वायुरोधकं वर्षारोधकं च ! अद्य बीजिंग-नगरस्य ईशानभागे प्रचण्डवृष्टिः भविष्यति, प्रथममण्डलस्य च चेतावनी जारीकृता अस्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य सायं ६ वादने केन्द्रीयमौसमवेधशालायाः नीलवर्णीयं वर्षातूफानस्य चेतावनी जारीकृता अस्ति यत् -
अपेक्षा अस्ति यत् १२ अगस्तदिनाङ्के ८:०० वादनतः १३ अगस्तदिनाङ्के ८:०० वादनपर्यन्तं दक्षिणपूर्वी आन्तरिकमङ्गोलिया, ईशानदिशि हेबेई, ईशानदिशि बीजिंग, उत्तर तियानजिन्, मध्यं पश्चिमं च दक्षिणपूर्वं च लिआओनिङ्ग, मध्यं दक्षिणं च जिलिन्, दक्षिणं युन्नान्, दक्षिणं अनहुई, तथा पश्चिमे झेजियांग-नगरस्य पूर्वोत्तर-दक्षिण-मध्य-जिआङ्गक्सी-तटस्य केषुचित् क्षेत्रेषु, दक्षिण-हुनान्-, उत्तर-दक्षिण-पश्चिम-गुआङ्गडोङ्ग-, उत्तर-मध्य-दक्षिण-पूर्व-गुआङ्ग्सी-देशयोः, स्थानीय-अतिवृष्टिः (१०० मि.मी.तः ११० मि.मी.) च भवति
उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः (अधिकतमं प्रतिघण्टां २० मि.मी.तः ५० मि.मी.पर्यन्तं वर्षा भवति, तथा च स्थानीयतया ८० मि.मी.तः अधिकं भवितुम् अर्हति), तथा च स्थानीयवज्रपाताः, प्रचण्डवायुः च अन्ये प्रबलाः संवहनवायुः च भवन्ति
तस्मिन् एव काले बीजिंग-मौसम-वेधशालायाः मौसमस्य पूर्वानुमानं जारीकृतम् : दिने मेघयुक्तं मेघयुक्तं यावत् भविष्यति, विकीर्णं गरज-वृष्टिः वा वर्षा वा, उत्तर-वायु-स्तरः ३ वा ४, ६-स्तरस्य परितः वात-वायुः, अधिकतमं तापमानं ३१ डिग्री सेल्सियस् च भविष्यति रात्रौ मेघयुक्तं भविष्यति, अधिकांशक्षेत्रेषु वर्षा भविष्यति, उत्तरवायुस्तरः २ स्तरः ३, न्यूनतमं तापमानं २३°C भवति ।
अद्य दिने उत्तरवायुः स्पष्टः अस्ति, तथा च बहिः क्रियाकलापस्य समये वायुसंरक्षणं प्रति ध्यानं ददातु आगामिषु दिनेषु विकीर्णवृष्टिः भविष्यति बहिः गच्छन् ।
अद्य ९:१० वादने मियुन्-मण्डलेन नील-वायु-वायु-चेतावनी जारीकृता: अपेक्षा अस्ति यत् अधुना २०:०० वादनपर्यन्तं मियुन्-मण्डले वायु-बलं प्रायः ४ स्तरं यावत् प्राप्स्यति, यत्र ६ वा ७ स्तरस्य व्याघ्रः भविष्यति, कृपया ध्यानं ददातु सावधानताः ।
विशिष्टः पूर्वानुमानः
१२ अगस्त (सोमवासरे) दिने: मेघयुक्ताः मेघगर्जनायुक्ताः वाताः २ वा ३ डिग्रीपर्यन्तं भवन्ति; ६०% भवति । रात्रौ : दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ यावत् भवति, पर्वतीयक्षेत्रेषु न्यूनतमं तापमानं १९°C तः २२°C यावत् भवति
१३ अगस्तदिनाङ्के (मङ्गलवासरे) आंशिकरूपेण मेघयुक्तः, उत्तरतः दक्षिणपर्यन्तं वायुः २ वा ३ वा भवति; °से. रात्रौ : मेघयुक्तः, पश्चिमे उत्तरे च मेघयुक्तः भवति, दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ भवति; °C.
१४ अगस्तदिनाङ्के (बुधवासरे) मेघयुक्तः, मेघयुक्तः च भविष्यति, उत्तरतः दक्षिणतः च वायुः २ वा ३ वा भवति रात्रौ : मेघयुक्तः, पश्चिमे उत्तरे च मेघयुक्तः, दक्षिणतः उत्तरपर्यन्तं वायुः, समतलक्षेत्रे न्यूनतमः तापमानः २३°C भवति;
वर्षारोधकं वायुरोधकं च, सुरक्षितयात्रा!
बीजिंग दैनिक (ID: Beijing_Daily) एकीकृतं केन्द्रीयमौसमवैधशाला, @ मौसम बीजिंग, @ चीन मौसम [पुनर्मुद्रणार्थं स्रोतः सूचयन्तु: बीजिंग दैनिक WeChat सार्वजनिक खाता]