समाचारं

निङ्गबो फुबोन् सम्बन्धितपक्षस्य सम्पत्तिं क्रेतुं योजनां करोति, उद्धारं च याचते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गैर-कटौतीनां अनन्तरं आरोपणीय-शुद्धलाभस्य वर्षाणां यावत् क्रमशः हानिः अभवत्, ततः परं निंग्बो फुबोन् (600768) इत्यनेन वार्ताद्वारा उत्तेजितः, कम्पनीयाः शेयर-मूल्यं 8 अगस्त-दिनाङ्के स्वस्य दैनिक-सीमायाः उपरि अभवत् अगस्तमासस्य ७ दिनाङ्के सायं निङ्गबो फुबोन् इत्यनेन प्रकटितं यत् कम्पनी निङ्गबो इलेक्ट्रिकल अलॉय मटेरियल्स् कम्पनी लिमिटेड् (अतः परं "इलेक्ट्रिकल अलॉय" इति उच्यते) इत्यस्य इक्विटी इत्यस्य ५१% तः न्यूनं न क्रयणं कृत्वा रजतमिश्रधातुसामग्रीप्रक्रियाकरणं योजयितुं योजनां कृतवती अस्ति व्यवसायः। उल्लेखनीयं यत् अन्तर्निहितं विद्युत् मिश्रधातुः निङ्गबो फुबोन् इत्यस्य सम्बन्धितपक्षस्य सम्पत्तिः अस्ति, अयं व्यवहारः अपि सम्बन्धितव्यवहारस्य निर्माणं करोति

स्टॉकमूल्यं "एक" इति दैनिकसीमाम् अवाप्नोति।

अगस्तमासस्य ८ दिनाङ्के निङ्गबो फुबोन् इत्यस्य शेयरमूल्यं “१” इति दैनिकसीमाम् अवाप्तवान् ।

समाचारे अगस्तमासस्य ७ दिनाङ्के सायं निङ्गबो फुबोन् इत्यनेन घोषितं यत् कम्पनी नगदं दत्त्वा विद्युत् मिश्रधातुनां ५१% तः न्यूनं न प्राप्तुं योजनां कुर्वती अस्ति विशिष्टा अधिग्रहणयोजना अधिग्रहणानुपातश्च अग्रे प्रदर्शनस्य वार्तायां च अधीनः अस्ति . अस्य व्यवहारस्य समाप्तेः अनन्तरं इलेक्ट्रिकल अलॉय कम्पनीयाः होल्डिङ्ग् सहायककम्पनी भविष्यति ।

निंग्बो फुबोन् इत्यस्य मते अगस्तमासस्य ७ दिनाङ्के कम्पनी निङ्गबो ज़िन्ले होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् (अतः परं "क्सिन्ले ग्रुप्" इति उच्यते) तथा इलेक्ट्रिकल इत्यस्य मुख्यभागधारकैः वाङ्ग हैटाओ इत्यनेन सह "इक्विटी अधिग्रहणस्य आशयपत्रं" हस्ताक्षरितवती मिश्रधातुः ।

इक्विटी सम्बन्धाः दर्शयन्ति यत् सिन्ले समूहः इलेक्ट्रिकल अलॉय इत्यस्य बृहत्तमः भागधारकः अस्ति, यस्य भागधारकानुपातः ५१% अस्ति, यस्य भागधारकानुपातः ३७% अस्ति; प्रत्येकं विद्युत् मिश्रधातुस्य % भागस्य भागं धारयति;

उल्लेखनीयं यत् उपर्युक्तव्यवहाराः सम्बन्धितव्यवहारस्य गठनं कुर्वन्ति लक्ष्यनियन्त्रणशेयरधारकस्य Xinle Group इत्यस्य बृहत्तमः भागधारकः Ningbo Fubon Holding Group Co., Ltd. (अतः परं "Fubon Holdings" इति उच्यते), Fubon Holdings च क Ningbo Fubon इत्यस्य सहायकसंस्था। तत्सम्बद्धानां प्रश्नानाम् उत्तरे बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता निङ्गबो फुबोन् सचिवस्य कार्यालयं प्रति साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

