समाचारं

निक्षेपव्याजदरे कटौतीयाः नूतनः दौरः अद्यापि न सम्पन्नः, प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः पुनः आगताः! स्थिरनिक्षेपनिष्पादनस्य व्याजदराणि सर्वदा वर्धन्ते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 13 अगस्त (रिपोर्टर गुओ ज़िशुओ)२५ जुलै दिनाङ्के निक्षेपव्याजदरे कटौतीयाः नूतनचक्रस्य आरम्भात् आरभ्य विभिन्नबैङ्कानां निक्षेपव्याजदरेषु बहु ध्यानं आकृष्टम् अस्ति । वाणिज्यिकबैङ्कानां नेतारः इति नाम्ना अनेके बृहत्राज्यस्वामित्वयुक्ताः बङ्काः सूचीकृतनिक्षेपव्याजदराणां न्यूनीकरणे अग्रणीः अभवन्, येन विभिन्नपरिपक्वतायाः सूचीकृतनिक्षेपव्याजदराणि "१" इति युगे चालितानि

परन्तु फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता अवलोकितवान् यत् निक्षेपव्याजदरे न्यूनीकरणस्य वर्तमानः दौरः सप्ताहत्रयात् न्यूनः अस्ति , त्रिवर्षीयसमयनिक्षेपोत्पादानाम् निष्पादनव्याजदरः सूचीकृतव्याजदरात् अधिकः भवति ।

अग्रे अन्वेषणानन्तरं संवाददाता ज्ञातवान् यत् बृहत् राज्यस्वामित्वयुक्तैः बङ्कैः संयुक्त-शेयरबैङ्कैः च जनानां विशिष्टसमूहानां कृते अथवा विशिष्टनिक्षेपविधीनां कृते प्राधान्यनिक्षेपव्याजदराणि निर्धारयितुं असामान्यं न भवति। प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु अद्यापि त्रिवर्षीयसमयनिक्षेपोत्पादाः सन्ति, येषां वार्षिकव्याजदराणि २% अधिकानि सन्ति । प्रथमं सोपानं सूचीकरणव्याजदरं न्यूनीकर्तुं भवति, ततः द्वितीयं सोपानं तत् पुनः निष्पादनव्याजदरेण योजयितुं भवति वाणिज्यिकबैङ्कानां अस्य "अटपटे" व्यवहारस्य विषये भवतः किं मतम्?

उद्योगस्य अन्तःस्थजनानाम् मतं यत् वित्तीयप्रबन्धनस्य निक्षेपव्याजदराणां च मूल्यतुलनाप्रभावस्य कारणात् निक्षेपस्य "स्थानांतरणस्य" घटना तुल्यकालिकरूपेण सामान्या अस्ति विपण्यवातावरणस्य अनुसारं बृहत् सरकारीस्वामित्वयुक्ताः बङ्काः सूचीकृतव्याजदरेण आधारेण एकेन आधारबिन्दुना निष्पादनव्याजदरेण वर्धयिष्यन्ति, येन निक्षेपान् आकर्षयितुं प्रतिस्पर्धां वर्धयितुं शक्यते वस्तुतः, एतत् विपण्यीकरणस्य अपि प्रकटीकरणम् अस्ति निक्षेपव्याजदराणि।

निष्पादनव्याजदराणां वृद्धिः सामान्या अस्ति, प्रमुखबैङ्केषु २% अधिकस्य समयनिक्षेपोत्पादानाम् अभावः नास्ति ।

वर्तमान समये अनेकेषां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां एकवर्षीयस्य, द्विवर्षीयस्य, त्रिवर्षीयस्य च एकमुष्टिनिक्षेपस्य सूचीकृतव्याजदराणि १.३५%, १.४५%, १.७५% यावत् न्यूनीकृतानि सन्ति तथापि अत्र कोऽपि अभावः नास्ति 2% (तथा ततः उपरि च ) वार्षिकव्याजदरैः सह प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां ।

