Wulingyuan जिला: 36 विज्ञानशिक्षकाः ग्रीष्मकालस्य समये "ऊर्जा संचितवन्तः" वैज्ञानिक-नवीन-प्रतिभानां संवर्धनं कर्तुं सहायतां कर्तुं
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशेषव्याख्यानस्थलम्
दूरनियन्त्रण उड्डयन मॉडल अभ्यास
रिमोट कंट्रोल कार मॉडल अभ्यास
दूरनियन्त्रण जहाज मॉडल अभ्यास
रेड नेट मोमेण्ट् न्यूज, ८ अगस्त (संवाददाता लियू हुई, झोउ लिआङ्गयोङ्ग, पेङ्ग कियुआन्) ७ अगस्त दिनाङ्के वुलिंग्युआन् मण्डले त्रिदिवसीयं प्रथमं वैज्ञानिकमेरुदण्डशिक्षकप्रशिक्षणं जुण्डी प्राथमिकविद्यालये समाप्तम्। भौतिकशास्त्रं, रसायनशास्त्रं, जीवविज्ञानं, विज्ञानं, सूचनाप्रौद्योगिकी च शिक्षयन्ति ये मण्डलस्य कुलम् ३६ प्राथमिकमाध्यमिकविद्यालयशिक्षकाः उपप्रधानाध्यापकाः च विज्ञानशिक्षायाः शिक्षणस्य च नूतनानां प्रतिमानानाम् संयुक्तरूपेण अन्वेषणार्थं प्रशिक्षणे भागं गृहीतवन्तः।
इदं प्रशिक्षणं वुलिंग्युआन् जिलाशिक्षाब्यूरोद्वारा प्रायोजितम् आसीत्, ततः नगरपालिकायाः शैक्षिकविज्ञानस्य अकादमीयाः विज्ञानशिक्षाविशेषज्ञः ली केकिन्, झाङ्गजियाजी नम्बर १ मध्यविद्यालयस्य सुप्रसिद्धः विज्ञानशिक्षकः क्यू फुजियान् च सहितं षट् जनाः आमन्त्रिताः आसन् विशेषप्रशिक्षणप्रशिक्षणं कर्तुं। इदं प्रशिक्षणं "छात्राणां अभिनवक्षमतां उत्तेजितुं भविष्यस्य वैज्ञानिक-प्रौद्योगिकी-अभिजातवर्गस्य संवर्धनं च" इति केन्द्रविषये केन्द्रितम् आसीत् व्यावसायिकशिक्षणस्य, स्थलगतनिरीक्षणस्य, व्यावहारिकसञ्चालनस्य, अनुभवसाझेदारी इत्यादीनां रूपाणां माध्यमेन प्रशिक्षणं दूरनियन्त्रणकारमाडलात् आरभ्य, प्रशिक्षणं यावत् आसीत् रिमोट् कण्ट्रोल् फुटबॉलकाराः, ड्रोन् प्रतियोगिताः, रोबोट् प्रोग्रामिंग् च प्रशिक्षुभ्यः जहाजमाडलजलफुटबॉल, वैज्ञानिक आविष्काराः सृष्टयः च, परिसरविज्ञानं प्रौद्योगिकी च क्रियाकलापाः इत्यादिषु पक्षेषु विशेषप्रशिक्षणं प्रदत्तं भवति नीतिव्याख्याः, घटनाविकासस्थितिविश्लेषणं च, तथैव विशिष्टघटनापरिचयः व्यावहारिकप्रदर्शनानि च सन्ति ।
"एतस्य प्रशिक्षणस्य माध्यमेन वयं न केवलं वैज्ञानिक-प्रौद्योगिकी-ज्ञानस्य धनं व्यावहारिक-अनुभवं च प्राप्तवन्तः, अपितु अस्माकं वैज्ञानिक-शिक्षण-क्षमतानां उन्नयनार्थं एतस्य ज्ञानस्य उपयोगः कथं करणीयः इति अपि ज्ञातवन्तः प्रशिक्षण-क्रियाकलापाः सर्वैः प्रतिभागिभिः सुस्वागताः अभवन् |. प्रशिक्षुभिः व्यक्तं यत् नूतनयुगे विज्ञानशिक्षकाः इति नाम्ना दलस्य देशस्य च कृते वैज्ञानिकनवीनप्रतिभानां संवर्धनं अस्माकं व्यावसायिकदायित्वं ऐतिहासिकं च मिशनम् अस्ति। वयं विद्यालयविज्ञानशिक्षणाय अधिकं उत्साहं ऊर्जां च समर्पयिष्यामः, कक्षाशिक्षणस्य निरन्तरं सुधारं करिष्यामः, विज्ञानशिक्षणस्य गुणवत्तां वर्धयिष्यामः, विज्ञानस्य शिक्षायाः च माध्यमेन देशस्य कायाकल्पाय अधिकानि उत्कृष्टप्रतिभानि संवर्धयिष्यामः।
इदं प्रशिक्षणं "प्राथमिक-माध्यमिकविद्यालयेषु विज्ञानशिक्षायाः त्रिवर्षीयकार्ययोजना (२०२४-२०२६)" इत्यस्य कार्यान्वयनार्थं वुलिंग्युआन्-जिल्लाशिक्षाब्यूरोद्वारा कृतः महत्त्वपूर्णः उपायः अस्ति मण्डले तथा वुलिंग्युआन्-नगरे विज्ञानशिक्षायाः प्रवर्धनार्थं योगदानं दत्तवान् उच्चगुणवत्तायुक्तविकासेन नूतनजीवनशक्तिः प्रविष्टा अस्ति।
विज्ञानशिक्षा राष्ट्रियवैज्ञानिकप्रौद्योगिकीप्रतिस्पर्धां वर्धयितुं, नवीनप्रतिभानां संवर्धनार्थं, सम्पूर्णजनसङ्ख्यायाः वैज्ञानिकगुणवत्तासुधारार्थं च महत्त्वपूर्णा आधारः अस्ति अन्तिमेषु वर्षेषु वुलिंग्युआन् जिलादलसमित्या जिलासर्वकारेण च विज्ञानशिक्षाकार्यस्य महत्त्वं दत्तम्, "विज्ञानस्य शिक्षायाश्च माध्यमेन मण्डलस्य पुनर्जीवनस्य" रणनीतिः कार्यान्विता, तथा च प्राथमिकमाध्यमिकविज्ञानशिक्षाव्यवस्थायां सख्त अनुरूपं सुधारं निरन्तरं कृतम् the "1553" work idea, giving full play to the main role of school science education and integrating on- and off-campus resources , नूतनयुगे प्राथमिक-माध्यमिकविद्यालयेषु विज्ञानशिक्षायाः ठोसरूपेण प्रचारार्थं। अस्मिन् वर्षे फरवरीमासे वुलिंग्युआन्-मण्डलं शिक्षामन्त्रालयेन “देशे प्राथमिक-माध्यमिक-विज्ञानशिक्षा-प्रयोगक्षेत्राणां प्रथमः समूहः” इति मूल्याङ्कितः, वुलिंग्युआन्-क्रमाङ्कस्य २ मध्यविद्यालयः च “प्रान्तस्य प्राथमिक-माध्यमिक-विज्ञान-शिक्षा” इति मूल्याङ्कितः प्रयोगात्मकविद्यालयः” इति ।