तदतिरिक्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् अगस्तमासस्य ८ दिनाङ्के निङ्गबो फुबोन् इत्यनेन स्टॉक् मञ्चेषु उष्णचर्चा आरब्धा यत् “डौयिन् हिट् अस्ति” तथा च “यदा अहं डौयिन् उद्घाटयामि तदा एतत् सर्वं अस्य स्टॉक् इत्यस्य विज्ञापनम् अस्ति” इति अस्य स्टॉकस्य प्रचारस्य विषयः एव अस्ति” इति ।

अकटौतीं कृत्वा शुद्धलाभः बहुवर्षेभ्यः घाते अस्ति

क्रेतव्यानां सम्पत्तिनां पृष्ठतः निङ्गबो फुबोन् इत्यस्य कार्याणि दुर्बलाः सन्ति, तथा च अनुपालन-कटौतीनां अनन्तरं कम्पनीयाः आरोपणीयः शुद्धलाभः अनेकवर्षेभ्यः क्रमशः हानिषु अस्ति

अवगम्यते यत् निंगबो फुबाङ्गस्य मुख्यव्यापारः गैर-लौहधातुरोलिंगप्रोसेसिंग-उद्योगस्य अस्ति यत् औद्योगिक-एल्युमिनियम-प्रोफाइल-उत्पादने विशेषज्ञतां प्राप्य एल्युमिनियम-कास्टिंग्-रॉड्-व्यापारे अपि संलग्नः अस्ति अन्ये उत्पादाः न्यून-वोल्टेज-विद्युत्-उपकरणानाम् क्षेत्रे केन्द्रीभवन्ति .

अस्य लेनदेनस्य विषये निङ्गबो फुबाङ्ग इत्यनेन उक्तं यत् कम्पनी गैर-लौहधातुप्रसंस्करणव्यापारस्य विस्तारार्थं रजतमिश्रधातुसामग्रीप्रक्रियाकरणव्यापारं योजयिष्यति, यत् उद्योगसहकार्यं पूर्णं क्रीडां दातुं साहाय्यं करिष्यति तथा च सूचीबद्धकम्पनीनां समग्रसम्पत्त्याः गुणवत्तां मूलप्रतिस्पर्धां च वर्धयिष्यति।

तदतिरिक्तं निङ्गबो फुबोन् इत्यनेन इदमपि स्वीकृतम् यत् अस्य लेनदेनस्य समाप्तेः अनन्तरं कम्पनीयाः व्यावसायिकपरिमाणे लाभप्रदतायां च सुधारः भविष्यति, येन कम्पनीयाः जोखिमानां प्रतिरोधस्य क्षमता अधिकं वर्धते।

वित्तीयदत्तांशैः ज्ञायते यत् निङ्गबो फुबोन् इत्यस्य अनेकवर्षेभ्यः लगातारं गैर-कटौतीनां अनन्तरं ऋणात्मकं शुद्धलाभं प्राप्तम् अस्ति । क्रमशः ७.१९७ मिलियन युआन् ।

अस्मिन् वर्षे प्रथमार्धे प्रदर्शनस्य विषये निङ्गबो फुबोन् प्रायः -1.33 मिलियन युआन् इत्यस्य कारणीयं शुद्धलाभं प्राप्तुं अपेक्षते, तथा च प्रायः -1.47 मिलियन युआन् इत्यस्य अकटौतीनां अनन्तरं कारणीयं शुद्धलाभं प्राप्तुं शक्नोति। प्रदर्शनपूर्वहानिस्य मुख्यकारणस्य प्रतिक्रियारूपेण निङ्गबो फुबोन् इत्यनेन उक्तं यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः एल्युमिनियमप्रसंस्करणव्यापारः व्यापारक्षेत्रं च समग्ररूपेण सुचारुसञ्चालनं प्राप्तवान्, परन्तु कम्पनीयाः अपुनरावृत्तिलाभहानिषु प्रायः ३.०६ न्यूनता अभवत् गतवर्षस्य समानकालस्य तुलने मिलियन युआन्, मुख्यतया वर्तमानकालस्य कारणतः वित्तीयउत्पादानाम् क्रयणं न कृत्वा गतवर्षस्य समानकालस्य तुलने अपुनरावृत्तिलाभहानिषु महती न्यूनता अभवत्।

बीजिंग बिजनेस दैनिक संवाददाता मा चाङ्गचाङ्ग

प्रतिवेदन/प्रतिक्रिया