2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 12 अगस्त (सम्पादक Xiaoxiang)जापानी-शेयर-बजारेण अगस्त-मासस्य विपण्यस्य आरम्भः त्रिदिवसीय-अभिलेख-क्षयेन अभवत्, येन एकदा विपण्यमूल्ये १.१ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनता अभवत् परन्तु केषाञ्चन वृषभनिवेशकानां कृते एतेन तेभ्यः २०२४ तमे वर्षे उष्णतमव्यापारसम्पत्तौ एकं क्रेतुं नूतनं कारणं प्राप्यते ।
विगतदिनेषु तीव्रक्षयस्य अनन्तरं जापानी-समूहस्य लाभस्य विषये उद्योगे बहवः जनाः वदन्ति स्म :
ये स्टॉक्स् सर्वाधिकं आहताः आसन् ते एव आसन् ये सर्वाधिकं वन्यतया उड्डीयन्ते स्म, ते स्टॉक्स् पुनः अधिक आकर्षकस्तरं प्रति पतिताः सन्ति;
जापानी-समूहानां अन्तर्राष्ट्रीय-आकर्षणं वर्धयति इति मूल्याङ्कन-सुधार-आन्दोलनं निरन्तरं वर्तते
यद्यपि गतमासे जापानबैङ्कस्य व्याजदराणि वर्धयितुं तस्य तुलनपत्रस्य संकोचनार्थं च कृतानि कार्याणि केचन व्यापारिणः अप्रमत्तं कृतवन्तः तथापि केन्द्रीयबैङ्कः गतसप्ताहे शरणं दत्तवान् यत् सः मौद्रिकनीतिं शीघ्रमेव कठिनं न करिष्यति इति वदन् यत् अधिकं विपण्यक्षोभं परिहरति। तत् येन-रूप्यकस्य आकस्मिक-उत्थानस्य मन्दीकरणे साहाय्यं कृतवान्, तथैव शेयर-बजार-उत्थानस्य प्रमुखं खतरा अपि दूरीकृतवान् ।
वैश्विकबाह्यवातावरणस्य दृष्ट्या अमेरिकीश्रमबाजारस्य नवीनतमदत्तांशः (गतगुरुवासरे प्रारम्भिकः) संयुक्तराज्ये सम्भाव्यमन्दतायाः जोखिमस्य विषये चिन्ताम् न्यूनीकर्तुं साहाय्यं कृतवान्
तस्मिन् एव काले विश्वस्य प्रमुखाः प्रौद्योगिकीकम्पनयः अद्यापि एआइ-अन्तर्गत-संरचनायाः निर्माणे अरब-अरब-रूप्यकाणां व्ययस्य योजनां वर्धयन्ति ।
अस्मिन् विषये कॉमन्स् एसेट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी तेत्सुरो द्वितीयः अवदत् यत्,एतत् न प्रमुखं आर्थिकं वित्तीयसंकटं वा इव । निवेशकाः इदानीं जापान-अमेरिका-देशयोः मौद्रिकनीतिः "नव-चरणं प्रविशति" इति स्वीकुर्वन्ति, पूर्वं जनसङ्ख्यायुक्तस्थानात् निर्गन्तुं च एतत् संकेतरूपेण गृहीतवन्तः
डुबकी-मृगयानिधिः गन्तुं सज्जाः सन्ति
डेरिवेटिव्स् मार्केट् डाटा दर्शयति यत् अद्यापि बहवः मार्केट् व्यापारिणः जापानी स्टॉक्स् विषये सकारात्मकं दृष्टिकोणं धारयन्ति।निक्केई २२५ कॉल विकल्पेषु मुक्तरुचिः पुटस्य अपेक्षया शीघ्रं वर्धिता । पुट/कॉल अनुपातः प्रायः सार्धषड्वर्षेषु पुनः न्यूनतमस्तरं प्राप्तवान्, एतत् संकेतं यत् मार्केट् रिबाउण्ड् इत्यस्य दावः लोकप्रियः भवति।
अन्तिमसप्ताहेषु प्रवृत्तेः आधारेण जूनमासस्य अन्ते यावत् टॉपिक्स सूचकाङ्कः १२% न्यूनः अभवत् । वर्षस्य आरम्भे ये स्टॉक्स् उत्तमं प्रदर्शनं कृतवन्तः ते अस्य न्यूनतायाः अधिकं प्रभाविताः अभवन् : MSCI इत्यस्य जापान अर्धचालक-सम्बद्धः स्टॉक् सूचकाङ्कः अस्मिन् काले २५% न्यूनः अभवत्, एआइ-सञ्चालितः चिप् स्टॉक्स्-उत्थानः अस्य मुख्यः चालकः अभवत् वर्षस्य लाभः । व्याजदरेषु वर्धमानस्य प्रत्याशायां प्रारम्भिकेषु दिनेषु बैंकस्य स्टॉक् अपि तीव्ररूपेण वर्धितः, परन्तु अस्मिन् क्षयस्य दौरे तेषां १६% अपि न्यूनता अभवत् ।
"अहं न मन्ये यत् एतत् बुलबुला अस्ति, परन्तु मार्केट् पूर्वं नीतवान्" इति दैवा एसेट् मैनेजमेण्ट् इत्यस्य मुख्यरणनीतिज्ञः तोरु यामामोटो अवदत् यत् यदा एक्सपोजरं कटयितुं समयः आगच्छति तदा तानि प्रारम्भिकानि The most inflated positions भविष्यन्ति छिन्न।
