समाचारं

मम सल्लाहं शृणुत: एते ५ प्रकाराः फर्निचराः "निराकृताः" भवन्ति, तान् इतः परं न क्रीणीत, तेषां उपयोगः वास्तवमेव कठिनः अस्ति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कालस्य विकासेन सह वयं सर्वदा सर्वविधं फर्निचरं क्रीणामः उपयोगी फर्निचरं जीवनस्य गुणवत्तां वर्धयितुं शक्नोति।

परन्तु विपण्यां एतावत् फर्निचरं भवति चेत् बहवः जनाः एकं चिन्वितुं न जानन्ति!



भवान् अन्तर्जालद्वारा वा अफलाइनरूपेण वा फर्निचरं क्रीणाति वा, एतावता फर्निचरस्य सम्मुखे फसितुं भवान् भीतः अस्ति।यदि भवता यत् फर्निचरं चितं तत् न केवलं अव्यावहारिकं भविष्यति, अपितु सर्वैः अस्मिन् विषये ध्यानं दातव्यम् ।

मम सल्लाहं शृणुत: एते ५ प्रकाराः फर्निचराः "निराकृताः" भवन्ति, इतः परं न क्रीणीत, तेषां उपयोगः वास्तवमेव कठिनः अस्ति अधः विस्तरेण अवलोकयामः!




काचभोजनमेजः

काचस्य भोजनमेजः तुल्यकालिकरूपेण सुन्दरः फर्निचरः अस्ति यतः पारदर्शकस्य डिजाइनस्य कारणात् गृहे बहवः जनाः प्रवृत्तिम् अनुसृत्य तानि क्रीणन्ति ।

पारदर्शी काचभोजनमेजः खलु अतीव सुन्दरः अस्ति, परन्तु अस्माभिः तस्य गुणवत्तायां ध्यानं दातव्यम्।



यतः काचसामग्रीणां गुणवत्तायाः विषयाः सन्ति,तदतिरिक्तं तस्य बनावटः तुल्यकालिकरूपेण भंगुरः अस्ति, अतः अस्माभिः तस्य उपयोगे सावधानता आवश्यकी ।



यदि भवतः गृहे काचस्य भोजनमेजः अस्ति तर्हि अस्माभिः उच्चतापमानं भोजनं, घटं च न स्थापनीयम् ।अन्यथा सहजतया विस्फोटं वा विस्फोटं वा भविष्यति, येन भवतः स्वास्थ्यं प्रभावितं भविष्यति ।



अपि च काचभोजनमेजस्य कोणाः तुल्यकालिकरूपेण तीक्ष्णाः सन्ति ।गृहे धावन् कूर्दन् च यदृच्छया आत्मानं क्षतिं करोति चेत् दुष्टं स्यात्।



असमर्थितं स्लेटभोजनमेजम्

स्लेट् भोजनमेजः अपि विपण्यां लोकप्रियः अस्ति अस्य रूपं, बनावटं च तुल्यकालिकरूपेण उत्तमम् अस्ति ।सुन्दररूपेण सह युग्मितः सः जनानां अतीव प्रियः अस्ति ।



परन्तु यदा भवन्तः तस्य उपयोगं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् एतादृशस्य स्लेट् भोजनमेजस्य केचन दोषाः सन्ति ।विशेषतः असमर्थितं स्लेट् भोजनमेजं वास्तवतः भवतः अनुभवं प्रभावितं करिष्यति।



स्लेट् भोजनमेजस्य सर्वाधिकं स्पष्टं दोषं अस्ति यत् यदा वयं उपयोगकाले यदृच्छया स्पृशामः तदा तस्य बनावटः तुल्यकालिकरूपेण भंगुरः भवति ।

तस्य मूल्यं च अतीव अधिकम् अस्ति भोजनमेजस्य क्रयणार्थं कतिपयानि सहस्राणि व्ययितानि, परन्तु तत् बहु व्यावहारिकं नास्ति।

एकवारं मया स्लेटभोजनमेजस्य उपयोगः कृतः ततः परम् ।मध्ये विरामाः आसन्, उत्तमं स्लेटभोजनमेजं च भग्नम् आसीत् ।



सोफाशय्या

सोफाशय्या एकप्रकारस्य बहुकार्यात्मकं फर्निचरं भवति अस्य उपयोगः सोफा तथा शय्या इति द्वयोः रूपेण कर्तुं शक्यते।

यथा कश्चित् तत्र गतः,एतादृशं सोफाशय्या तुल्यकालिकं व्यर्थं मन्ये, भवन्तः प्रवृत्तिम् अनुसृत्य क्रेतुं न अनुशंसयामि ।



