समाचारं

ब्राजीलस्य दुर्घटनाग्रस्तस्य यात्रीविमानस्य मलिनमवशेषः स्वच्छः अभवत्, अन्ये द्वौ यात्रीविमानौ उड्डीय अवतरितुं च असफलौ अभवताम् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, साओ पाउलो, अगस्त १२.१२ तमे स्थानीयसमये ब्राजीलस्य वायुसेनाविमानदुर्घटनाअनुसन्धाननिवारणकेन्द्रेण ज्ञापितं यत् ब्राजीलदेशस्य साओ पाउलोराज्यस्य विनेडोनगरे दुर्घटनाग्रस्तस्य यात्रीविमानस्य भग्नावशेषस्य सफाई 12 दिनाङ्के समाप्तवती 12th.

ब्राजीलस्य वायुसेनायाः कथनमस्ति यत्, दुर्घटनाग्रस्तस्य यात्रीविमानस्य "कृष्णपेटिका"द्वयं ब्राजीलस्य राजधानी ब्रासिलियानगरस्य विश्लेषणात्मकप्रयोगशालायां निरीक्षितं भवति, अन्वेषणस्य परिणामः ३० दिवसेषु घोषितः भविष्यति।

दुर्घटनाग्रस्तस्य यात्रीविमानस्य स्वामित्वं धारयन्त्याः वोपास् एयरलाइन्स् इत्यनेन पुष्टिः कृता यत् विमाने मृतानां जनानां संख्या ६२ आसीत्, सर्वाणि शवः अपि निष्कासितानि सन्ति, ३५ वर्षीयः कप्तानः १२ दिनाङ्के दफनः अभवत्। पूर्वं विमानसेवा ६१ इति पीडितानां संख्यां गणितवती यतः एकः यात्री सूचीयां न समाविष्टः आसीत् ।

१२ तमे दिनाङ्के ब्राजील्-देशस्य लघुमध्यम-आकारस्य विमानस्थानकद्वयं उड्डयन-अवरोहण-समये विमानस्य विफलतायाः कारणात् अस्थायीरूपेण बन्दम् अभवत् ।

ब्राजीलस्य "ग्लोबो" इति प्रतिवेदनानुसारं ब्राजीलदेशस्य साओ पाउलोराज्यस्य कैम्पिनास्-नगरस्य वेराकोपोस्-विमानस्थानके उड्डयनानन्तरं बोइङ्ग्-७३७-विमानस्य विकारः जातः, ततः २ घण्टापर्यन्तं वायुतले भ्रमित्वा आपत्कालीन-अवरोहणं कृतम् आपत्कालीन अवरोहणसमये विमानस्य अवरोहणयन्त्रस्य टायरः स्फुटितः, अवरोहणयन्त्रस्य च क्षतिः अभवत् । विमानं धावनमार्गात् १७:४३ वादने गतं, विमानस्थानकं पुनः उद्घाटितम् ।

फोल्हा डी साओ पाउलो इत्यस्य मते १२ दिनाङ्के ब्राजीलस्य सांता कैटरीना राज्यस्य फ्लोरिपा विमानस्थानके ब्राजीलस्य अजुल् कम्पनीयाः स्वामित्वं मिनास गेरैस् इत्यस्मात् यात्रीविमानं अवतरणस्य समये विस्फोटितम् अभवत्, परन्तु सौभाग्येन कोऽपि न क्षतिग्रस्तः अभवत् । तस्य परिणामेण फ्लोरिपा-विमानस्थानकं बन्दं जातम्, साओ पाउलो-कोन्गोन्हास्-विमानस्थानकात् विमानस्थानकं प्रति बहवः विमानयानानि रद्दीकृतानि ।