2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान्। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेल्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।
सेल्स्की सभायां अवदत् यत्,युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति ।सः सूचितवान्,युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः च युक्रेन-सेनायाः नियन्त्रणे अस्ति
कुर्स्कक्षेत्रस्य निवासिनः बसयानेन निष्कासिताः (फोटोस्रोतः विदेशीयमाध्यमाः)
ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।
कुर्स्क्-प्रदेशे २८ बस्तयः युक्रेन-सैनिकैः नियन्त्रिताः सन्ति
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेनदेशस्य सेनायाः नियन्त्रणे सन्ति। सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
सन्दर्भवार्तानुसारं रूसी उपग्रहसमाचारसंस्थायाः अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान्। सः अवदत् यत् कुर्स्क-प्रान्तस्य तात्कालिकसमस्यायाः समाधानस्य विषये इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् रूसस्य रक्षामन्त्रालयेन शत्रुं क्षेत्रस्य क्षेत्रात् बहिः निष्कासितव्यम् इति। पुटिन् इत्यनेन उक्तं यत् कीवः कुर्स्कक्षेत्रे स्वस्य कार्याणां माध्यमेन स्वस्य भविष्यस्य वार्ताकारस्य स्थितिं सुधारयितुम् प्रयतते।
पुटिन् रूसस्य कुर्स्क-प्रान्तस्य स्थितिविषये १२ दिनाङ्के अन्यां समागमं करिष्यति चित्रे पुटिन्-सञ्चिका-नक्शा दृश्यते (फोटोस्रोतः: विजुअल् चाइना) ।
पुटिन् उक्तवान् यत् कुर्स्कक्षेत्रे युक्रेनदेशेन कृतानि कार्याणि युद्धसंपर्करेखायां रूसीसैनिकानाम् अग्रेसरणं निवारयितुं उद्दिश्यते। सः अवदत् यत् कीवस्य उत्तेजनानाम् अभावे अपि रूसीसैनिकाः सम्पूर्णे सम्पर्करेखायां अग्रे गच्छन्ति।
पुटिन् उक्तवान् यत् शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य सर्वाणि लक्ष्याणि च सिद्धानि भविष्यन्ति।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के उक्तं यत् कुर्स्क्-दिशि युद्धे १६१० युक्रेन-सैनिकाः मृताः, घातिताः च अभवन्, ३२ युक्रेन-देशस्य टङ्काः च नष्टाः अभवन्
१२ तमे स्थानीयसमये रूसस्य रक्षामन्त्री बेलोसोवः रूसी "सेना-२०२४" अन्तर्राष्ट्रीयसैन्यप्रौद्योगिकीमञ्चस्य उद्घाटनसमारोहे भाषणं दत्तवान् यत् विशेषसैन्यकार्यक्रमः रूसस्य पाश्चात्यसामूहिकस्य च सशस्त्रसङ्घर्षः अस्ति, तस्य कारणं च इति संयुक्तराज्यसंस्था तस्य मित्रराष्ट्राणि च स्वस्य वर्चस्वं निर्वाहयितुम् इच्छन्ति, बहुध्रुवीयस्य न्यायपूर्णस्य च नूतनविश्वव्यवस्थायाः स्थापनां निवारयितुं इच्छन्ति।
एतादृशे आधुनिकसशस्त्रसङ्घर्षे चत्वारि शर्ताः एकत्रैव पूर्यन्ते चेत् एव विजयः प्राप्तुं शक्यते इति बेलोसोव् इत्यस्य मतम् । प्रथमं सैनिकानाम् अत्यन्तं आधुनिकशस्त्राणि, विशेषतः उच्च-सटीक-शस्त्राणि प्रदातुं, द्वितीयं नूतनानां सामरिकयुद्धपद्धतीनां प्रयोगः, तृतीयः कृत्रिम-सहितानाम् उन्नत-प्रौद्योगिकी-आधारानाम् उपयोगः intelligence एकं प्रभावी कमाण्डव्यवस्थां स्थापयतु चतुर्थं सैन्यप्रशिक्षणपद्धतिषु निरन्तरं सुधारः, विशेषतः सेनापतयः प्रशिक्षणं सुदृढं कर्तुं;
कुर्स्क्-नगरे सैन्यकार्यक्रमे युक्रेन-सेना मौनम् अस्ति
सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं युक्रेनदेशस्य मुख्यस्थानकस्य संवाददाता वाङ्ग जिन्यान् इत्यनेन अवलोकितं यत् युक्रेनदेशः कुर्स्क्-प्रदेशे युक्रेन-सेनायाः कृतेषु कार्येषु अत्यन्तं चिन्तितः अस्ति, परन्तु एतावता युक्रेन-सैन्येन तस्य विषये किमपि वार्ता न प्रकाशितम् एतत् कर्म । युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफस्य दैनिकयुद्धप्रतिवेदने अस्य कार्यस्य किमपि उल्लेखः नास्ति ।