यद्यपि सोफाशय्यायाः द्वौ भिन्नौ कार्यौ स्तः तथापि तस्य व्यावहारिकता अतीव उत्तमः नास्ति यथा - ।एतादृशस्य सोफाशय्यायाः सामग्री अतीव आरामदायकं नास्ति ।

तदतिरिक्तं सामग्री तु अत्यन्तं विशेषा अस्ति तथा च सा गम्भीरतापूर्वकं तापं शोषयति तस्मिन् शयनेन भवन्तः अतीव स्तब्धतां सर्वथा असहजतां च अनुभविष्यन्ति।



तस्य च स्थायित्वं बहु उत्तमम् नास्ति यदि अन्तः भागाः क्षतिग्रस्ताः भवन्ति तर्हि तस्य विकृतिः भवति, उपद्रवः भवति, कोलाहलः च भवति।

सत्यं वक्तुं शक्यते यत् यदि अस्माकं कृते सोफाशय्याक्रयणार्थं धनं भवति तर्हि वयं व्यावहारिकं सोफां अपि चिन्वितुं शक्नुमः।



एकीकृत शिलाबेसिन

वर्षद्वयात् पूर्वं स्नानगृहस्य नवीनीकरणं कुर्वन् बहवः अलङ्कारकम्पनयः भवन्तः एकीकृतं स्लेट्-बेसिन् स्थापयितुं अनुशंसन्ति स्म ।

अस्य स्लेट् एकीकृतबेसिनस्य डिजाइनः स्लेट् भोजनमेजस्य समानः एव अस्ति केवलं उत्तमं दृश्यते ।किञ्चित्कालं यावत् तस्य उपयोगानन्तरं भवन्तः पश्यन्ति यत् एतादृशे एकीकृतबेसिने बहवः दोषाः सन्ति ।



शिलापट्टिका एकखण्डस्य डिजाइनं नास्ति, एकत्र संयोजितं भवति, स्प्लिसिंग् इत्यस्य कारणात् मृतमार्गाः अवश्यमेव भविष्यन्ति ।

यदा वयं बहुधा जलस्य उपयोगं कुर्मः तदा चतुर्णां कोणेषु जलस्य दागाः दृश्यन्ते ।गम्भीरेषु पीतत्वस्य समस्याः भविष्यन्ति, पुनः पुनः शोधनस्य कोऽपि प्रभावः नास्ति ।



एकीकृतः स्लेट्-बेसिन् न केवलं मलं फसयति, अपितु उपयोगकाले अपि पतितुं शक्नोति एषः पक्षः यस्य बहवः जनाः अवहेलनां कुर्वन्ति ।

यदा कुण्डं पतति तदा अनन्तरं मरम्मतं कष्टप्रदं भविष्यति, पुनः स्थापयितुं भवद्भिः धनं व्ययितव्यं भविष्यति ।



गोलशयनम्

गोलशय्याः मूलतः केवलं होटेलेषु एव दृश्यन्ते, विशेषतः प्रेमहोटेलेषु, यत्र सर्वगोलशय्याः उपयुज्यन्ते ।

केवलं एतत् यत् भवन्तः स्वगृहे एतादृशं गोलशय्यां योजयितुं न अनुशंसयामि।



बहवः बालिकाः गोलशय्याः अतीव व्यावहारिकाः इति चिन्तयन्ति स्म, एकं क्रेतुं बहु धनं व्ययितुं न संकोचयन्ति स्म ।परन्तु यदा भवन्तः तत् वस्तुतः शय्याकक्षे स्थापयन्ति तदा भवन्तः पश्यन्ति यत् एतादृशः शय्या बहु स्थानं गृह्णाति, शय्यागृहस्य समग्रविन्यासं च प्रभावितं करोति ।



यथा - यदि भवतः शय्यागृहं अतीव लघु भवति, गोलशयनं च स्थापितं भवति तर्हि अलमारी वा शय्यायाः पार्श्वे मेजः वा न स्थापयितुं शक्यते ।

अपि च, एतादृशस्य शय्यायाः गद्दा, चतुर्खण्डसमूहः च अनुकूलनार्थं अतिरिक्तं धनं आवश्यकं भवति, एकस्मिन् समये बहु धनं व्ययः भवति

यदा भवन्तः फर्निचरं क्रीणन्ति तदा अहं भवन्तं उपर्युक्तं फर्निचरं चिन्वितुं न अनुशंसयामि यतः ते सर्वे दुष्प्रयोगाः सन्ति ।