समाचारं

जर्मन-माध्यमाः : युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणेन युक्रेन-सैन्यस्य समाप्तिः आरभ्यते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारः अगस्तमासस्य १० दिनाङ्के जर्मनपत्रिकायाः ​​डेर् स्पीगेल् इत्यस्य जालपुटे यूरोपीयविदेशसम्बन्धपरिषदः पूर्वीययूरोपस्य, सुरक्षानीतिस्य, सैन्यरणनीत्याः च विशेषज्ञस्य गुस्ताव ग्रेसेल् इत्यस्य अनन्यसाक्षात्कारः प्रकाशितः साक्षात्कारस्य विषयवस्तु निम्नलिखितरूपेण संकलितः अस्ति ।

"डेर् स्पीगेल्" इत्यनेन पृष्टं यत् - किं युक्रेनदेशः कुर्स्क् इत्यत्र आक्रमणं कृत्वा अस्मिन् युद्धे विजयं प्राप्तवान् ?

ग्रेसेल् उत्तरं दत्तवान् यत् यद्यपि युक्रेन-सेना महतीं प्रगतिम् अकरोत्, अनेकानि स्थानानि अपि कब्जितवती तथापि दीर्घकालं यावत् कब्जितक्षेत्राणि धारयितुं कठिनं भविष्यति। युक्रेन-सेना यथा यथा गभीरं रूस-देशे गच्छति तथा तथा अधिकं सैनिकानाम्, शस्त्र-व्यवस्थानां च निवेशः कर्तव्यः भवति ।



युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे बृहत्-प्रमाणेन आक्रमणं कृतवती (video screenshot)

युक्रेनदेशेन एतत् आक्रमणं न तु बलिष्ठत्वात् आरब्धम् । युक्रेन-सेनायाः समीपे रूसीसेनायाः इव सैनिकाः, गोलाबारूदः च नास्ति । अद्यापि डोन्बास्-नगरे रूसीसैनिकाः आक्रमणं कुर्वन्ति । तत्र नियोजिताः बहवः युक्रेनदेशस्य सैन्यदलाः विकलाङ्गाः अभवन्, तेषां स्थाने नूतनसैनिकाः प्रतीक्षन्ते, परन्तु एतानि नवीनसैनिकाः अधुना कुर्स्क्-नगरं प्रेष्यन्ते परिणामाभावेन युक्रेनदेशेन अधुना सृजनात्मकं किन्तु जोखिमपूर्णं रणनीतिं स्वीकुर्वितुं निर्णयः कृतः अस्ति ।

प्रश्नः- युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसदेशः युक्रेनविरुद्धं यत् युद्धं प्रारब्धवान् तस्य दबावं अनुभवितव्यम्। भवन्तः कीदृशे दबावे सन्ति ?

अ: युक्रेन-नेतृत्वं रूस-देशं वार्तायां बाध्यं कर्तुं आशास्ति, तदर्थं च तस्य सौदामिकी-चिप्स्-इत्यस्य आवश्यकता वर्तते। इदानीं ते अपेक्षां कुर्वन्ति यत् शीघ्रमेव रूसीक्षेत्रं तुल्यकालिकरूपेण अल्पव्ययेन कब्जां कृत्वा उत्तोलनं प्राप्नुयुः।

परन्तु मम न्यूनतया विश्वासः अस्ति यत् पुटिन् युक्रेनदेशं शरणं दत्त्वा वार्तामेजं प्रति प्रत्यागन्तुं बाध्यं कर्तुं उद्दिश्य स्वस्य वार्तापूर्वशर्ताः उल्लिखति। आक्रमणं रूसीप्रचाराय अवश्यमेव लज्जाजनकम् आसीत्, परन्तु तत् सह्यम् आसीत् । कुर्स्क्-नगरं तस्मिन् परिधिभागे स्थितम् अस्ति यस्य विषये रूसीनेतृत्वं न्यूनतया चिन्तयति । ते तत्र हानिं गृह्णीयुः, न तु वार्तालापं कर्तुं बाध्यन्ते।

प्रश्नः- किं भवन्तः वदन्ति यत् युक्रेनदेशेन दुर्गणना कृता?

