समाचारं

"डिजिटल-प्रेक्षकाः" बीजिंग-नगरस्य केन्द्रीय-अक्षस्य रक्षणं कुर्वन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन कियान, ली युचे, जी युकियाओ तथा झांग नी
४६ तमे यूनेस्को-विश्वविरासतसम्मेलने बीजिंग-नगरस्य मध्य-अक्षः आधिकारिकतया विश्वविरासतसूचौ स्वस्य अद्वितीय-ऐतिहासिक-मूल्येन सांस्कृतिक-महत्त्वेन च समाविष्टः अभवत्, येन चीनदेशे विश्वविरासतस्थलानां कुलसंख्या ५९ यावत् अभवत् बीजिंग-नगरस्य केन्द्रीय-अक्षः अतीतं भविष्यं च संयोजयति, परम्परायाः आधुनिकतायाः च एकीकरणं करोति । एषः ऐतिहासिकः निर्णयः न केवलं बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ऐतिहासिकं मूल्यं पुष्टयति, अपितु चीनीय-सभ्यतायाः निरन्तरताम्, अद्वितीयं आकर्षणं च दर्शयति
अद्यापि शतशः वर्षाणि यावत् "श्वसन्"
बीजिंग-मध्य-अक्ष-अनुप्रयोग-पाठ-संकलन-दलस्य प्रमुखः, सिंघुआ-विश्वविद्यालयस्य राष्ट्रिय-विरासत-केन्द्रस्य निदेशकः च लु झोउ इत्यनेन उक्तं यत् बीजिंग-मध्य-अक्षः बीजिंग-नगरस्य पुरातन-नगरस्य केन्द्रे स्थितः एकः कोर-निर्माण-समूहः अस्ति, यः बीजिंग-नगरस्य पुरातनस्य आकारं निर्धारयति नगरी। पुरातननगरस्य उत्तरतः दक्षिणपर्यन्तं अस्य कुलदीर्घता १३ शताब्द्यां अभवत्, ततः परं ७ शताब्द्यां अस्य निर्माणं कृतम् अस्ति व्यवस्थितं भव्यं च नगरभवनसङ्कुलं निर्मितवान् । लु झोउ इत्यनेन उक्तं यत्, "एतत् विशालं भवनसङ्कुलं १३ शताब्द्याः आरभ्य चीनीय-इतिहासस्य महत्त्वपूर्णानि राष्ट्रिय-स्मारकानि, अनुष्ठान-भवनानि, स्थलचिह्नभवनानि च एकत्र आनयति, येन चीनीयसभ्यतायाः प्रतिनिधि-भौतिक-लक्षणं दर्शितम् अस्ति
"बीजिंगस्य केन्द्रीयअक्षः चीनीयसभ्यतायाः अद्वितीयः साक्षी अस्ति। सभ्यतायाः विकासस्य प्रतीकरूपेण नगरेण सर्वेभ्यः पक्षेभ्यः सभ्यतायाः मुख्यलक्षणं प्रस्तुतं कर्तव्यम् इति लू झोउ इत्यनेन उक्तं यत् चीनीयसांस्कृतिकपरम्परायां स्थानस्य चयनं भवति the capital is of extremely important significance , भूमिस्थस्य स्थितिः न केवलं अवधारणायां तस्य केन्द्रस्थानस्य अनुरूपं भवितुमर्हति, अपितु आकाशे विशिष्टनक्षत्रसमूहानां स्थितिः अपि अनुरूपं भवितुमर्हति एतत् चीनीयसभ्यतायाः अवधारणायाः अपि महत्त्वपूर्णः भागः अस्ति "स्वर्गस्य मनुष्यस्य च एकता"।
