समाचारं

समकालीन गद्यYiye उद्यान

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/वांग मिंगफेई
साहित्यस्य कारणेन अहं लियू येयुआन् इत्यनेन सह मिलितवान्। १९८० तमे दशके साहित्यस्य प्रफुल्लितकालः आसीत् । तस्मिन् समये अस्माकं रेलमार्गे प्रायः मिलित्वा सामाजिकतां कुर्वन्तः युवानां साहित्यानुरागीणां समूहः अपि आसीत्, यत्र लियू येयुआन्, ज़ी मिंगझौ, लियू यान्लिन्, यान् जियान्झोङ्ग् च आसन् लियू येयुआन् मम अपेक्षया चतुर्वर्षेभ्यः ज्येष्ठः अस्ति सः १९७० तमे दशके चीनीयविभागात् स्नातकपदवीं प्राप्तवान् । तस्मिन् समये अहं तिआन्टियन् लोकोमोटिव् डिपो इत्यस्य साहित्यिकमित्रः लियू यान्लिन् इत्ययं मां अवदत् यत् रेलवे क्रमाङ्कस्य २ मध्यविद्यालयस्य लियू येयुआन् नामकः शिक्षकः उत्तमं गद्यं लिखित्वा मां तस्य दर्शनार्थं नीतवान्। वयं तत्क्षणमेव तत् प्रहारं कृतवन्तः, सम्यक् सम्पर्कं कृतवन्तः, ततः परं च डेटिङ्ग् कुर्मः। सः रेलमार्गपृष्ठभूमितः अपि आगतः, तस्य मातापितरौ द्वौ अपि लिउझौ रेलमार्गे कार्यं कुर्वतः, तस्य पिता रेलमार्गपुलिसपदाधिकारी, माता च कण्डक्टरः अस्ति सः लिउझोउ तिएयी मध्यविद्यालयात् स्नातकपदवीं प्राप्तवान्, ग्राम्यक्षेत्रे कार्यं कर्तुं स्वस्य गृहनगरं टेङ्ग-मण्डलं प्रति प्रत्यागतवान् ।
रेलमार्गे कार्यं कृत्वा सः "चीनयुवा दैनिक" इति पत्रिकायां "सुवर्णविश्वस्य कृते" इति असाधारणं निबन्धं प्रकाशितवान् यद्यपि सः केवलं ताडस्य आकारस्य लघुलेखः आसीत् तथापि रेलवेसाहित्यमित्रान् अपि आश्चर्यचकितः अभवत् अध्ययनार्थम् इति । विवाहात् पूर्वं सः विद्यालयस्य एकस्मिन् छात्रावासस्य, शिक्षणभवनस्य पृष्ठतः एकस्मिन् बंगले निवसति स्म । मम परिवारः टीयर 2 मध्यविद्यालयस्य पार्श्वे निवसति अहं प्रायः रात्रिभोजनानन्तरं तस्य सह गपशपं कर्तुं गच्छामि, सः च प्रायः मम गृहं गच्छति। अस्माकं आदानप्रदानकाले सर्वदा प्रेरणास्फुलिङ्गाः भवन्ति, वयं द्वौ अपि प्रक्रियायाः आनन्दं लभामः । एकदा मम गृहे दीर्घकालं यावत् गपशपं कृतवन्तः अस्माकं ज्ञातुं पूर्वं रात्रौ विलम्बः जातः तदा सः स्वछात्रावासं प्रति गन्तुं विद्यालयस्य विशालं लोहद्वारं आरुह्य। एकदा सः परीक्षायाः अद्भुतस्य अनुभवस्य उल्लेखं कृतवान् तदा ग्रामस्य उत्पादनदलेन सः तान्त्रिकमाध्यमिकविद्यालयस्य परीक्षां दातुं अनुशंसितवान् तस्य स्कोरः काउण्टी-मध्ये प्रथमस्थानं प्राप्तवान्, अपवादरूपेण च विश्वविद्यालये प्रवेशं प्राप्तवान् स्नातकपदवीं प्राप्त्वा सः रेलमार्गे नियुक्तः अभवत् सः रेलवे ब्यूरो वृत्तपत्रे कार्यं कर्तुं आशां कृतवान्, परन्तु सः स्वस्य इच्छां साधयितुं असफलः अभवत् । सः एकदा स्वपरिवारस्य कष्टानां विषये अपि कथितवान् सः रेलयानं गृहीत्वा शाण्डोङ्ग-नगरं प्रति स्वगृहनगरं यावत् भ्रमितवान् । सः कालखण्डं प्रतिबिम्बयति इति उपन्यासस्य लेखनस्य सज्जतायाः विषये कथितवान् ।
एकस्मिन् दिने सः "यालु नदी" पत्रिकायाः ​​प्रतिलिपिं गृहीत्वा मम समीपम् आगतः वयं तत्क्षणमेव तत् प्रहारं कृत्वा "यालु नदी" पत्रिकायाः ​​आयोजने साहित्यनिर्माणे प्रकाशने च संयुक्तरूपेण भागं गृहीतवन्तः। पश्चात् सः टाई नम्बर २ मध्यविद्यालयात् स्थानान्तरितः भूत्वा प्रान्तीयलेखकसङ्घस्य कृते कार्यं कृतवान् । अस्माकं मिलनस्य अवसराः न्यूनाः सन्ति। तस्य प्रथमः निबन्धसङ्ग्रहः Recalling Jane इति प्रकाशितस्य अनन्तरं सः मम प्रतिलिपिं दत्तवान् । सः प्रायः "लेखकस्य सूचनावार्ता" "शाण्डोङ्गसाहित्यम्" इत्यादीनि वृत्तपत्राणि अपि प्रेषयति स्म । अस्मिन् समये अहं रेलवेशाखायाः प्रचारविभागे अपि कार्यं करोमि स्म, प्रायः वयं दूरभाषेण परस्परं सम्पर्कं कुर्मः स्म । सः मां युवा लेखकेन झाङ्ग वेइ इत्यनेन सह परिचयं कृत्वा अनेकानि रेलयानस्य टिकटानि क्रेतुं साहाय्यं कर्तुं मां पृष्टवान्। पश्चात् कार्ये व्यस्तः सन् साहित्यमण्डलं विरक्तं कृत्वा तस्य सम्पर्कः न्यूनः अभवत् ।
१९९० तमे दशके मध्यभागे अहं जिनान् वेस्ट् डिपो इत्यत्र कार्यं कृतवान् । एकस्मिन् दिने ये युआन् मम कार्यालये सहसा आविर्भूतः, येन अहं अत्यन्तं प्रसन्नः अभवम्। सः साक्षात्काराय बहिः आसीत् अस्माकं यूनिट्-द्वारात् गत्वा मां द्रष्टुं स्थगितवान् । बहुवर्षेभ्यः वयं परस्परं न दृष्टवन्तः सः कृशः भूत्वा धूमपानं बहु करोति। अयं समयः त्वरया आगतः गतः च, पुनः परस्परं द्रष्टुं कतिपयवर्षेभ्यः समयः अभवत् । अन्तिमवारं मया तस्य साक्षात्कारः २००८ तमस्य वर्षस्य आरम्भे आसीत् ।जिनानरेलवेब्यूरो इत्यस्य साहित्यिककलावृत्तसङ्घस्य आमन्त्रणेन सः साहित्यप्रेमिभ्यः व्याख्यानानि दातुं जूझौ रेलवेक्षेत्रं गतः। सः अस्मिन् समये पूर्वमेव व्यावसायिकः लेखकः आसीत्, सः एकान्तवासं करोति स्म, सामाजिककार्येषु दुर्लभतया भागं गृह्णाति स्म, परन्तु पुरातनरेलवेमित्रेभ्यः आमन्त्रणं कदापि न अङ्गीकृतवान् । तस्य सह रेलवेब्यूरो इत्यस्य साहित्यिककलावृत्तसङ्घस्य महासचिवः लियू यान्लिन्, तस्य छात्रः लियू रोङ्गझे च आसन् । अहं तस्मिन् समये जूझौ-नगरे कार्यं कुर्वन् आसीत्, तस्य साक्षात्कारार्थं जूझौ-रेलवे-क्रीडाकेन्द्रं प्रति त्वरितम् अगच्छम्, तस्य व्याख्यानेषु उपविष्टुं च किञ्चित् समयं गृहीतवान्, तस्य व्याख्यानानि