उत्तरम् : यदि युक्रेन-सेना तत्र कतिपयान् मासान् यावत् धारयितुम् इच्छति तर्हि असह्य-सैन्य-व्ययः दास्यति। अग्रपङ्क्तिविस्तारेण रूसदेशः सर्वेभ्यः अपि अधिकं लाभः भवति । अस्मिन् अधिकानि शस्त्राणि, गोलाबारूदं, सैनिकाः च सन्ति, दीर्घतरमोर्चेषु नियोक्तुं शक्यते । आश्चर्यद्वारा युक्रेनदेशः यत् लाभं प्राप्तवान् तत् शीघ्रमेव हानिरूपेण परिणतुं शक्नोति।



रूसीयन्त्रितसैनिकाः अगस्तमासस्य ९ दिनाङ्के कुर्स्क-अग्रपङ्क्तिक्षेत्रे सुदृढीकरणं प्रेषितवन्तः

प्रश्नः- कुर्स्क-नगरे युक्रेन-सेनायाः प्रगतिः युद्धस्य मार्गं कथं परिवर्तयिष्यति ?

उत्तरम् : सर्वोत्तमः परिदृश्यः अस्ति यत् रूसीसेना युक्रेनसेनायाः सहितुं न शक्नोति। युक्रेनदेशिनः स्वकब्जक्षेत्रस्य विस्तारं करिष्यन्ति तथा च समीपस्थं क्षेत्रं नियन्त्रयिष्यन्ति स्म - यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् इत्यादि महत्त्वपूर्णं सामरिकं आधारभूतसंरचना अपि अस्ति अन्ततः एकः सम्झौता भविष्यति यत्र रूस-युक्रेन-देशयोः कुर्स्क्-आदि-भूमिः खार्कोव-नगरस्य परितः कब्जितक्षेत्राणां कृते अदला-बदली भविष्यति, ततः केनचित् प्रकारेण युद्धविरामः भविष्यति

सर्वाधिकं दुष्टं परिदृश्यं यत् पुटिन् कुर्स्क्-नगरं प्रति अधिकानि सैनिकाः प्रेषयिष्यति । रूसीसेना प्रथमं युक्रेनसेनायाः आक्रमणं निवारयिष्यति ततः पराजयं करिष्यति। तावत्पर्यन्तं डोन्बास्-नगरे युक्रेन-सैन्यदलः स्वस्य युद्धप्रभावशीलतां क्षीणं कृत्वा अग्रपङ्क्तिरक्षणं कर्तुं न शक्नोति तत्रत्याः अग्रपङ्क्तिः पतनस्य अनन्तरं युक्रेनदेशेन कुर्स्क्-नगरात् स्वसैनिकाः निष्कास्य उडोन्-देशः सुदृढीकरणं कर्तव्यं भविष्यति । वुडोङ्ग् अधिकं क्षेत्रं नष्टं करिष्यति। ततः रूसदेशः युद्धे विजयस्य आशां पुनः प्रज्वलयिष्यति।

प्रश्नः- पाश्चात्त्यदेशाः अस्याः परिस्थितेः विषये कथं प्रतिक्रियां दास्यन्ति ?

अ: युक्रेनदेशः अविश्वसनीयः साहसिकः इति दृष्टः भवेत्। कुर्स्क-कार्यक्रमः युक्रेन-देशस्य सैन्यस्य अन्त्यं वर्तयितुं शक्नोति । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)

अग्रे पठनम्

युद्धे १०,००० तः अधिकाः युक्रेनदेशस्य सैनिकाः भागं गृहीतवन्तः इति कथ्यते इति पुटिन् उक्तवान्

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहक-राज्यपालः रूस-राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति ।

सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः

६ दिनाङ्कात् आरभ्य युक्रेनदेशात् कुर्स्क्-प्रान्तस्य भयंकरः भू-आक्रमणः अभवत् । राज्यसर्वकारेण उच्चजोखिमक्षेत्रेषु निवासिनः १० दिनाङ्के स्वनिष्कासनं वर्धयितुं आह्वानं कृतम्। रूससर्वकारेण तस्मिन् एव दिने कुर्स्क्-नगरस्य अन्ययोः सीमाराज्ययोः सुरक्षासचेतनायाः स्थितिः वर्धयितुं उपायानां श्रृङ्खला घोषिता कुर्स्क-प्रान्तस्य कार्यवाहक-राज्यपालः पूर्वं ११ दिनाङ्के उक्तवान् यत् युक्रेन-देशस्य तोड़फोड़-दलः १० दिनाङ्के बेलोव्स्की-मण्डले प्रविष्टवान्, परन्तु रूसीसैनिकाः शीघ्रमेव स्थितिं स्थिरं कृतवन्तः सम्प्रति अस्मिन् क्षेत्रे युद्धं नास्ति, सीमारक्षकाः रूसीसैनिकाः च सर्वे आवश्यकाः नागरिकानां रक्षणार्थं उपायाः क्रियन्ते। रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः १२ तमे स्थानीयसमये अवदत् यत् कुर्स्क-राज्यस्य युद्धकमाण्डेन बेलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयः कृतः

