समाचारं

"नीडल कुङ्ग फू" तः "प्रौद्योगिकी युद्धवस्त्रम्" यावत् झेजियांग-निर्मितानि वस्त्राणि पेरिस् ओलम्पिक-क्रीडायां प्रकाशन्ते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जियाक्सिङ्ग्, १० अगस्त (हुआङ्ग यान्जुन्, ली जिएरु च) अन्तिमेषु दिनेषु, यदा चीनीयशूटिंग् संयोजनेन हुआङ्ग युटिङ्ग्/शेङ्ग लिहाओ इत्यनेन २०२४ तमे वर्षे पेरिस् ओलम्पिक-क्रीडायां "प्रथमं स्वर्णपदकं" प्राप्तम्, तस्य दृश्यस्य स्मरणं कुर्वन्, महाप्रबन्धकः झाङ्ग-हाओनन् of Zhejiang Haining Yeshi Knitting Co., Ltd., अद्यापि अत्यन्तं उत्साहितः।
तस्य कृते एषः न केवलं चीनीयः इति गौरवपूर्णः क्षणः, अपितु स्वस्य उत्पादानाम् "हाइलाइट् क्षणः" अपि अस्ति - चीनीयशूटिंग्-दलेन धारिताः वर्णाः कम्पनीद्वारा निर्मिताः सन्ति
"२०२४ प्रथमवारं कम्पनी स्वतन्त्रतया ओलम्पिकक्रीडकवस्त्रस्य उत्पादनं सम्पन्नवती अस्ति। सूतचयनात् आरभ्य ऊतकप्रतिमानस्य डिजाइनपर्यन्तं अन्तिमवस्त्रसिलाईपर्यन्तं वयं स्वतन्त्रतया सम्पन्नं करिष्यामः, तथापि झाङ्ग हाओनन् साझां कृतवान् यत् यद्यपि सः टोक्यो ओलम्पिकं कृतवान् अस्ति। ते हाङ्गझौ एशियाईक्रीडा इत्यादिषु अन्तर्राष्ट्रीयकार्यक्रमेषु वस्त्राणि आपूर्तिं कुर्वन्ति, परन्तु तेषां कृते कदापि सज्जवस्त्राणि न निर्मिताः ।
इदं ज्ञातं यत् कम्पनी विभिन्नप्रकारस्य मध्यतः उच्चस्तरीयस्य निर्विघ्नबुनानक्रीडावस्त्रस्य उत्पादनं प्रति केन्द्रीक्रियते। २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां ते चीनीय-शूटिंग्-दलस्य कृते पुरुष-महिला-वर्दीनां ४ शैल्याः प्रदत्तवन्तः, यत्र कुलम् ६०० तः अधिकाः शीर्षस्थानानि आसन् ।
Zhejiang Haining Yeshi Knitting Co., Ltd. द्वारा उत्पादितस्य ओलम्पिकदलस्य वर्दीनां नमूना । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
झाङ्ग हाओनन् इत्यनेन परिचयः कृतः यत् दलस्य वर्णानां अनुसन्धानस्य विकासस्य च समये कम्पनी चतुर्मासानां अनन्तरं बुनाई, प्रतिमानं निर्माणं, सिलाई, कटनं इत्यादिषु विविधप्रक्रियासु सामान्यतकनीकीनिदेशकः, गुरुशिल्पिनः च सहितं २० जनानां दलं स्थापितवती अहर्निशं परिश्रमस्य प्रत्येकं विवरणं पालितम् आसीत् सर्वे सिद्ध्यर्थं प्रयतन्ते।
दलस्य वर्दी शीघ्रं शुष्कं भवति, जीवाणुनाशकं, धारणप्रतिरोधी च भवति इति सुनिश्चित्य अनुसंधानविकासदलेन नायलॉन्, पॉलिएस्टर च सूतवस्त्ररूपेण सावधानीपूर्वकं चयनं कृतम् साधारणक्रीडावस्त्रेभ्यः भिन्नं व्यावसायिकक्रीडावस्त्रेषु कार्यात्मकविभाजनेषु अपि विशेषप्रक्रिया भवति "येषु बाहूषु स्वेदप्रवणाः सन्ति, तेषां कृते वयं उत्तमश्वासक्षमतायुक्तजालसंरचनायाः उपयोगं कुर्मः, वक्षःस्थले च अधिकसमर्थकजालस्य उपयोगं कुर्मः। सूत्रम् ऊतकसंरचनां कठिनं करोति" इति झाङ्ग हाओनन् अवदत्।
