समाचारं

eπ007 विस्तारितपरिधिसंस्करणं "द्वितीयकसूची", Dongfeng Yipai इत्यस्य "युक्तयः" मूल्यकमीकरणम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आर्थिक पर्यवेक्षक संजाल साप्ताहिक पत्र/पाठ ९ अगस्तदिनाङ्के डोङ्गफेङ्ग् यिपाई इत्यनेन घोषितं यत् eπ007 विस्तारितपरिधिसंस्करणं आधिकारिकतया प्रक्षेपितम् अस्ति ") इत्यस्य मूल्यं १५९,६०० युआन् अस्ति । यदि भवान् सम्यक् पश्यति तर्हि eπ007 200Pro विस्तारित-परिधि-संस्करणं अस्मिन् वर्षे फरवरीमासे एव प्रारब्धम्, अतः अस्मिन् समये इदं "द्वितीयकसूची" इव अधिकं अस्ति ।

यदा नूतनविन्यासयुक्तं मॉडलं प्रक्षेपणं जातम् तदा अपि डोङ्गफेङ्ग यिपाई इत्यनेन महता धूमधामेन प्रक्षेपणसम्मेलनं कृतम् । पत्रकारसम्मेलने चत्वारः समूहकार्यकारिणः डोङ्गफेङ्गसमूहस्य पार्टीसमितेः महाप्रबन्धकः उपसचिवः च झोउ ज़िपिङ्गः, पार्टीसमितेः स्थायीसमितेः सदस्यः यू झेङ्गः च डोङ्गफेङ्गकम्पनीयाः उपमहाप्रबन्धकः फेङ्गचाङ्गजुन् च दलसमितेः स्थायीसमितिः डोङ्गफेङ्गकम्पनीयाः मुख्यलेखाधिकारी च, पार्टीसमितेः स्थायीसमितेः सदस्यः डोङ्गफेङ्गकम्पनीयाः उपमहाप्रबन्धकः च हुआङ्ग योङ्गः सर्वे घटनास्थले आगत्य व्यक्तिगतरूपेण उपयोक्त्रे कारं वितरितवन्तः

अस्मिन् समये प्रारब्धं eπ007 इत्यस्य Air संस्करणं Pro संस्करणं च मानकविन्यासस्य दृष्ट्या पूर्णतया सुसंगतम् अस्ति । तेषु एयर-संस्करणस्य मूल्यं १३१,६०० युआन् अस्ति, यत् प्रो-संस्करणात् २८,००० युआन् न्यूनम् अस्ति । परन्तु प्रो संस्करणस्य मूल्यं सूचीमूल्यं योजयित्वा १३९,६०० युआन् यावत् न्यूनीकृतं भवति, यत् एयर संस्करणात् केवलं ८,००० युआन् महत्तरम् अस्ति । तदतिरिक्तं पूर्वं प्रक्षेपितं eπ007 शुद्धविद्युत्संस्करणमपि अस्मिन् सम्मेलने सीमितकालं यावत् २०,००० युआन् न्यूनीकृतम् ।

न्यूनमूल्यानां नूतनानां मॉडलानां प्रारम्भं कृत्वा, तथा च कारानाम् वितरणार्थं मञ्चे आगच्छन्तः समूहकार्यकारीणां योजयित्वा, डोङ्गफेङ्ग यिपाई कथं कार्यं करोति? एतत् डोङ्गफेङ्ग यिपाई इत्यस्य विपण्यस्थित्या सह असम्बद्धं नास्ति । eπ007 मॉडलस्य वर्तमानं विपण्यप्रदर्शनं आदर्शं नास्ति, तथा च मेमासे विक्रयः ३,०३२ यूनिट् यावत् अभवत् तस्मात् क्रमेण न्यूनीकृतम् अस्ति जूनमासे विक्रयः २००० यूनिट् इत्यस्मात् न्यूनः आसीत् ।

eπ007 इत्यस्य विक्रयस्य न्यूनतायाः एकं कारणं अस्ति यत् तस्य विस्तारित-परिधि-संस्करणस्य मूल्यं प्रतिस्पर्धात्मक-उत्पादानाम् अपेक्षया अधिकं भवति । यथा, चङ्गन् कियुआन् ए०७ इत्यस्य मार्गदर्शकमूल्यं १५५,९०० युआन् अस्ति, टर्मिनल् मूल्यं च १४०,००० युआन् इत्यस्य अन्तः अस्ति । eπ007 इत्यस्मात् अपेक्षया अधिकशरीरस्य आकारः, स्थानं च युक्तं लीप्मो सी०१ केवलं १३६,८०० युआन् मूल्येन विक्रीयते । विस्तारित-परिधि-संस्करणस्य उच्चमूल्येन eπ007 उपयोक्तारः मुख्यतया शुद्धविद्युत्संस्करणं चयनं कृतवन्तः तथापि तस्य शुद्धविद्युत्संस्करणं गैलेक्सी ई८, कियुआन् ए०७ शुद्धविद्युत्संस्करणम् इत्यादिभ्यः शक्तिशालीप्रतियोगिभ्यः प्रतिस्पर्धा अस्ति

