समाचारं

३२ वर्षाणां अनन्तरं स्पेनदेशः पुनः ओलम्पिकपुरुषपदकक्रीडासु स्वर्णपदकं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त-मासस्य १० दिनाङ्के बीजिंग-समये प्रातःकाले पेरिस-ओलम्पिक-पुरुष-फुटबॉल-अन्तिम-क्रीडायाः आयोजनं फ्रांस-देशस्य लिग्-१-दिग्गजस्य पेरिस्-सेण्ट्-जर्मेन्-क्लबस्य गृहे पार्क-डेस्-प्रिन्सेस्-इत्यत्र आयोजितम् स्पेनदेशः मेजबानः फ्रान्सः च प्रथमं गोलयुद्धं कृतवन्तौ, स्पेनदेशः नियमितसमयस्य समाप्तेः समीपे त्रीणि गोलानि च कृतवान्, स्पेनदेशः अतिरिक्तसमये द्वौ गोलौ कृतवान् । द्वयोः पक्षयोः कुलम् ८ गोलानि योगदानं कृत्वा ओलम्पिकक्रीडायां पुरुषाणां फुटबॉलक्रीडायाः सर्वाधिकं गोलानां अभिलेखः स्थापितः ।
८ लक्ष्याणि अभिलेखं स्थापितवन्तः
स्पेनदेशस्य फुटबॉल-क्रीडायाः उत्तमवर्षस्य आरम्भः अभवत्, अस्मिन् मासे गत-ओलम्पिक-क्रीडायां पुरुष-फुटबॉल-स्पर्धायां द्वितीयस्थानं प्राप्तवान् इति पश्चातापं पूर्णतया विजयं प्राप्तवान् । यदा स्पेन्-देशस्य ओलम्पिक-दलः गत-ओलम्पिक-क्रीडायां भागं गृहीतवान् तदा प्रशिक्षकः आसीत् डी ला फ्यूएन्टे, यः प्रशिक्षकः यूरोपीय-कप-विजेतृत्वेन दलस्य नेतृत्वं कृतवान् अस्मिन् क्रीडने "रिमोट् कण्ट्रोल्" इत्यत्र पुरातनः प्रशिक्षकः उपविष्टः आसीत् । अस्मिन् ओलम्पिकक्रीडायां सान्तिः दलस्य सम्यक् नेतृत्वं कर्तुं डी ला फ्युएन्टे इत्यनेन स्पेनदेशस्य ओलम्पिकदलस्य समर्थनार्थं नूतनाः यूरोपीयकपविजेतारः फर्मिन्, बाएना च प्रेषिताः ।
यदा फ्रांसदेशस्य ओलम्पिकदलः केवलं ११ निमेषेषु एव अग्रतां प्राप्तवान् तदा स्पेनदेशस्य ओलम्पिकदलेन यूरोपीयकपस्य सेमीफाइनल्-क्रीडायां यदा स्पेन्-देशः विपर्यस्तः भूत्वा फ्रान्स्-नगरं २-१ इति स्कोरेन निर्मूलितवान् तदा एव बलं दर्शितवान् । कर्णस्य क्षमतायां क्रमशः त्रीणि गोलानि अभवन् । १८ तमे मिनिट् मध्ये बाएना अद्भुतं पासं प्रेषितवान्, ततः फर्मिन् शान्ततया स्कोरं समं कर्तुं धक्कायति स्म । २५ तमे मिनिट् मध्ये केन्द्रस्य रुइज् इत्यस्य शॉट् रक्षितः, ततः फर्मिन् पूरकशूट् कृत्वा स्कोरं अतिक्रान्तवान् । २८ तमे मिनिट् मध्ये बाएना प्रत्यक्षं मुक्तकन्दुकं गृहीतवान् यत् भित्तिस्य उपरि उड्डीय गोलस्य मृतकेन्द्रे अभवत्, अस्मिन् वर्षे यूरोपीयकपस्य प्रत्यक्षं मुक्तकिकं न प्राप्तवान् इति पश्चातापं कृतवान् स्पेन् ओलम्पिकदलम् ३ अग्रे गतः -1.