लु झोउ इत्यनेन उक्तं यत् बीजिंग-नगरस्य केन्द्रीय-अक्षः, यस्य भव्य-परिमाणेन, सन्तुलित-नियोजन-प्रतिमानेन, सुसंगठित-नगरीय-दृश्येन च, पारम्परिक-चीन-राजधानी-केन्द्रीय-अक्षस्य परिपक्व-पदे विकासस्य उत्कृष्टं उदाहरणं जातम् अस्ति चीनदेशे पारम्परिकराजधानीमध्यक्षभवनम्। केन्द्रीय-अक्षः न केवलं चीनीयराजधानीनां विन्यासं दर्शयति, अपितु प्राचीनधरोहरस्य समकालीनजीवनस्य च एकीकरणस्य सजीवव्याख्या अपि अस्ति बीजिंग-नगरस्य केन्द्रीय-अक्षस्य अपि महत्त्वपूर्णं ऐतिहासिकसाक्षित्वस्य महत्त्वं वर्तते, यत् चीनीयसमाजस्य वंशशासनात् आधुनिकदेशं प्रति ऐतिहासिकपरिवर्तनस्य साक्षी अस्ति शतशः वर्षाणाम् अनन्तरम् अपि "श्वसति" अस्ति ।
काल-अन्तरिक्षयोः पारं, पूर्वपश्चिमयोः संयोजकम्
बीजिंग-नगरे हुटोङ्ग्-स्थलेषु पुरातन-बीजिंग-नगरस्य जनाः दूरतः आगताः विदेशीयाः मित्राणि च मध्य-अक्षस्य संस्कृतिं अनुभवन्ति, उत्तराधिकारं प्राप्नुवन्ति, अग्रे सारयन्ति च इयं रेखा न केवलं बीजिंग-नगरस्य केन्द्रीय-अक्षः अस्ति, अपितु भिन्न-भिन्न-संस्कृतीनां युगानां च संयोजनं कुर्वन् एकः कडिः अपि अस्ति ।
झाओ यान् इत्यस्य गृहं डिआन्मेन् स्ट्रीट् इत्यत्र निवसति । यथा यथा केन्द्रीयअक्षसंरक्षणपरियोजना अग्रे गच्छति स्म तथा तथा सा स्वनेत्रेण साक्षीभूतवती यत् तस्याः गृहस्य पुरतः वीथिः शनैः शनैः पूर्ववैभवं प्रति आगच्छति स्म .
२००१ तमे वर्षे यूरोपीयसङ्घ-चीनसहकार्यपरियोजनायाः सहनिर्देशकः अभवत् ततः परं डच्-देशस्य परिदृश्यवास्तुकारः टॉम वाल्टर्स् इत्यस्य बीजिंग-नगरेण सह अविच्छिन्नः बन्धः अस्ति । वाल्टर्स् इत्यस्य गृहं जिंगशान्-नगरस्य समीपे एकस्मिन् गल्ल्याम् अस्ति । वाल्टर्स् "ग्लोबल टाइम्स्" इति संवाददात्रे अवदत् यत् बीजिंग-नगरे मार्गदर्शनस्य मार्गः भिन्नः अस्ति, केवलं "सीधा गच्छतु, वामभागे गच्छतु, दक्षिणं गच्छतु" इति न, अपितु "उत्तरं गच्छतु, पूर्वदिशि गच्छतु, दक्षिणं गच्छतु" इति । सः मन्यते यत् एतस्य मध्य-अक्षस्य उत्तर-दक्षिणदिशायाः, चेकरबोर्ड-वीथि-प्रतिमानस्य च निकटतया सम्बन्धः अस्ति । मार्गदर्शनस्य एषः अद्वितीयः मार्गः तस्मै बीजिंग-नगरस्य नगरीयविन्यासे क्रमस्य सौन्दर्यं अनुभवितुं शक्नोति स्म ।
वाल्टर्स् इत्यनेन उक्तं यत् सः प्रायः मित्राणि अतिथयः च गल्ल्याः विहारं कर्तुं, प्राङ्गणस्य प्राङ्गणे एकत्र उपविश्य, पुरातनस्य बीजिंग-नगरस्य, मध्य-अक्षस्य च कथाः शृण्वितुं च आमन्त्रयति तस्य कृते एताः कथाः बीजिंग-नगरस्य, केन्द्रीय-अक्षस्य च अवगमनस्य खिडकी अस्ति । वाल्टर्स् इत्यस्य मतं यत् केन्द्रीय-अक्षस्य विश्वविरासतां सूचीयां समावेशः बीजिंग-नगरस्य दीर्घ-इतिहासस्य श्रद्धांजलिः अस्ति । बीजिंग-नगरस्य केन्द्रीय-अक्षः जीवित-इतिहासत्वेन न केवलं अतीतं वहति, अपितु भविष्यस्य मार्गदर्शनमपि करोति ।