ज़ेलेन्स्की इत्यनेन ओकुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणि विषये सेर्स्की-महोदयस्य प्रतिवेदनं श्रुतम् (चित्रस्य स्रोतः: वीडियो स्क्रीनशॉट्)
युक्रेनदेशस्य घरेलुमाध्यमाः मुख्यतया युक्रेनदेशस्य सेनासैनिकैः स्वमाध्यममञ्चेषु स्थापितानां बहूनां विडियोनां पुनर्मुद्रणं प्रकाशनं च कुर्वन्ति । परन्तु अगस्तमासस्य १० दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन प्रथमवारं उल्लेखः कृतः यत् सः सेनायाः मुख्यसेनापतिः कुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणि इति प्रतिवेदनं श्रुतवान् युक्रेन-राष्ट्रपति-जेलेन्स्की-महोदयस्य कार्याणां चिह्नरूपेण यूक्रेन-माध्यमेन प्रथमवारं आधिकारिकतया पुष्टिः कृता यत् युक्रेन-सेना रूस-देशे सैन्य-कार्यक्रमं प्रारब्धवती अस्ति।
विदेशीयमाध्यमाः : रूसस्य अन्तःस्थेषु सर्वाणि आरक्षितसैनिकाः संयोजिताः सन्ति
आस्ट्रियादेशस्य "न्यूस्" इत्यस्य जालपुटे अगस्तमासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सेना गतसप्ताहस्य समाप्तेः रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य आक्रामकव्याप्तेः विस्तारं कृतवती। रूसीसैन्यब्लॉगर्-जनाः अवदन् यत् युक्रेन-सेना सुजा-नगरस्य परिवहनकेन्द्रस्य समीपे द्वयोः दिक्षु प्रगतिम् अकरोत्, अपि च सुजा-नगरस्य दक्षिणदिशि स्थिते बेलिका-मण्डले अपि अग्रे गत्वा त्रयः ग्रामाः आक्रान्तः
रूसीस्रोताः अवदन् इति कथ्यते यत् -"बेलिका-नगरस्य परितः क्षेत्राणि कब्जितानि सन्ति।"सुजा-नगरस्य स्थितिः न्यूना स्पष्टा अस्ति, अद्यापि नगरस्य केचन भागाः रूसीसैनिकैः नियन्त्रिताः भवितुम् अर्हन्ति
समाचारानुसारं युद्धे भागं गृह्णन्तः युक्रेन-सैनिकानाम् संख्या स्पष्टतया जनानां अपेक्षायाः अपेक्षया बहु अधिका अस्ति : अधुना कथ्यते यत् न्यूनातिन्यूनं ६ तः ८ ब्रिगेड्-समूहाः अथवा तेषां भागः अस्ति इति अमेरिकी-स्रोतः दावान् करोति यत् युक्रेन-सैनिकानाम् संख्या अस्ति युद्धे भागं गृह्णन्ति १०,००० वा १२,००० एकादशाधिकाः । युक्रेन-सेनायाः अथवा युद्धक्षेत्रस्य क्षेत्रफलं ३०० वर्गकिलोमीटर्-तः ६,००० वर्गकिलोमीटर्-अधिकं यावत् इति कथ्यते, यत् अस्मिन् वसन्तऋतौ रूसीसेनायाः नियन्त्रितस्य युक्रेन-क्षेत्रस्य क्षेत्रफलस्य मोटेन समतुल्यम् अस्ति
रूसी-सुदृढीकरणानि मार्गे सन्ति वा आगतानि वा इति समाचाराः सूचितवन्तः । कथ्यते यत् न्यूनातिन्यूनं नव नवनिर्मितानि ब्रिगेड् अथवा तेषां मुख्यसैनिकाः उद्धाराय त्वरितरूपेण गच्छन्ति, येषु मास्कोक्षेत्रस्य, सेण्ट् पीटर्स्बर्ग्, सुदूरपूर्वस्य, डोनेट्स्क्, लुहान्स्क् इत्यादीनां समुद्रसैनिकाः, वायुसैनिकाः, टङ्काः, पदातिसैनिकाः च सन्ति रूसीवायुसेना अपि युक्रेन-सेनायाः उपरि हिंसक-आक्रमणं कृतवती ।
प्रतिवेदनानुसारं .रूसस्य हृदयक्षेत्रे आरक्षितसैनिकाः पूर्णतया संयोजिताः इति पर्यवेक्षकाः अवलोकितवन्तः । ज्ञातव्यं यत् सम्प्रति कुर्स्क-प्रदेशे ये युद्धाय प्रेषिताः ते सैनिकाः सन्ति । यद्यपि आन्तरिकरक्षायुद्धस्य आवश्यकतासु एतत् अपरिहार्यं स्यात् तथापि एतेषां नूतनानां नवयुवकानां युद्धानुभवः नासीत् ।
दैनिक आर्थिकसमाचारः सीसीटीवी-वार्ता, सन्दर्भ-वार्ता, सीसीटीवी-अन्तर्राष्ट्रीय-वार्ता च एकीकृत्य स्थापयति