यद्यपि स्पेनदेशस्य ओलम्पिकदलेन स्वस्य यौवनस्य मूल्यं दत्तं तथापि ७९ तमे ९० तमे च मिनिट् मध्ये अक्लिउज्, मटेटा च फ्रांस् ओलम्पिकदलस्य कृते क्रमशः द्वौ गोलौ कृतवन्तौ, परन्तु स्पेनदेशः विजयं स्खलितुं न दत्तवान् लालिगा-क्रीडायां वैलेकानो-नगरस्य युवा स्ट्राइकरः कार्मेलो-इत्यस्य नायकः अभवत् यदा सः बेन्चतः अवतीर्य अतिरिक्तसमये द्वौ गोलौ कृतवान् । १०० तमे मिनिट् मध्ये कार्मेलो इत्यनेन शॉट् इत्यनेन गोलं कृत्वा स्पेनदेशः पुनः अग्रतां प्राप्तवान् । अतिरिक्तसमयस्य चोटसमये गोलकीपरः टेनास् कन्दुकं अग्रभागे क्षिप्तवान्, कार्मेलो पुनः शॉट् इत्यनेन गोलं कृत्वा स्पेन्-ओलम्पिक-दलस्य कृते पुरुष-फुटबॉल-स्वर्णपदकं ताडितवान्
३२ वर्षेभ्यः परं पुनः स्वर्णपदकं जित्वा
अन्तिमवारं स्पेनदेशः १९९२ तमे वर्षे बार्सिलोना-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तवान् पुरुषाणां फुटबॉल-अन्तिम-क्रीडा ला लिगा-क्रीडायाः दिग्गजानां बार्सिलोना-क्लबस्य गृहे कैम्प-नौ-इत्यत्र आयोजिता ।
फर्मिन् बार्सिलोना-नगरस्य ला मसिया-युवा-प्रशिक्षण-व्यवस्थातः आगतः, परन्तु सः मुख्यतया बार्सिलोना-नगरे विकल्परूपेण अपि च स्पेन्-देशस्य ओलम्पिक-दलस्य तारा अभवत् तथा ६६ गोलानि योगदानं दत्तवन्तः। ओलम्पिक-पुरुष-फुटबॉल-अन्तिम-क्रीडा पेरिस-सेण्ट्-जर्मेन्-नगरस्य गृह-अदालने आयोजिता, तस्मिन् वर्षे स्पेन-देशस्य ओलम्पिक-पुरुष-फुटबॉल-स्वर्णपदकस्य नायकानां मध्ये एकः, पेरिस्-सेण्ट्-जर्मेन्-क्लबस्य वर्तमान-प्रशिक्षकः स्पेन-देशस्य ओलम्पिक-दलस्य गोलकीपरः टेनास् अपि अस्ति पेरिस्-नगरात् ।
स्पेनदेशः अस्मिन् ग्रीष्मकाले यूरोपीयकपं, ओलम्पिकस्वर्णं च प्राप्तवान्, उभयत्र स्वस्य मेजबानविरुद्धम् । यूरोपीयकपस्य क्वार्टर् फाइनल-क्रीडायां अतिरिक्तसमये आतिथ्यं जर्मनीदेशं २-१ इति स्कोरेन पराजितम्, ओलम्पिक-अन्तिम-क्रीडायाम् अतिरिक्तसमये आतिथ्यं फ्रान्स्-देशं पराजितम् । यदा ओलम्पिकयुगस्य तारकाः यमालः, निको विलियम्सः, पेद्री, गार्वी च क्लान्ततायाः वा चोटस्य वा कारणेन ओलम्पिकक्रीडां न गतवन्तः तदा स्पेनदेशः अद्यापि पुरुषाणां फुटबॉल-क्रीडायाः स्वर्णपदकं प्राप्तवान्
स्पेनदेशः २००८ तमे वर्षे यूरोपीयकपं, २०१० तमे वर्षे विश्वकपं, २०१२ तमे वर्षे यूरोपीयकपं च क्रमशः जित्वा अपूर्वं "त्रिमुकुटम्" अभवत् । स्पेनदेशस्य फुटबॉल-क्रीडायाः अन्यस्य सुवर्णयुगस्य आरम्भः अभवत् २०२६ तमे वर्षे विश्वकपस्य चॅम्पियनशिपम् ।
पाठ丨संवाददाता लियू यी
चित्र丨सिन्हुआ समाचार एजेन्सी
प्रतिवेदन/प्रतिक्रिया