मास्कोराज्यविश्वविद्यालयस्य सिनोलोजी-छात्रः अलेक्जेण्डर् ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह बीजिंग-नगरस्य यात्रां साझां कृतवान् । सः तस्य सहचरैः सह ढोलगोपुरं, घण्टागोपुरं च इत्यादीनि अनेकानि ऐतिहासिकस्थानानि गतवन्तः । सः अवदत् यत् यदा सः तस्य सहचरैः सह घण्टागोपुरम् आरुह्य बीजिंग-नगरस्य मध्य-अक्षे सुन्दराणि दृश्यानि दृष्टवन्तः - सजीवाः वीथीः, मानवीय-मार्गाः, सुन्दराणि उद्यानानि, घण्टा-गोपुरे प्राचीनघटिका च सः इव अनुभूतवान् had traveled through time. , तत्र कालस्य अन्तरिक्षस्य च परस्परं संयोजनस्य भावः अस्ति।
प्रज्ञायाः केन्द्रीय-अक्षस्य आधुनिकव्याख्या
१२ वर्षाणाम् अनन्तरं बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासत-स्थलरूपेण सफल-प्रयोगः चीनस्य धरोहर-संरक्षणक्षेत्रे नवीनतमः उपलब्धिः अस्ति । विश्व धरोहर अनुप्रयोग युग"। बीजिंगस्य केन्द्रीयअक्षे "मूर्त" प्राचीनवास्तुविरासतां वा तस्य पृष्ठतः "अमूर्त" मानवतावादी भावना वा, अद्यत्वे तान् कथं जीवितान् प्रसारयितुं शक्यते इति बहुआयामी जटिलं च कार्यम् अस्ति "प्रौद्योगिक्याः डिजिटलस्य च" हस्तक्षेपः। technology अस्य कृते "हन्डल" प्रदाति । बीजिंगस्य केन्द्रीयअक्षस्य वास्तविकसमये अधिकबुद्धिमान् च प्रबन्धनार्थं २०२१ तमे वर्षे केन्द्रीयअक्षविरासतसंरक्षणकेन्द्रस्य (बीजिंगविश्वसांस्कृतिकविरासतनिरीक्षणकेन्द्रस्य) स्थापना अभवत् केन्द्रस्य त्रयः भागाः सन्ति : निगरानीयकेन्द्रं, अभिलेखकेन्द्रं, प्रबन्धनकेन्द्रं च, यत् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य रक्षणं करोति ।
केन्द्रीयअक्षविरासतसंरक्षणकेन्द्रे विशालः डिजिटलपर्दे अस्ति । स्क्रीन् मध्ये दृश्यते यत् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य "कोर-क्षेत्रम्" "बफर-क्षेत्रम्" च रक्त-हरिद्रा-क्षेत्रेषु विभक्तम् अस्ति, यत्र अनेके चल-चिह्नानि परितः विकीर्णानि सन्ति, तेषु एकस्मिन् क्लिक् कृत्वा कस्यचित् बिन्दुस्य वास्तविक-समय-गतिः द्रष्टुं शक्यते in the heritage area , यत्र तस्य परितः जनानां प्रवाहः, वास्तविकसमयस्य छायाचित्रं, भवनस्य रक्षणं उपयोगः च इत्यादयः सन्ति । बीजिंग-केन्द्रीय-अक्ष-विरासत-संरक्षण-केन्द्रस्य (बीजिंग-विश्व-सांस्कृतिक-विरासत-निरीक्षणकेन्द्रस्य) धरोहर-निरीक्षण-विभागस्य निदेशकः झोउ-जियुः अवदत् यत् सामान्यतया विमानस्थानकेषु रेलस्थानकेषु च एतादृशानां उपकरणानां उपयोगः भवति, परन्तु अधुना अस्य क्षेत्रे अभिनवरूपेण उपयोगः क्रियते धरोहर प्रबन्धन। "पूर्वं केचन अन्तर्राष्ट्रीयसंरक्षणविशेषज्ञाः अस्माकं विशालं निगरानीयपटलं दृष्ट्वा आश्चर्यचकिताः अभवन्, तस्य परिमाणेन च स्तब्धाः अभवन्। द्रष्टुं शक्यते यत् आर्थिकविकासस्य विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः सह सांस्कृतिकविरासतां संरक्षणे अस्माकं देशस्य प्रौद्योगिकी अपि अत्र गता अस्ति जगतः अग्रणीः ” इति ।
