समाचारं

अस्मिन् वर्षे द्रुतवितरणस्य परिमाणं गतवर्षस्य अपेक्षया ७१ दिवसपूर्वं १०० अरबं खण्डं अतिक्रान्तम् अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यस्य डाकब्यूरो-संस्थायाः निगरानीय-आँकडानां अनुसारं अगस्त-मासस्य १३ दिनाङ्कपर्यन्तं मम देशस्य एक्स्प्रेस्-वितरण-व्यापार-मात्रा २०२४ तमे वर्षे १०० अरब-टुकडान् अतिक्रान्तवान्, यत् २०२३ तमे वर्षात् ७१ दिवसपूर्वं १०० अरब-टुकडान् अतिक्रान्तवान्, येन मम देशस्य एक्स्प्रेस्-इत्यस्य समृद्धिः, गतिविधिः च प्रकाशिता | delivery market and the continuous improvement of the quality and efficiency of development , यत् मम देशस्य आर्थिकविकासस्य जीवन्ततां लचीलतां च अधिकं प्रतिबिम्बयति।

ई-वाणिज्यव्यापारिणः, कूरियराः च मिलित्वा लीची-पैक् कृत्वा प्रेषणार्थं कार्यं कुर्वन्ति । गुआंगझौ दैनिक

अवगम्यते यत् २०२४ तमे वर्षे १०० अरबतमं द्रव्यं भित्तिभङ्गयन्त्रम् अस्ति, यत् उरुम्की, झिन्जियाङ्गतः चाङ्गजीनगरं प्रति प्रेषितं भविष्यति, तत् च कैनिआओ एक्स्प्रेस् इत्यनेन वह्यते, अगस्तमासस्य १४ दिनाङ्के च वितरितं भविष्यति इति अपेक्षा अस्ति

राज्यस्य डाकब्यूरो-अनुसारम् अस्य वर्षस्य आरम्भात् मम देशस्य डाक-एक्सप्रेस्-वितरण-उद्योगः तीव्रगत्या विकसितः अस्ति, यत्र परिमाणात्मक-वृद्धिः गुणात्मक-सुधारः च अस्ति राजस्वं १०० अरब युआन् अतिक्रान्तम्, उभयम् अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

२०२४ तमे वर्षे "ग्रामीणक्षेत्रेषु द्रुतवितरणम्" इति परियोजनायाः प्रारम्भस्य दशमवर्षम् अस्ति । विगतदशवर्षेषु डाक-द्रुत-वितरण-उद्योगेन "ग्राम्यक्षेत्रेषु द्रुत-वितरणम्", "ग्रामेषु द्रुत-वितरणम्", "एकः ग्रामः, एकः स्टेशनः" इत्यादीनां परियोजनानां माध्यमेन ग्राम्य-डाक-द्रुत-वितरण-जालस्य डुबने निरन्तरं प्रचारः कृतः, उत्तेजकः the huge potential of rural revitalization विगतदशवर्षेषु ग्रामीणक्षेत्रेषु निवेशितस्य एक्स्प्रेस् मेलस्य परिमाणं १० गुणाधिकं वर्धितम् अस्ति।

ग्राम्यक्षेत्रेषु चाइना पोस्ट् प्रति द्रुतवितरणम्

विशेषतः मध्य-पश्चिम-क्षेत्रेषु, एक्स्प्रेस्-वितरण-कम्पनयः आधारभूत-संरचनायां निवेशं वर्धयितुं निरन्तरं कुर्वन्ति तथा च क्रमेण काउण्टी-ग्रामीण-त्रि-स्तरीय-अन्तर्निर्मित-संरचनानां सुधारं कुर्वन्ति यथा काउण्टी-स्तरीयाः सार्वजनिक-वितरण-केन्द्राणि, टाउनशिप-मानकीकृत-सेवा-आउटलेट्-स्थानानि, ग्राम-स्तरीय-व्यापक-वितरण-रसद-सेवा-स्थानकानि च , ग्रामीणवितरणसेवाः शीघ्रं कृत्वा समीचीनतया क्षेत्रीयविकासस्य संतुलनं समन्वयं च अधिकं सुधरितम् अस्ति।

अधुना यावत् अस्माकं देशे 1,200 तः अधिकाः काउण्टी-स्तरीयाः सार्वजनिकवितरणसेवाकेन्द्राणि तथा च 300,000 तः अधिकाः ग्रामस्तरीयवितरणरसदव्यापकसेवास्थानकानि निर्मिताः सन्ति, येन तुल्यकालिकरूपेण सम्पूर्णा ग्रामीणवितरणरसदव्यवस्था स्थापिता, येन कृषिउत्पादसञ्चारव्ययः न्यूनीकृतः अस्ति तथा च कृषिजन्यपदार्थसञ्चारदक्षतायाः उन्नतिः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।