केषाञ्चन निवेशकानांसंचारस्य बैंकःएप् दर्शयति यत् “शेन्झेन् ग्राहकानाम् अनन्यसमयनिक्षेपव्याजदराणि वर्धितानि सन्ति।” वृद्धेः अनन्तरं त्रिवर्षीयसमयनिक्षेपाणां अधिकतमं कार्यान्वयनीयवार्षिकव्याजदरः २.४% यावत् भविष्यति, यत् सूचीकृतव्याजदरेण १.७५% इत्यस्मात् ६५ आधारबिन्दुभ्यः अधिकम् अस्ति १ वर्षस्य २ वर्षस्य च एकमुष्टिनिक्षेप-निष्कासन-उत्पादानाम् अपि वार्षिकव्याजदराणि क्रमशः १.८५%, १.९५% च भवन्ति । तदतिरिक्तं शेन्झेन् निर्माणबैङ्कस्य केचन निक्षेपकाः अवदन् यत् यावत् न्यूनतमनिक्षेपराशिः ३०,००० युआन् यावत् भवति तावत् त्रिवर्षीयस्य एकमुष्टिरूपस्य उत्पादस्य निक्षेपव्याजदरः २.१% यावत् भवितुम् अर्हति

चीनस्य कृषिबैङ्कःसमानानि विशेषतानिक्षेप-उत्पादाः भिन्न-भिन्न-प्रदेशानुसारं वा विषय-अनुसारं वा स्थापिताः भवन्ति । उदाहरणार्थं, २०२४ तमस्य वर्षस्य "गोल्डन हार्वेस्ट रजतलाभसमयनिक्षेप" इत्यस्य पञ्चवर्षीयनिक्षेपोत्पादस्य व्याजदरः २.२०% अस्ति, तथा च न्यूनतमनिक्षेपसीमा ५०,००० युआन् अस्ति गुआंगडोङ्ग प्रान्तस्य सं 0050 2024 "सुवर्णकटनी रजतलाभसमयनिक्षेपः" 2.15% अस्ति , न्यूनतमनिक्षेपदहलीजः 1,000 युआन् अस्ति।

ICBC इत्यस्य नियतकालीननिक्षेपोत्पादानाम् अपि मासिकनिक्षेपाणां कृते तुल्यकालिकरूपेण बृहत् व्याजदरेण छूटः भवति न्यूनतमं निक्षेपं १,००० युआन् अस्ति । बृहत् राज्यस्वामित्वयुक्तानां बङ्कानां अतिरिक्तं संयुक्त-शेयरबैङ्कानां अपि एतादृशी स्थितिः भवति । "चीन मर्चेंट्स् बैंक स्पेशलिटी" निक्षेपोत्पादानाम् मासिकनिक्षेपाः दर्शयन्ति यत् १ वर्षस्य, २ वर्षस्य, ३ वर्षस्य च वार्षिकव्याजदराणि क्रमशः १.८५%, १.९५%, २% च सन्ति तुलनात्मकरूपेण उपर्युक्तत्रिकालनिक्षेपाणां सूचीकृतव्याजदराणि क्रमशः १.३५%, १.४५%, १.७५% च सन्ति, ये विशेषनिक्षेपव्याजदरेभ्यः ५० बीपी, ५० बीपी, २५ बीपी च न्यूनाः सन्ति

निक्षेपव्याजदरकटनस्य सन्दर्भे अद्यापि विपण्यां २% अधिकं युक्ताः बहवः स्थिरनिक्षेपउत्पादाः किमर्थं सन्ति?

"द्वयोः विरोधाभासः नास्ति। निक्षेपव्याजदरमूल्यनिर्धारणस्व-नियामकतन्त्रस्य स्थापनायाः अनन्तरं बङ्कैः स्व-नियामकतन्त्रस्य उच्चसीमायाः अन्तः सूचीकृतव्याजदरेण आधारेण निक्षेपाणां वास्तविकनिष्पादनव्याजदरं समुचितरूपेण प्लवितम्। एतत् is a market behavior choice." चीनस्य डाकबचतबैङ्कस्य शोधकः लू फेइपेङ्गः Cailian इत्यस्मै अवदत् संवाददातानुसारं बङ्कैः निक्षेपसूचीकृतव्याजदरस्य पूर्वं न्यूनीकरणं मुख्यतया देयतानां व्ययस्य न्यूनीकरणाय तथा च सुधारार्थं बैंकस्य शुद्धव्याजमार्जिनस्य स्थिरीकरणाय आसीत् वास्तविक अर्थव्यवस्थायाः समर्थनस्य स्थायित्वं। वर्तमान समये क्षेत्रीयबाजारे निक्षेपान् अवशोषयितुं स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं वास्तविकविपण्यस्थितेः सम्मुखे बङ्काः निक्षेपव्याजदराणि वर्धयन्ति।

