2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(मूलशीर्षकम् : व्हाइट हाउसस्य अधिकारिणः वदन्ति यत् इरान् अस्मिन् सप्ताहे एव इजरायल्-देशे "प्रमुखं" आक्रमणं कर्तुं शक्नोति)
सीसीटीवी संवाददाताज्ञातं यत् अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी अवदत् यत्,इरान् अस्मिन् सप्ताहे एव इजरायल्-देशे 'बृहत्' आक्रमणं कर्तुं शक्नोति。
जॉन् किर्बी इत्यनेन उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने फ्रान्स्, जर्मनी, इटली, यूके इत्यादीनां नेतारं आहूय वर्धमानस्य तनावस्य विषये चर्चां कृतवान्।
इजरायलसैन्यं उच्चसजगतायां वर्तते इति वदति
अगस्तमासस्य १२ दिनाङ्के सायंकाले स्थानीयसमये इजरायलसेनाप्रवक्ता हगारी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना "क्षेत्रीयविकासेषु विशेषतः लेबनानदेशे हिज्बुल-इरान्-योः आन्दोलनेषु निकटतया ध्यानं ददाति" तथा च इजरायलसेना सम्प्रति "निर्माणं करोति" इति आक्रामकस्य रक्षात्मकस्य च सज्जतायाः उच्चतमस्तरः।" आक्रमणस्य प्रतिक्रियारूपेण।" हगारी अवदत् यत्, "इजरायल-वायुसेना लेबनान-देशस्य उपरि गस्तं वर्धितवती यत्, धमकी-लक्ष्यं ज्ञातुं, अवरुद्धं च भवति" इति । सः अपि अवदत् यत् अधुना यावत् इजरायलसेनायाः पृष्ठकमाण्डमुख्यालयस्य जनसुरक्षानिर्देशेषु परिवर्तनं न जातम्।