समाचारं

एकः वृद्धः अकस्मात् पतित्वा योङ्गडिङ्ग्-नद्याः आहतः अभवत्, तस्मात् मेण्टौगौ-अग्निशामकविभागेन तस्य परिवहनं तत्कालं कृतम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् अगस्तमासस्य ७ दिनाङ्के ११ वादने बीजिंगस्य मेन्टौगौ मण्डलस्य मियाओफेङ्गशान् नगरस्य क्षियावेइडियनग्रामे योङ्गडिङ्गनद्याः समीपे आकस्मिकतया पतितः, तस्य पादौ १२० भग्नः अभवत् emergency कर्मचारिणः घटनास्थले आगमनानन्तरं तेषां स्थानान्तरणं कर्तुं न शक्यते स्म, अतः अग्निशामकविभागस्य साहाय्यस्य आवश्यकता आसीत् । ११९ कमाण्ड् सेण्टरतः प्रेषणं प्राप्त्वा लॉन्ग्क्वान् अग्निबाह्यस्थानकेन शीघ्रमेव ७ जनानां सह वाहनं घटनास्थले प्रेषितं, स्थानान्तरणार्थं स्ट्रेचरस्य उपयोगः च कृतः
अग्निशामकाः वृद्धस्य स्ट्रेचर-याने साहाय्यं कृतवन्तः । स्रोत: मेन्टौगौ जिला अग्नि बचाव टुकड़ी
अग्निशामकाः घटनास्थले आगमनानन्तरं तेषां ज्ञातं यत् वृद्धस्य भग्नक्षेत्रं चिकित्साकर्मचारिभिः निश्चयः कृतः, वृद्धस्य मनोदशा सुस्थः इति। यत्र वृद्धः पतितः तत् स्थानं नदीतीरस्य समीपे आसीत्, ग्रेवल-विषम-पृष्ठैः परितः आसीत्, स्थानं च एम्बुलेन्स-यानात् दूरम् आसीत् घटनास्थले स्थितिं ज्ञात्वा अग्निशामकाः वृद्धस्य परिवहनार्थं धातु-स्ट्रेचरस्य उपयोगं कर्तुं निश्चितवन्तः ।
स्थानान्तरणात् पूर्वं अग्निशामकाः वृद्धस्य सुरक्षिततायै स्ट्रेचरस्य नियतपट्टिकानां उपयोगं कुर्वन्ति स्म । स्थितिं समायोजयित्वा चत्वारः अग्निशामकाः स्थानान्तरणार्थं शनैः शनैः स्ट्रेचरं उत्थापितवन्तः । स्थानान्तरणप्रक्रियायाः कालखण्डे अग्निशामकाः अपि निरन्तरं पृच्छन्ति स्म यत् वृद्धस्य मुद्रा असहजः अस्ति वा इति, गौणक्षतिं परिहरितुं वृद्धस्य मुद्रां समये एव समायोजयन्ति स्म अन्ते अग्निशामकाः सफलतया वृद्धं सुरक्षिततया एम्बुलेन्सं प्रति स्थानान्तरयित्वा चिकित्साकर्मचारिणां हस्ते समर्पितवन्तः, ततः प्रत्यागतवन्तः ।
मेन्टौगौ अग्निसंरक्षणस्मरणम् : अविकसितजलस्य समीपे न क्रीडन्तु यत्र सुरक्षापरिहारः नास्ति, तथा च भूस्खलनस्य, पतनस्य च प्रवणेषु नदीतटेषु न तिष्ठन्तु इति प्रयतन्ते, नदीतीरे चेतावनीचिह्नेषु ध्यानं ददतु, खतरनाकक्षेत्रेषु न प्रविशन्तु
सम्पादकः याङ्ग है तथा प्रूफरीडिंग् ली लिजुन् इत्यनेन
प्रतिवेदन/प्रतिक्रिया