समाचारं

युवा कृषिविज्ञानबीजकार्ययोजनाश्रृङ्खला क्रियाकलापानाम् आरम्भः अभवत् यत् बालकाः बीजानां रहस्यं अन्वेष्टुं शक्नुवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य युवाकृषिविज्ञानलोकप्रियीकरणबीजकार्ययोजनाश्रृङ्खलायां बीजिंगकृषिसूचनासमाजे प्रायोजितानां क्रियाकलापानाम् आरम्भः अभवत् डोङ्गचेङ्ग-मण्डलस्य योङ्गवाई-समुदायस्य ४० तः अधिकाः किशोराः शिक्षकाः च बीज-अङ्कुरणस्य अवलोकनार्थं, अंकुर-रोपणस्य अनुभवं कर्तुं, बीजानां रहस्यानां अन्वेषणार्थं च मियुन्-मण्डलस्य मैजिक-बीज-विश्राम-फार्म-मध्ये गतवन्तः
बालकाः अंकुरानाम् अवलोकनं कुर्वन्तिअस्मिन् आयोजने मृदाबीजज्ञानव्याख्यानानि, अङ्कुररोपणव्याख्यानानि अभ्यासानि च, आधारभ्रमणं, बीजचित्रकला इत्यादयः रङ्गिणः कृषिरोपणविशेषज्ञानलोकप्रियीकरणपाठ्यक्रमाः सन्ति बीजिंग-कृषि-वनविज्ञान-अकादमीयाः वनस्पतिपोषण-संसाधन-संस्थायाः शोधकर्त्ता ली जिजिन्, शाक-अनुसन्धान-संस्थायाः वैद्यः च ज़ी लाङ्ग-इत्यनेन "मृदाया: लघु-गुप्ताः" "जादुई-वनस्पतिबीजानि" च व्याख्यात: घटनास्थले बालकाः। ते मूलं, विकासस्य इतिहासं, वनस्पतिवृद्धिचक्रं, बीजप्रसाररूपाणि, अंकुरसंवर्धनप्रौद्योगिकीसाधनानि अन्यज्ञानं च सरलतया सुलभतया च कथयन्ति स्म, येन युवानः बीजानां रहस्यानां अन्वेषणार्थं मार्गदर्शनं कृतवन्तः।
बालकाः अंकुरस्य वृद्धिप्रक्रियायाः वर्णनं कुर्वन्ति"बीज अंकुरणनिरीक्षणम्" "वनस्पतिरोपणं" इत्येतयोः अन्तरक्रियाशीलप्रयोगसत्रेषु बालकाः स्वहस्तेन अंकुररोपणप्रक्रियायाः अनुभवं कृतवन्तः विशेषज्ञाः बालकानां कृते शल्यक्रियापदार्थानाम् प्रदर्शनं कृतवन्तः बालकाः उत्साहेन विविधवनस्पतयः बीजानि अवलोकितवन्तः, लघु अंकुराः सावधानीपूर्वकं घटेषु रोपितवन्तः, रोपणस्य मजां च अनुभवन्ति स्म
कृषिविषयकचित्रप्रदर्शने बालकाः विविधानि कृषिरोपणदृश्यानि, वनस्पतिवृद्धिः, पारिस्थितिकीतन्त्राणि इत्यादीनि चित्राणि अपि दृष्टवन्तः। ततः, ते स्वस्य रङ्गमूषकान् उद्धृत्य प्रत्येकं स्वनेत्रेषु अंकुरवृद्धिप्रक्रियाम् वर्णयन्ति स्म । अस्मिन् कार्ये बालकाः बीजविज्ञानस्य कृषिरोपणज्ञानस्य च प्रारम्भिकबोधं प्राप्तवन्तः, कृषिप्रौद्योगिक्यां रुचिं अपि विकसितवन्तः
प्रतिवेदन/प्रतिक्रिया