एतत् पेरिस-ओलम्पिक-क्रीडायाः कृते झेजियाङ्ग-नगरस्य वस्त्र-उद्योगस्य "भूमि-ग्रहणस्य" सूक्ष्म-विश्वम् अस्ति । अस्मिन् प्रान्ते पेरिस-ओलम्पिक-ग्रामे टोङ्गक्सियाङ्ग-नगरे निर्मितानाम् आलस्य-सोफानां ३,००० सेट्-समूहाः स्थापिताः सन्ति, केकियाओ-नगरस्य बहवः कम्पनयः चीनीय-क्रीडा-प्रतिनिधिमण्डलाय, कनाडा-देशस्य क्रीडा-प्रतिनिधिमण्डलाय च वस्त्र-वस्त्रस्य आपूर्तिं कुर्वन्ति... "निर्माण-निर्माणात्" "बुद्धिमान् manufacturing", the competition venue तदतिरिक्तं पारम्परिक-उद्योगैः नूतनाः आख्यायिकाः निर्मिताः सन्ति ।
पेरिस् ओलम्पिकस्य तरणकुण्डस्य समीपे हैनिङ्ग् इत्यनेन निर्मितः अन्यः "युद्धसूटः" अपि असंख्यं ध्यानं आकर्षितवान् ।
चीनीयतैरकैः धारिताः नीलवर्णीयाः वर्णाः हैनिङ्ग् डेवेई टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य कपडैः निर्मिताः सन्ति । कम्पनीयाः अनुसंधानविकासविभागस्य सहायकनिदेशकः ज़ुआन् डायनवेइ अवदत् यत्, "दृढतया आर्द्रताशोषणं तापमानं ताडयितुं च कार्याणि प्राप्तुं अनुसंधानविकासदलेन उन्नतसमष्टिप्रौद्योगिक्याः माध्यमेन द्वयोः भिन्नयोः कार्यात्मकवस्त्रयोः सम्यक् संयोजनं कृत्वा प्रायः त्रयः मासाः व्यतीताः।
"एतत् वस्त्रं आर्द्रतां शोषयित्वा बाह्यस्तरं प्रति प्रसारयितुं शक्नोति, येन अन्तः स्तरः शुष्कः भवति। एतत् तौल्यानां स्थाने भवति यत् क्रीडकाः जलात् बहिः गत्वा गर्वेण अवदत् तथा आर्द्रताशोषणकार्यं मिलित्वा ओलम्पिकक्रीडायाः अन्तर्राष्ट्रीयमञ्चे चीनीयविज्ञानस्य प्रौद्योगिक्याः च शक्तिः प्रदर्शिता अस्ति।
झेजियांग Haining Dewei प्रौद्योगिकी कं, लि. साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
उल्लेखनीयं यत् कम्पनीयाः डिजाइनविचाराः पेरिस् ओलम्पिकस्य पर्यावरणसंरक्षणविषये सक्रियरूपेण प्रतिक्रियां दत्तवन्तः । Xuan Dianwei इत्यनेन साझां कृतं यत् कम्पनीयाः ओलम्पिकदलस्य वर्णाः पर्यावरणसौहृदवस्त्रैः निर्मिताः सन्ति, तथा च सामग्रीः कोक-शीशी इत्यादिभ्यः पुनः प्रयुक्तेभ्यः प्लास्टिक-उत्पादेभ्यः आगच्छति
"अन्तर्राष्ट्रीयबाजारे पर्यावरणसंरक्षणम् अतीव महत्त्वपूर्णा उत्पादनसंकल्पना अस्ति, यया पारम्परिकवस्त्र-उद्योगेन पर्यावरणसंरक्षणस्य परितः उत्पादपुनरावृत्तिः उन्नयनं च प्रवर्तयितुं आवश्यकम् अस्ति।" विकासं कर्तुं । (उपरि)
प्रतिवेदन/प्रतिक्रिया