समाचारं

जलप्रलयकाले सर्वाधिकं वर्षा भवति, एकस्मिन् दिने १०० मिलीमीटर् अधिकं वर्षा भवति, अद्य श्वः च सायंकाले अद्यापि वज्रपातः भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदस्य आरम्भस्य सौरपदस्य अनन्तरं प्रथमा वर्षा राजधानीम् आगता, अद्य प्रातः यावत् वर्षा अभवत् ।२ वादनपर्यन्तं नगरे औसतवृष्टिः १०१.७ मि.मी., नगरक्षेत्रे औसतवृष्टिः १०१.५ मि.मी.
अस्मिन् समये वर्षाप्रक्रियायाः पश्चात् पश्यन् यद्यपि प्रभाविता मौसमव्यवस्था ३० जुलैदिनस्य वर्षाणाम् अपेक्षया भिन्ना अस्ति तथापि उभयवृष्टौ दीर्घकालं, उच्चा अल्पकालीनवृष्टितीव्रता, बृहत् स्थानीयसञ्चितवृष्टिः च इति लक्षणं भवति
वर्षाणां दृष्ट्या नगरक्षेत्रे औसतवृष्टिः, नगरस्य औसतवृष्टिः च १०० मिलीमीटर् अतिक्रान्तवती, अतः प्रचण्डवृष्टेः स्तरं प्राप्तवतीयतः नगरस्य औसतवृष्टिः जुलैमासस्य ३० दिनाङ्कात् अधिका अभवत्, अतः अस्मिन् वर्षे सर्वाधिकं प्रबलवृष्टिः अभवत्, परन्तु नगरक्षेत्रे औसतवृष्टिः ३० जुलैदिनात् किञ्चित् दुर्बलः आसीत् परन्तु समग्रतया अस्मिन् वर्षे जुलैमासस्य अन्ते अगस्तमासस्य आरम्भे च द्वयोः प्रचण्डवृष्ट्यातूफानयोः मुख्यजलप्रलयस्य ऋतुः नामयोग्यः अभवत् ।
आँकडानुसारं ९ अगस्तदिनाङ्कात् १० अगस्तदिनाङ्के २:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः १०१.७ मिलीमीटर्, नगरीयसरासरी १०१.५ मिलीमीटर् च आसीत्, उभयत्र प्रचण्डवृष्टिस्तरं प्राप्तम् ५० मिलीमीटर् अधिकं वर्षा भवति (अतिवृष्टिः स्तरः) ), अत्र ३४३ स्टेशनाः सन्ति यत्र १०० मि.मी. नगरस्य सर्वाधिकं वर्षा क्षिमाजेझुआङ्ग्, डाक्सिङ्ग् इत्यत्र अभवत्, यत्र २५०.६ मिलीमीटर् वर्षा अभवत्, यत् अधिकतमं वर्षा-वृष्टिः युचुआन्, टोङ्गझौ-नगरे अभवत्, यत्र १०७.८ मिलीमीटर् एकघण्टे (२२:०० तः २३:०० पर्यन्तं) वर्षा अभवत् ९ तमः) ।
तदतिरिक्तं दक्षिण उपनगरवेधशालायां बीजिंग-नगरस्य मौसमस्य प्रतिनिधित्वं कृत्वा ११७.७ मिलीमीटर्-पर्यन्तं वर्षा अभवत् ६ घण्टानां वर्षाणां आधारेण कालः १७:०० वादनतः २३:०० पर्यन्तं बीजिंग-नगरं प्रायः देशस्य शीर्ष-१० स्थानानि प्राप्तवान् ।
मानकानुसारं मौसमविज्ञाने अत्यधिकवृष्टिः तादृशी वर्षा इति निर्दिशति यस्मिन् २४ घण्टेषु सञ्चितवृष्टिः ५० मि.मी.तः अधिका वा समाना वा भवति अथवा १२ घण्टेषु वर्षा ३० मि.मी.तः अधिका वा समाना वा भवति मानकदृष्ट्या सञ्चितवृष्टिः कठोरसूचकः भवति अर्थात् प्रचण्डवृष्टिः वा मन्दवृष्टिः वा, प्रचण्डवृष्टिमानकं पूरयितुं शक्नोति वा इति सञ्चितवृष्टिदत्तांशस्य उपरि निर्भरं भवति यदि अल्पकालं यावत् वर्षा भवति तर्हि केवलं वक्तुं शक्यते यत् क्षणिकवृष्टिः तुल्यकालिकरूपेण प्रबलः भवति परन्तु यदि निरन्तरं वर्षा दीर्घकालं यावत् भवति तर्हि महती वर्षा अपि भवितुम् अर्हति अतः महतीवृष्टिः भवति वा न वा सञ्चितवृष्टिः एव कुञ्जी ।
श्वः उपग्रहमेघचित्रे विशालः "अल्पविरामः" दृश्यते इति संवाददाता ज्ञातवान् । मेघव्यवस्था मम देशे आन्तरिकमङ्गोलिया, हेबेई, शान्क्सी, शान्क्सी, सिचुआन् इत्यादिषु स्थानेषु विस्तृता अस्ति एतादृशी विशाला मेघव्यवस्था उच्च-उच्चतायां गर्त + निम्न भंवर-कतरनी-रेखाः + पृष्ठीय-चक्रवात-इत्यादीनां मौसमव्यवस्थानां अनुरूपं भवति "join forces" ”, पर्याप्तजलवाष्पस्य ऊर्जास्थित्या च मिलित्वा, अयं प्रचण्डवृष्टिं आनेतुं निश्चितः अस्ति ।
यद्यपि प्रचण्डवृष्टिः समाप्तवती तथापि निम्नभंवरस्य अधः शीतलवायुस्य पुनः पूरणात् ।अद्य श्वः च सायंकालस्य समीपे बीजिंगनगरे अद्यापि वज्रपाताः भविष्यन्ति इति अपेक्षा अस्ति। अद्यत्वे बीजिंग-नगरस्य तापमानं शीघ्रमेव ३३ डिग्री सेल्सियस् यावत् वर्धते, अद्यापि मौसमः तुल्यकालिकरूपेण मग्गः भविष्यति ।
किं स्मर्तव्यं यत् एकवारं प्रचण्डवृष्टिः स्थगितवती चेत् सर्वं सुष्ठु भविष्यति इति मा चिन्तयन्तु । यतः प्रचण्डवृष्टेः, जलप्रलयस्य, भूवैज्ञानिकविपदानां च परदिनेषु प्रायः पर्वत-नदी-सम्बद्धेभ्यः क्षेत्रेभ्यः दूरं स्थातुं सर्वैः ध्यानं दातव्यम् । नगरे यात्रायां भवन्तः सावधानाः भवेयुः यत् जलप्रवाहस्य जोखिमः न भवेत् । यदि मार्गे भ्रामरी, "फव्वारा" इत्यादीनि परिस्थितयः प्राप्नुवन्ति तर्हि दूरं तिष्ठन्तु, सीवर-मलजल-कूप-आदि-गभीर-गर्तैः सावधानाः भवन्तु ।
प्रतिवेदन/प्रतिक्रिया