पुटिन् - रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकानाम् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति

मेदवेदेवः - कीव इत्यादिषु विशेषसैन्यकार्यक्रमाः धकेलिताः भविष्यन्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं १२ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्मिन् सुरक्षास्थितेः विषये एकां समागमं कृतवान्। पुटिन् उक्तवान् यत् युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते।

पुटिन् उक्तवान् यत् कुर्स्क-प्रदेशे युक्रेन-देशस्य उत्तेजक-कार्याणि कृत्वा अपि रूस-सैनिकाः अद्यापि अग्रपङ्क्तौ क्रमेण अग्रे गच्छन्ति।


पुटिन् उक्तवान् यत् सर्वोच्चप्राथमिकता युक्रेनदेशस्य सेनायाः रूसीक्षेत्रात् बहिः निष्कासनं भवति (वीडियो स्क्रीनशॉट्)

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं पुटिन् इत्यनेन एतत् बोधितम् यत्,"अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च वस्तु अस्ति यत् युक्रेन-सेनायाः तत्क्षणमेव रूसीक्षेत्रात् बहिः निष्कासनं करणीयम्।"सः अपि अवदत् यत्, “यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे उत्तेजक-क्रियाः आरब्धा, तथापि रूस-सेना सम्पूर्णे युद्ध-सम्पर्क-रेखायाः क्रमेण अग्रे गच्छति स्म, युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृत्वा तस्य स्थाने रूसी-सेनायाः आक्रमणं वर्धितम्युक्रेन-सेना यत् प्रतिक्रियां अर्हति तत् प्राप्स्यति, रूसी-सेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति” इति ।

१० अगस्तदिनाङ्के स्थानीयसमये रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः अवदत् यत् युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणेन गम्भीराः राजनैतिककानूनीपरिणामाः अभवन् अस्मात् क्षणात् आरभ्य रूसस्य विशेषसैन्यकार्यक्रमेषु मुक्तक्षेत्रातिरिक्तप्रकृतिः भवितुमर्हति । विशेषसैन्यकार्यक्रमानाम् व्याप्तिः ओडेसा, खार्किव्, द्निप्रोपेट्रोव्स्क्, निकोलेव, 1999 इत्यादीनि अपि विस्तारितव्या।कीवतः परं च।

मेदवेदेवः अवदत् यत् रूसः विशेषसैन्यकार्यक्रमं तदा एव स्थगयिष्यति यदा सः तत् स्वीकार्यं लाभप्रदं च मन्यते।

सन्दर्भवार्तानुसारं आस्ट्रियादेशस्य "समाचारः" ११ दिनाङ्के ज्ञापितवान् यत् युक्रेन-सेनायाः युद्धे सहभागिता स्पष्टतया जनानां पूर्वं अपेक्षितापेक्षया बहु अधिका आसीत्:वर्तमान वक्तव्यं यत् न्यूनातिन्यूनं ६ तः ८ ब्रिगेड् वा तेषां भागः अस्ति इति अमेरिकीस्रोतः दावान् करोति यत् युद्धे भागं गृह्णन्तः युक्रेनदेशस्य सैनिकाः १०,००० वा १२,००० तः अधिकाः सन्तियुक्रेन-सेनायाः अथवा युद्धक्षेत्रस्य क्षेत्रफलं ३०० वर्गकिलोमीटर्-तः ६,००० वर्गकिलोमीटर्-अधिकं यावत् इति कथ्यते, यत् अस्मिन् वसन्तऋतौ रूसीसेनायाः नियन्त्रितस्य युक्रेन-क्षेत्रस्य क्षेत्रफलस्य मोटेन समतुल्यम् अस्ति