अस्मिन् वर्षे पूर्वं जापानस्य शेयरबजारः वैश्विकनिवेशकानां कृते सर्वाधिकं प्रार्थितेषु अन्यतमः अभवत् यतः दशकद्वयाधिकं मूल्यस्थिरतायाः अनन्तरं घरेलुमहङ्गानि पुनरुत्थानस्य अपेक्षा अस्ति भागधारकाः।
तथाअद्यतनक्षयस्य कारणेन भागाः सस्ताः अभवन् इति दृष्ट्वा उद्योगे केचन मन्यन्ते यत् विदेशेषु निवेशकानां कृते एतत् अधिकं आकर्षकं भवितुम् अर्हति । यथा, "स्टॉक् गॉड्" बफेट् इत्यनेन जापानस्य पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु अन्तिमेषु वर्षेषु बहुवारं पदं योजितम् ।
मूल्याङ्कनमापकानां समुच्चयस्य तुलनायां ज्ञायते यत् टोपिक्सस्य अग्रे मूल्य-उपार्जन-अनुपातः सम्प्रति प्रायः १३ गुणा अस्ति, यदा तु एस एण्ड पी ५०० इत्यस्य अग्रे मूल्य-उपार्जन-अनुपातः प्रायः २० गुणा अस्ति जापान अर्धचालकसूचकाङ्कस्य अग्रे मूल्य-उपार्जन-अनुपातः अपि अस्मिन् वर्षे आरम्भे ३५ गुणान् यावत् न्यूनीकृतः अस्ति ।
सुमितोमो जीवनबीमाकम्पनीयाः संतुलितविभागनिवेशस्य महाप्रबन्धकः मासायुकी मुराटा अवदत् यत्, "जनाः अनुभूतवन्तः यत् गतमासे विपण्यं किञ्चित् अधिकं वर्धितम्, विक्रयणस्य कारणेन च विपण्यं यत्र भवितुम् अर्हति तत्र पुनः आगतः। वर्तमानसमये valuation, it can यत् वयं पूर्वमेव तुल्यकालिकसस्तेन स्तरे स्मः।"
अवश्यं, जापानी-विपण्ये वर्तमान-जोखिमाः स्पष्टतया अद्यापि विद्यन्ते, विशेषतः यदि भविष्ये जापान-बैङ्कः अधिकं कठिनः भवति तथा च फेडरल्-रिजर्व् व्याज-दरेषु कटौतीं प्रति गच्छति, येन येन-रूप्यकाणां निरन्तरं सुदृढीकरणं भवति |.विगतवर्षेषु येनस्य बहुदशकस्य निम्नतमस्तरं प्रति स्खलनं जापानीयानां स्टॉकान् उच्चतरं स्थापयितुं साहाय्यं कृतवान् यतः दुर्बलः येन् जापानीनिर्यातकानां कृते विदेशेषु लाभं वर्धयति इति दृष्टम्।
जापानदेशस्य "भयसूचकाङ्कस्य" संस्करणं निक्केई अस्थिरतासूचकाङ्कः गतशुक्रवासरे ४५ अंकैः समाप्तः। यद्यपि सोमवासरस्य सत्रे यत् ८५ अंकं वर्धितम् आसीत् तस्मात् न्यूनम् अस्ति तथापि अद्यापि दीर्घकालीनसरासरी २२ अंकानाम् अपेक्षया बहु उपरि अस्ति।
लीगल एण्ड् जनरल् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य एशिया इन्वेस्टमेण्ट् रणनीत्याः प्रमुखस्य बेन् बेनेट् इत्यस्य कृते भीड़युक्तं स्थितिः एव कारणं यत् सः मन्यते यत् वर्तमानपराजयस्य समये जनाः जापानी स्टॉक्स् परिहरन्ति। “प्रश्नः अस्ति यत् एतत् जनसङ्ख्यायुक्तं स्थापनं महत्त्वपूर्णतया न्यूनीकृतम् अस्ति वा।अहं मन्ये यत् स्थितिं पुनः तटस्थं प्रति आनेतुं कतिपयेभ्यः दिनेभ्यः अधिकं अस्थिरतायाः आवश्यकता भविष्यति। परन्तु यदि प्रतिफलं स्थापितं भवति तर्हि अहं मन्ये ये निवेशकाः जापानी-समूहेषु वृषभं कुर्वन्ति ते अद्यतन-विपण्य-दुर्बलतायाः मध्यं स्वस्थानं अपि योजयितुं शक्नुवन्ति |. " " .
सुमितोमो मित्सुई बैंकिंगनिगमस्य प्रबन्धनिदेशकः अरिहिरो नागाटा इत्यनेन उक्तं यत् उच्चस्तरस्य विपण्यस्य विविधदबावानां दृष्ट्या अद्यतनं अशान्तिं आश्चर्यं न भवति। सः अवलोकितवान् यत्, "अहं मन्ये यत्किमपि उत्प्रेरकं सुधारं जनयिष्यति। पूर्वानुमानं कर्तुं कठिनम्, परन्तु अहं मन्ये यत् स्थितिनिर्धारणं अस्मिन् क्षणे लघु जातम्, विपण्यं च पर्याप्तं सस्तो जातम्।"