समाचारं

युक्रेनदेशः कथयति यत् सः कुर्स्कक्षेत्रे आक्रमणं निरन्तरं कुर्वन् अस्ति, रूसदेशः कथयति यत् सः सुदृढीकरणं प्रेषयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ तमे स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की सर्वोच्चकमाण्डस्य सभायां उक्तवान् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे आक्रामककार्याणि निरन्तरं कुर्वती अस्ति।

तदतिरिक्तं तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन युद्धप्रतिवेदने उक्तं यत् रूसीसेना अग्रपङ्क्तौ बहुदिशाभ्यः युक्रेनसेनायाः उपरि आक्रमणं निरन्तरं कुर्वती अस्ति, तस्याः तोपविरोधी रडारं, गोलाबारूदनिक्षेपाः, इलेक्ट्रॉनिकयुद्धाधारस्थानकानि अन्यलक्ष्याणि च प्रहारं कृतवती .

युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की 12, 2016 दिनाङ्के सर्वोच्चकमाण्डस्य सभायां उक्तवान् ।युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति. सः सूचितवान् यत् युक्रेन-सेना अस्ति...कुर्स्कक्षेत्रे आक्रामककार्यक्रमाः निरन्तरं कुर्वन्तु, सर्वाणि सैनिकाः प्रासंगिकानि कार्याणि कुर्वन्ति, अद्यापि युद्धं प्रचलति,तथा च सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति


तस्मिन् एव दिने रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः कुर्स्कस्य स्थितिविषये रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् वर्तमानकालेकुर्स्क्-प्रान्तस्य कुलम् २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति, सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः । युक्रेन-सेनायाः आक्रमणेषु राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन् । स्मिर्नोवः अवदत् यत् कुर्स्क्-नगरे सम्प्रति स्पष्टा "अग्ररेखा" नास्ति इति कारणतः शत्रुस्य विशिष्टस्थानं निर्धारयितुं कठिनम् अस्ति ।कुर्स्क-प्रान्ते ४० किलोमीटर्-पर्यन्तं टङ्कविरोधी खातयः खनिताः सन्ति. सम्प्रति रूसीसेना युक्रेनसेनायाः अग्रे आक्रमणानि परिहरितुं स्थानीयगस्त्यदलानि वर्धितवती अस्ति तथा च...कुर्स्कनगरं प्रति सुदृढीकरणं प्रेषयितुं निरन्तरं कुर्वन्तु

रूसः वदति यत् अमेरिकानिर्मितानि टङ्कानि नष्टानि, युक्रेनदेशः रूसी आक्रमणं प्रतिहृतवान् इति वदति

तदतिरिक्तं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के स्वस्य युद्धप्रतिवेदने ज्ञापितं यत् रूसीसेना तस्मिन् दिने अमेरिकानिर्मितं "अब्राम्स्" टङ्कं इत्यादीनि बहवः बख्रिष्टवाहनानि नष्टवती, युक्रेनदेशस्य सेनायाः तोपविरोधी रडारान्, गोलाबारूदनिक्षेपान्, इलेक्ट्रॉनिकं च प्रहारं कृतवती युद्धाधारस्थानकानि अन्यलक्ष्याणि च। रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य विमानबम्बं, रॉकेट्, ड्रोन् इत्यादीनि लक्ष्याणि अवरुद्धवती ।


युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने युद्धप्रतिवेदने उक्तं यत् १२ दिनाङ्के १६:०० वादनपर्यन्तं यूक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसीसेनायाः विरुद्धं युद्धं निरन्तरं कृतवती, अनेकानि रूसी-आक्रमणानि च प्रतिहन्ति

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।