केन्द्रं उदाहरणरूपेण गृहीत्वा चीनस्य धरोहरसंरक्षणे "बुद्धिमान्" निवेशः राष्ट्रियस्वतन्त्रनवाचारस्य विकासेन सह निकटतया सम्बद्धः अस्ति चीनस्य बेइडौ उपग्रहमार्गदर्शनप्रणाल्याः उपरि अवलम्ब्य केन्द्रीयअक्षविरासतसंरक्षणकेन्द्रस्य निगरानीयसाधनं माइक्रोनस्तरस्य धरोहरबिन्दून् सटीकरूपेण निरीक्षणं कर्तुं समर्थं भवति तस्मिन् एव काले केन्द्रेण निर्मितेन "डिजिटल ट्विन"-प्रणाली बेल-ड्रम-गोपुरम् इत्यादीनां धरोहर-स्थलचिह्नानां 3D-रूपेण प्रस्तुतीकरणस्य अनुमतिं ददाति, येन निरीक्षकाणां त्रि-आयामी-दृश्ये समस्याः अन्वेष्टुं साहाय्यं भवति केन्द्रेण विकसितस्य "मोबाइल इन्स्पेक्शन एपीपी" इत्यस्य उपयोगेन एतैः उच्चप्रौद्योगिकीयुक्तैः प्रौद्योगिकीभिः गृहीताः सूचनाः समये एव निगरानीयकेन्द्रं प्रति प्रेषयितुं शक्यन्ते "स्मार्ट" इत्यस्य हस्तक्षेपः न केवलं बीजिंगस्य केन्द्रीय-अक्षस्य रक्षणं त्वरयति, अपितु चीनस्य सांस्कृतिकसंरक्षणक्षेत्रे नूतनानि सम्भावनाः अपि दर्शयति।
"प्रौद्योगिक्याः धरोहरसंरक्षणस्य च संयोजनेन सांस्कृतिकसंरक्षणकर्मचारिणः 'प्राचीन-इतिहासम्' 'आधुनिकप्रौद्योगिक्या' सह सम्बद्धं सेतुवत् अधिकं जातम्" इति झोउ जियुः ग्लोबल टाइम्स् इति पत्रिकायाः ​​समीपे अवदत् "डिजिटल क्लॉक् वॉचर" इत्यस्य ऑनलाइन चैनल् इत्यस्य उपरि अवलम्ब्य जनसमूहः स्थले एव "चेक इन" कृत्वा बीजिंग-नगरस्य केन्द्रीय-अक्षस्य दैनिक-निरीक्षणे भागं ग्रहीतुं शक्नोति तस्मिन् एव काले, गेम प्रौद्योगिक्याः आधारेण निर्मितः "डिजिटल अक्ष·लघु ब्रह्माण्ड" इति विमर्शपूर्णः ऑनलाइन-अन्तरक्रियाशीलः परियोजना खिलाडयः केवलं मोबाईल-फोन-पर्दे केवलं ट्याप्-द्वारा विगत-७०० वर्षेषु केन्द्रीय-अक्षस्य परिवर्तनस्य अनुभवं कर्तुं शक्नोति
सांस्कृतिकविरासतां राज्यप्रशासनस्य सांस्कृतिक अवशेषस्मारकविभागस्य (विश्वसांस्कृतिकविरासतविभागस्य) निदेशकः डेङ्गचाओ अवदत् यत्, “वयं इच्छामः यत् जनसमूहः बीजिंगस्य केन्द्रीयअक्षं अवगन्तुं शक्नोति यत् एतत् किमपि भवितुम् अर्हति यस्य प्रबन्धनसंरक्षणसंस्थाः विश्वविरासतां कृते सफलानुरोधस्य अनन्तरं बीजिंगस्य केन्द्रीयअक्षस्य दीर्घकालं यावत् ध्यानं दातव्यम्।“▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया