समाचारं

जापानी आक्रमणकारिणां यूनिट् ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः स्वीकृत्य क्षमायाचनां कृतवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : यूनिट् ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः जापानी आक्रमणकारिणां यूनिट् ७३१ इत्यस्य अपराधसाक्ष्यप्रदर्शनभवने स्वस्य अपराधं स्वीकुर्वति)

13 अगस्त 1999 प्रभाते ।जापानी आक्रमणकारीसेनायाः ७३१ तमे यूनिटस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह हार्बिन्-नगरस्य पिङ्गफाङ्ग-मण्डले जापानी-आक्रमणकारी-सेनायाः ७३१ तमे यूनिट्-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवनं प्रति पहिचानाय क्षमायाचनाय च आगतवन्तः

हिदेओ शिमिजु ९४ वर्षीयः अस्ति । १९४५ तमे वर्षे मार्चमासे १४ वर्षे सः किशोरसैनिकरूपेण सेनायाः सदस्यतां प्राप्तवान्, ततः १९४५ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के जापानीसैनिकैः सह चीनदेशं प्रति पलायितवान् सैन्यदल।

जापानी-आक्रामक-एककस्य ७३१-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवनस्य निदेशकः जिन् चेङ्गमिन्-इत्यनेन उक्तं यत्, "अतिसंभावना अस्ति यत् शिमिजु-हिदेओ ७३१-एककस्य अन्तिमः पूर्वसदस्यः अस्ति यः पश्चात्तापं कृत्वा क्षमायाचनां कर्तुं हार्बिन्-नगरं प्रत्यागतवान्

पूर्वं हिदेओ शिमिजुः "ऐतिहासिकतथ्यानि गोपयितुं न शक्यन्ते। अहं जीवनकाले जापानी-आक्रमणकारिणां ७३१ तमे यूनिट्-स्थले पुनः आगत्य आहत-चीनी-जनानाम् कृते मम गहनतम-क्षमायाचनां प्रकटयितुं निश्चितः अस्मि, अपि च अहं उत्तेजितुं आशासे" इति more people’s reflection and vigilance." , कठिनतया प्राप्तां शान्तिं पोषयन्तु, युद्धदुःखदघटनानां पुनरावृत्तिं च परिहरन्तु।”