समाचारं

रोमान्टिकशैली कलात्मका आकर्षणं च Zizhuyuan चीनी वैलेण्टाइन दिवसस्य उद्यानपार्टी आयोजयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के चीनीयवैलेन्टाइनदिवसस्य उद्यानपार्टी, “चाइनीजवैलेन्टाइनदिवसस्य प्रेम च” इति ज़िझुयुआन् पार्कः ज़िझुयुआन् स्ट्रीट् च संयुक्तरूपेण आयोजिते, नागरिकेभ्यः पर्यटकेभ्यः च रोमान्टिकशैल्या, सांस्कृतिकेन, कलात्मकेन च आकर्षणेन परिपूर्णं उत्सवभोजं प्रदत्तवती

२०२४ तमस्य वर्षस्य उद्यानकलाऋतुस्य प्रमुखक्रियाकलापानाम् एकः इति नाम्ना ज़िझुयुआन् उद्यानस्य ३१तमः बांसकमलसांस्कृतिकऋतुः प्रारम्भात् आरभ्य नागरिकेषु पर्यटकेषु च अतीव लोकप्रियः अस्ति २० तः अधिकानि सांस्कृतिकानि कलात्मकानि च क्रियाकलापाः आयोजयित्वा वयं नूतनानि दृश्यानि, नवीनव्यापारस्वरूपाणि, नूतनानि च आदर्शानि निर्मास्यामः येषां आनन्दं अधिकाः नागरिकाः पर्यटकाः च कुर्वन्ति, नागरिकानां पर्यटकानां च सांस्कृतिकसाक्षरतायां जीवनस्य गुणवत्तां च सुधारयिष्यामः, पारम्परिकसंस्कृतेः नूतनानां च प्रकाशं करिष्यामः उद्याने जीवनशक्तिः, जीवनशक्तिः च।

अस्य उद्यानपक्षस्य "चीनीवैलेन्टाइनदिने प्रेम्णः बैंगनीवेणुः च" इति क्रियाकलापाः सामग्रीभिः समृद्धाः रोमाञ्चकारीः च सन्ति । प्राचीनः "पुष्पप्रेषकः" पुरुषः उद्याने विरलेन गच्छति, जनानां कृते शुभकामनाम् अप्रेषयति, वेणुछायानां, कमलवायुनां च सुन्दरं दृश्यं पारम्परिकहन्फू-नगरस्य लालित्या सह विपरीतम् अस्ति; तथा रोमान्टिक। इदं न केवलं पारम्परिकसंस्कृतेः उद्यानकलायाश्च संलयनम् अस्ति, अपितु आधुनिककलाभिः सह एकीकृते उद्याने एकं अद्वितीयं आकर्षणं अपि योजयति, येन जनाः रोमांसस्य सौन्दर्यस्य च अनुभवं कर्तुं शक्नुवन्ति तथा च संस्कृतिस्य कलानां च गहनस्य कालातीतस्य च धरोहरस्य गहनतया प्रशंसाम् अपि कुर्वन्ति .

आयोजने जनाः उष्ण-रोमान्टिक-वातावरणे निमग्नाः आसन् । समयसङ्गीतसमारोहः "प्रेम" इति विषयस्य निकटतया अनुसरणं करोति तथा च बांसस्य बांसुरी, पैनपाइप सोलो, पियानो, गिटारवादनं गायनम्, बालिकानां कोरस इत्यादीनां रूपाणां माध्यमेन सावधानीपूर्वकं प्रदर्शनं करोति , stirring. प्रत्येकस्य दर्शकस्य कृते एकः हृदयताराः।

तदतिरिक्तं संगीतसङ्गीतेन विशेषं अन्तरक्रियाशीलं सत्रमपि स्थापितं प्राचीनशैल्याः "पुष्पवितरणम्" इति पुरुषः पर्यटकैः सह काव्यैः कविताभिः च स्पर्धां कृतवान् आदानप्रदानं मज्जया परिपूर्णम् आसीत्, सर्वेषां जयजयकारं च आकर्षितवान् तस्मिन् एव काले सद्भावनाः प्रसारयितुं प्रतिभागिभ्यः सुन्दराणि कमलपुष्पाणि प्रदत्तानि, प्रेमपूर्णे अस्मिन् पारम्परिकपर्वणि अधिकं उष्णतां स्पर्शं च योजयित्वा।

स्रोतः - बीजिंग दैनिक ग्राहक संवाददाताः - दाई लिली, वू दी

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया