समाचारं

एकः महिला स्वसमुदाये काकवृक्षान् मुक्तवती।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Rule of Law Daily] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
समुदायस्य हरितमेखलायां काकान् विमोचयन्तु, २.
परितः स्वामिनः विस्मयस्य प्रश्नस्य च सम्मुखीभूय ।
न केवलं तस्य पश्चातापः नास्ति, तस्य अभिमानी मनोवृत्तिः अपि अस्ति।
……
सद्यः,
हेबेई-प्रान्तस्य लाङ्गफाङ्ग-नगरस्य एकः महिला
समुदाये काकान् विमोचयन्तु, २.
ध्यानं जनयतु।
समाचारानुसारं .
स्वामिना प्रतिक्रियां प्राप्य .
सम्पत्तिप्रबन्धनकम्पनी घटनास्थले कीटाणुनाशकार्यं कृतवती।
अन्वेषणकार्य्ये पुलिसाः सम्मिलिताः सन्ति।
अन्तिमेषु वर्षेषु .
सर्वविधाः विचित्राः वन्यपुष्पव्यवहाराः काले काले भवन्ति ।
अतः,
काकानां मुक्तिः अवैधः अस्ति वा ?
सम्भाव्य कानूनी परिणामाः के सन्ति ?
"Rule of Law Daily" इत्यस्य वकीलविशेषज्ञदत्तांशकोशस्य सदस्यस्य तथा बीजिंगकाङ्गडा लॉ फर्मस्य वकीलस्य जू शुओ इत्यस्य व्यावसायिकव्याख्यां अवलोकयामः!
अनेकाः जनाः जीवनविमोचनं सत्कर्मणां, आशीर्वादप्रार्थनायाः, कामनाकरणस्य च मार्गरूपेण अवगच्छन्ति । परन्तु पशूनां मुक्तिः "सद्कर्म करणं गुणसञ्चयं च" इति निजीविषयः इति भासते, परन्तु वस्तुतः सामाजिकव्यवस्थायाः पारिस्थितिकीसुरक्षायाः च सम्बद्धः सार्वजनिकः विषयः अस्ति दैनन्दिनजीवने केषाञ्चन जनानां मुक्तिव्यवहारेन वैज्ञानिकसामान्यबुद्धेः पर्यावरणजागरूकतायाः च अभावात् गम्भीराः सामाजिकाः वा पर्यावरणीयसमस्याः उत्पन्नाः, पारिस्थितिकपर्यावरणस्य सामाजिकजनव्यवस्थायाः च महतीं क्षतिः अपि भवितुम् अर्हति
एतां घटनां उदाहरणरूपेण गृहीत्वा तस्याः व्यवहारः जनस्वास्थ्यस्य निवासिनः जीवनव्यवस्थायाः च प्रत्यक्षं खतरान् जनयति स्म, विशेषतः यदि तया मुक्ताः काकवृक्षाः रोगजनकाः वहन्ति स्म तर्हि ते रोगान् जनयितुं शक्नुवन्ति स्म वायरसः न केवलं स्वास्थ्यस्य सुरक्षायाश्च खतरान् आनयति, पर्यावरणप्रदूषणं जनयति, अपितु कानूनीविनियमानाम् उल्लङ्घनस्य अपि शङ्का वर्तते।आपराधिक-अपराधेषु नागरिकक्षतिपूर्तिः, प्रशासनिकदायित्वं वा कानूनीदण्डः अपि भवितुम् अर्हति ।
सर्वप्रथमं, महिलायाः व्यवहारेण चीनगणराज्यस्य वन्यजीवसंरक्षणकानूनस्य अनुच्छेदस्य ४१ उल्लङ्घनस्य शङ्का वर्तते, यस्मिन् उक्तं यत् “यत् कोऽपि संगठनः व्यक्तिः वा वन्यजीवान् वन्यवातावरणे मुक्तं करोति, सः वन्यजीवानां कृते वन्यजीवानां कृते उपयुक्तानि स्थानीयजातीयानि चयनं करिष्यति wild at the release site and shall not स्थानीयनिवासिनां सामान्यजीवने उत्पादनं च हस्तक्षेपं कृत्वा पारिस्थितिकीतन्त्रस्य हानिं परिहरन्” तथा च कानूनस्य अनुच्छेदः ६३ निर्धारयति यत् “कोऽपि व्यवहारः यः अस्य कानूनस्य प्रावधानानाम् उल्लङ्घनं करोति तथा च वन्यजीवसम्पदां क्षतिं करोति, पारिस्थितिकी पर्यावरणं, सामाजिकं जनहितं च हानिं करोति " चीनगणराज्यस्य पर्यावरणसंरक्षणकानूनस्य, चीनगणराज्यस्य नागरिकप्रक्रियाकानूनस्य प्रावधानानाम् अनुसारं जनन्यायालये मुकदमा दाखिलं कुर्वन्तु" इत्यस्य अनुसारं दण्डितः भवितुम् अर्हति , चीनगणराज्यस्य प्रशासनिकमुकदमकानूनम् अन्ये च कानूनानि।" महिलायाः इच्छानुसारं काकवृक्षान् मुक्तुं व्यवहारः अन्येषां व्यक्तिगतं सम्पत्तिक्षतिं वा जनयितुं शक्नोति अथवा पारिस्थितिकीतन्त्रस्य खतरान् जनयति एतत् कार्यम् अस्ति यत् समाजस्य जनहितस्य क्षतिं जनयति
द्वितीयं, "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" प्रासंगिकप्रावधानानाम् अनुसारं महिलायाः व्यवहारेण सार्वजनिकव्यवस्थायाः बाधायाः, अथवा कलहस्य उत्तेजनस्य अपि शङ्का वर्तते, तथा च सार्वजनिकसुरक्षानिरोधः, दण्डः च भवितुम् अर्हति
अन्ते यदि महिला ज्ञात्वा वा संक्रामकरोगरोगजनकं वहन्तः काकवृक्षान् वन्यजीवेषु मुक्तुं अनुमन्यते वा, जनसुरक्षां च संकटं जनयति तर्हि तस्याः व्यवहारे आपराधिकअपराधानां सामना कर्तुं शक्यते, खतरनाकपद्धत्या जनसुरक्षां खतरे स्थापयितुं शङ्का भवति "चीनगणराज्यस्य आपराधिककानूनस्य" अनुच्छेदेषु ११४, ११५ च स्पष्टतया निर्धारितं यत् यदि अपराधी इच्छया संक्रामकरोगजनकानाम् प्रसारं करोति तर्हि तस्य न्यूनातिन्यूनं वर्षत्रयतः दशवर्षेभ्यः न्यूनतया कारावासस्य दण्डः भवति, यद्यपि ये प्रमादं कुर्वन्ति न्यूनातिन्यूनं वर्षत्रयस्य कारावासस्य वा आपराधिकनिरोधस्य वा आपराधिकदण्डस्य अपि सामना करिष्यन्ति। तस्मिन् एव काले यदि महिलायाः मुक्ताः काकवृक्षाः विदेशीयाः जातिः सन्ति तर्हि चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद ३४४-१ मध्ये निर्धारितरूपेण आक्रामकविदेशीयजातीनां अवैधरूपेण प्रवेशः, मुक्तिः, परित्यागः च इति अपराधस्य सामना अपि कर्तुं शक्नोति .यदि परिस्थितयः गम्भीराः सन्ति तर्हि तस्याः दण्डः भविष्यति ।
योजना : याङ्ग सिन्शुन् तथा सोङ्ग शेङ्गनान्
पाठः लुओ कङ्ग्रान्
प्रतिवेदन/प्रतिक्रिया