मूल्यतुलनाप्रभावः मूल्यवृद्धिं बाध्यते, निक्षेपाणां स्थानान्तरणं विपर्ययितुं कठिनं भवेत्

व्याजदरकटनस्य तरङ्गस्य अनन्तरं निक्षेपाणां आकर्षणे बङ्कानां प्रबलप्रतिद्वन्द्वीनां सामना अपि अभवत्, यथा बैंकवित्तीयप्रबन्धनम् ।

यतो हि औसतं उपजं निक्षेपव्याजदरात् अधिकं भवति, अतः केषाञ्चन रक्षकाणां कृते बैंकवित्तीयप्रबन्धनं वैकल्पिकविकल्पं जातम्, केचन निक्षेपनिधिः स्वीकृत्य चीनस्य जनबैङ्कस्य "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने" दर्शितं यत् जुलाईमासस्य अन्ते बैंकवित्तीयप्रबन्धनस्य औसतवार्षिकप्रतिफलदरः ३% अधिका आसीत्, यदा तु बैंकस्य ३ वर्तमानसूचीकृतव्याजदरः -वर्षस्य समयनिक्षेपाः २% तः न्यूनाः आसन्, येन केचन निवेशकाः स्वनिक्षेपान् अस्मिन् प्रकारे उत्पादे निवेशयितुं आकर्षितवन्तः ।

"निक्षेपस्य 'अमध्यस्थतायाः' प्रवृत्तिः विपर्ययितुं कठिना अस्ति, व्याजदरस्य उतार-चढावस्य प्रति वित्तीयप्रबन्धनस्य लचीलापनं च वर्धितम् अस्ति।"एवरब्राइट सिक्योरिटीजविश्लेषकः वाङ्ग यिफेङ्गः अपि दर्शितवान् यत् विगतकाले वित्तीयप्रबन्धनस्य निक्षेपाणां तुलने प्रमुखः मूल्यतुलनाप्रभावः अभवत्, सामान्यनिक्षेपाणां "अमध्यस्थता" च निरन्तरं वर्धमानः अस्ति, "निक्षेपविमध्यस्थता-वित्तीय" इत्यस्य अधः सकारात्मकचक्रं अपि निर्मितवान् प्रबन्धन उपज"। विशेषतः द्वितीयत्रिमासे आवासीयनिक्षेपाणां "विमध्यस्थता" तथा निगमनिक्षेपाणां "हस्तव्याजपूरक" इत्यनेन वित्तीयप्रबन्धनादिषु सम्पत्तिप्रबन्धनोत्पादेषु निगमनिक्षेपाणां प्रवाहः सुदृढः अभवत् वित्तीयप्रबन्धनेन प्रतिनिधित्वं कृतवन्तः सम्पत्तिप्रबन्धनस्य उत्पादाः तीव्रगत्या विस्तारिताः, वित्तीयप्रबन्धनस्य परिमाणं पुनः ३० खरबं यावत् अभवत् ।

विपण्यनिरीक्षणात् न्याय्यं चेत्, निक्षेपव्याजदराणां मार्गदर्शनेन निक्षेपं निक्षेपार्थं अन्यस्थानेषु गन्तुं "विशेषबलानाम्" कृते अधिकाधिकं सामान्यं जातम् अस्ति तुल्यकालिकरूपेण उच्चव्याजदराणि। निक्षेपकानां "उच्चव्याजदराणां" अनुसरणं कृत्वा वाणिज्यिकबैङ्केषु निक्षेपाणां युद्धं अद्यापि तीव्रं जातम् ।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता गुओ जिशुओ)