिः च तुलनीयः नास्ति च-१५ तथा च-२२ । कनाडादेशेन प्रेषितस्य CF-18 युद्धविमानस्य विषये एतत् अमेरिकानिर्मितस्य "Hornet" युद्धविमानस्य प्रारम्भिकं संस्करणम् अस्ति, तथापि तस्य प्रदर्शनं कालात् पश्चात् अस्ति तथापि "इदं कनाडादेशस्य एकमात्रं सक्रियं युद्धविमानम् अस्ति मूलतः केवलं मेकअपः एव - उत्तर-अमेरिका-देशस्य संयुक्तवायुरक्षा अपि अस्ति अमेरिकीसैन्यं किमर्थं न करोति...
इदं केवलं यत् अमेरिका-कनाडा-देशयोः प्रेषितानां युद्धविमानानाम् त्रयः प्रकाराः सर्वे अवरोधन-मिशन-कृते अनुपयुक्ताः आदर्शाः सन्ति, एषा दुविधा वैश्विक-नियोजनाय अमेरिकी-सैन्यस्य महत्त्वाकांक्षायाः, तस्य वास्तविक-क्षमतायाः अभावस्य च अन्तरं प्रकाशयति |.