रूसी-सुदृढीकरणानि मार्गे सन्ति वा आगतानि वा इति समाचाराः सूचितवन्तः । कथ्यते यत् न्यूनातिन्यूनं नव नवनिर्मितानि ब्रिगेड् अथवा तेषां मुख्यसैनिकाः उद्धाराय त्वरितरूपेण गच्छन्ति, येषु मास्कोक्षेत्रस्य, सेण्ट् पीटर्स्बर्ग्, सुदूरपूर्वस्य, डोनेट्स्क्, लुहान्स्क् इत्यादीनां समुद्रसैनिकाः, वायुसैनिकाः, टङ्काः, पदातिसैनिकाः च सन्ति रूसीवायुसेना अपि युक्रेन-सेनायाः उपरि हिंसक-आक्रमणं कृतवती ।

समाचारानुसारं पर्यवेक्षकाः तत् अवलोकितवन्तःरूसस्य अन्तःस्थेषु सर्वाणि आरक्षितसैनिकाः संयोजिताः सन्ति ।ज्ञातव्यं यत् सम्प्रति कुर्स्क-प्रदेशे ये युद्धाय प्रेषिताः ते सैनिकाः सन्ति । यद्यपि आन्तरिकरक्षायुद्धस्य आवश्यकतासु एतत् अपरिहार्यं स्यात् तथापि एतेषां नूतनानां नवयुवकानां युद्धानुभवः नासीत् ।

ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरं अन्तः दग्धम्

@CCTV International News Weibo इत्यस्य अनुसारं Zaporozhye परमाणुविद्युत्संस्थानस्य प्रवक्त्र्या Yevgenia Yashenna इत्यनेन 12 अगस्त, 2019 दिनाङ्के घोषितस्य समाचारस्य अनुसारम्।जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरं "ड्रोन्-आक्रमणेन उत्पन्नस्य अग्निना आन्तरिकरूपेण दग्धम् आसीत्" ।मरम्मतार्थं आवश्यकसमयस्य पुष्टिं कर्तुं पूर्वं चालकदलानां विस्तृतमूल्यांकनं करणीयम् भविष्यति। ज़ापोरोझ्ये क्षेत्रस्य प्रभारी व्यक्तिः सामाजिकमाध्यमेन अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये अवदत् यत् ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनसुविधाः तस्मिन् दिने "युक्रेनसेनायाः आक्रमणस्य कारणेन अग्निप्रहारं कृतवन्तः" इति, विकिरणमूल्यानि च परमाणुविद्युत्संस्थानस्य परितः सामान्याः आसन्। परमाणुविद्युत्संस्थानेन उक्तं यत् येषु शीतलनसुविधासु आक्रमणं कृतम्, ते जनन-एककानां समीपस्थाः न सन्ति ।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत् युक्रेनदेशस्य व्यवहारः “यूरोपीयमहाद्वीपस्य विरुद्धं परमाणुभयम्” इति। परन्तु युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने सामाजिकमाध्यमेषु अवदत् यत् "रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्" इति । परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सामान्याः इति अपि सः दर्शितवान् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ज़ापोरोझ्ये क्षेत्रस्य आपत्कालीनविभागस्य उद्धृत्य TASS इत्यनेन उक्तं यत् 11 दिनाङ्के स्थानीयसमये प्रायः 23:30 वादने जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः निष्प्रभः अभवत् the nuclear power plant.The surrounding areas of the nuclear power plant क्षेत्रे एनेल्गोडार्-नगरे च विकिरणस्तरः सामान्यः आसीत्, अतः अस्य घटनायाः कारणात् कोऽपि क्षतिः न अभवत्

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु रूसदेशे परमाणुविद्युत्संस्थाने अग्निप्रहारस्य आरोपः कृतः यत् "अस्य कृते रूसदेशः उत्तरदायी भवेत्" इति । ज़ेलेन्स्की इत्यस्य पोस्ट् इत्यनेन सह २० सेकेण्ड् यावत् लघुः भिडियो अपि आसीत् ।लघु-वीडियो-मध्ये परमाणु-विद्युत्-संयंत्रस्य शीतलन-गोपुरस्य अधः अग्निः प्रज्वलितः आसीत्, उपरितः स्थूलः कृष्णः धूमः उद्भवति स्म ।

अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः तस्मिन् एव दिने सामाजिकमाध्यमेषु उक्तं यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञाः तस्याः रात्रौ जापोरोझ्ये परमाणुविद्युत्संस्थानस्य उत्तरक्षेत्रात् घनकृष्णधूमस्य उदयं दृष्टवन्तः, पूर्वं च बहुविधविस्फोटान् श्रुतवन्तः। परमाणुसुरक्षायां किमपि प्रभावः इति सूचनाः न प्राप्ताः ।