शुद्धविद्युत्वाहनानां तुलने विस्तारित-परिधि-माडलानाम् वर्तमान-विपण्य-वृद्धिः अधिका अस्ति । वर्षस्य प्रथमार्धे शुद्धविद्युत्वाहनानां घरेलुविक्रये वर्षे वर्षे ११.६% वृद्धिः अभवत्, विस्तारितानां वाहनानां च वर्षे वर्षे १२४.२% वृद्धिः अभवत् विपण्यसंभावनाः विशालाः सन्ति डोङ्गफेङ्ग यिपाई इत्यनेन अल्पकाले एव स्वस्य उत्पादस्य मूल्यं न्यूनीकृतम्, येन दर्शितं यत् सः वर्तमानं विपण्यस्य अवसरं न त्यक्तुम् इच्छति।

द्वितीयं, डोङ्गफेङ्ग यिपाई इत्यस्य वार्षिकविक्रयलक्ष्यं प्राप्तुं अद्यापि दबावः अस्ति । २०२४ तमे वर्षे डोङ्गफेङ्गस्य यात्रीकारविक्रयस्य लक्ष्यं ५,००,००० यूनिट् अस्ति, येषु डोङ्गफेङ्ग् फेङ्गशेन् २५०,००० यूनिट् चुनौतीं ददाति तथा च डोङ्गफेङ्ग् नैनो इत्यस्य लक्ष्यं १२०,००० तः १५०,००० यूनिट् यावत् अस्ति अतः डोङ्गफेङ्ग् यिपाई इत्यस्य वार्षिकं लक्ष्यं प्रायः १००,००० यूनिट् अस्ति डोङ्गफेङ्ग यिपाई इत्यनेन अगस्तमासस्य २ दिनाङ्के प्रकाशितस्य विक्रयदत्तांशस्य अनुसारं तस्य वर्तमानसञ्चितविक्रयः २३,१५७ वाहनानि सन्ति, विक्रयलक्ष्यसमाप्तिदरः केवलं प्रायः २०% अस्ति

तदतिरिक्तं २०२४ तमे वर्षे डोङ्गफेङ्गसमूहस्य विक्रयस्य लक्ष्यं ३२ लक्षं वाहनम् अस्ति, येषु नूतनानां ऊर्जावाहनानां विक्रयस्य लक्ष्यं १० लक्षं वाहनम् अस्ति तथापि जनवरीतः जुलैपर्यन्तं डोङ्गफेङ्गसमूहस्य सञ्चितविक्रयः १०७४६ लक्षं वाहनम् आसीत्, यत् वर्षे वर्षे न्यूनम् अस्ति of approximately 3.1% Dongfeng New Energy Vehicles वर्षस्य प्रथमार्धे विक्रयस्य मात्रा ३८०,००० वाहनम् आसीत् ।

भवेत् तत् समूहस्य महत् लक्ष्यं, नूतनानां ऊर्जावाहनानां विक्रयलक्ष्यं, अथवा डोङ्गफेङ्ग यिपाई इत्यस्य स्वस्य विक्रयलक्ष्यम् अपि, वर्तमानसमयबिन्दौ लक्ष्याणां प्राप्तौ आव्हानानि सन्ति।

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अन्यथा सम्बन्धित-अभिनेतारः कानूनानुसारं उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।


झोउ ज़िन आर्थिक पर्यवेक्षक संवाददाता

रिपोर्टर, उद्योग प्रतिवेदन विभाग
वाहन-उद्योगस्य विकासे ध्यानं ददाति, नूतन-ऊर्जा, ऊर्जा-भण्डारणं, विद्युत्-बैटरी च अधिकं ध्यानं ददाति, गहन-रिपोर्टिङ्ग्-उद्योग-विश्लेषणे च उत्तमः अस्ति
सम्पर्क ईमेल: [email protected]
वीचैट आईडी: zx13552437427