अद्भुतानि, भावुकाः, विचारणीयाः च आसन् तथा आकर्षकः छात्रैः अतीव प्रशंसितः। दुःखदं यत् अहं बहुवर्षेभ्यः साहित्यमण्डलात् दूरः अस्मि, सावधानतया तस्य आस्वादं कर्तुं शान्तः भवितुम् न शक्नोमि। सायंकाले अहं तं गृहस्वामीरूपेण रात्रिभोजनं कृतवान्। अस्मिन् समये तस्य शरीरं तुल्यकालिकरूपेण दुर्बलं दृश्यते, परन्तु सः अतीव ऊर्जावान् अस्ति, तस्य वचनं गहनं, अन्वेषणात्मकं च अस्ति । अस्मिन् समये सः अद्यापि धूम्रपानं प्रीयते स्म । बहुवर्षेभ्यः वयं परस्परं न दृष्टवन्तः, गपशपं कुर्वन्तः च महत् समयं व्यतीतवान्। सः मां साहित्यलेखनं निरन्तरं कर्तुं प्रेरितवान्, येन अहं सामग्रीः नास्मि इति स्वीकुर्वन् अतीव लज्जां अनुभवामि । सः मन्यते यत् अहं तत् कर्तुं शक्नोमि, परन्तु मम रुचिः, ऊर्जा च अत्र नास्ति ।
यद्यपि पुनः कदापि न मिलितवन्तः तथापि अहं तस्य कार्येषु ध्यानं दत्तवान् अस्मि । एकदा एकस्मिन् पुस्तकालये मया "वाङ्ग अन्यी इत्यस्य अद्यतनजनानाम् चयनितगद्यम्" इति प्रसिद्धा महिलालेखिका वाङ्ग अन्यी इत्यनेन संकलितं दृष्टम्, अद्यत्वे घरेलुसाहित्यवृत्ते द्वादशलेखकानां कृतीनां चयनं संकलनं च कृतम्, यत्र ये युआन् इत्यस्य "किम्" इति लेखः अपि अस्ति समकालीनजगति रात्रौ कथयति वा?" 》, वाङ्ग मेङ्ग, शी तिएशेङ्ग, झाङ्ग वेइ इत्यादिभिः महान् लेखकैः सह स्कन्धेन स्कन्धेन स्थितः, यत् चीनीयगद्यवृत्ते तस्य स्थितिं दर्शयति। अहं तस्य कृते एतावत् प्रसन्नः अभवम्, एतत् पुस्तकं च अविचलितं क्रीतवन् आसीत्। सेवानिवृत्तेः अनन्तरं अहं पुनः यौवनस्य साहित्यिकशौकं प्राप्य शाण्डोङ्ग-गद्य-समाजे भागं गृहीतवान्, यत्र अहं ज्ञातवान् यत् सः उपाध्यक्षत्वेन कार्यं कृतवान् सः गद्यसमुदायेन बहुमानः अस्ति, अद्यतनचीनदेशे तस्य गद्यः अद्वितीयः अस्ति, तस्य अनुसरणं च बहुसंख्याकाः निष्ठावान् प्रशंसकाः सन्ति । यथा तस्य छात्रः लियू रोङ्गझे अवदत् यत् "ये शिक्षकं येयुआन् जानन्ति, विशेषतः ये साहित्यं प्रेम्णा पश्यन्ति, तेषां कृते सः एकः घटना अस्ति यस्याः गहनविमर्शः करणीयः।
अहं केवलं ये युआनस्य प्रारम्भिकः साहित्यिकः मित्रः इति गणयितुं शक्नोमि तस्य साहित्यस्य विषये मम अवगमनं दूरतः दूरं यावत् भवति, अहं केवलं दूरतः तं पश्यितुं शक्नोमि रात्रौ आकाशः।
[लेखकस्य विषये] वाङ्ग मिंगफेई, यस्य कलमनाम फेइफेइ अस्ति, सः सम्प्रति चीनरेलवे लेखकसङ्घस्य सदस्यः, शाण्डोङ्ग गद्यसङ्घस्य सदस्यः, जिनान् लेखकसङ्घस्य सदस्यः च अस्ति
प्रस्तुति ईमेल: [email protected]
यिदियनहाओ समकालीन गद्य
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया