समाचारं

अभियानात्मकं समुद्राधारपोतं किम् ? तस्य समग्रं कार्यं किम् ? कृपया प्रासंगिक व्याख्या देखें

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अभियानसमुद्राधारनौका" कुत्र गच्छति ?
■रेन जी, लियू जिओ तथा लियू जुआन
अस्मिन् वर्षे फेब्रुवरीमासे अमेरिकी-नौसेनायाम् अस्य अभियानस्य समुद्राधार-जहाजं USS John L. Canley इति जहाजं आज्ञापितम् । एतावता देशस्य नौसेनायाः सेवायां लुईस् बी.पुलरवर्गस्य अभियानसमुद्राधारजहाजानां संख्या ४ अभवत् ।
अतः, अभियानात्मकं समुद्राधारपोतं किम् ? अमेरिकादेशेन एतादृशस्य जहाजस्य विकासः निर्माणं च किमर्थं कृतम् ? तस्य समग्रं कार्यं किम् ? कृपया प्रासंगिक व्याख्या देखें।
USS John L. Canley इति अभियानात्मकं समुद्राधारजहाजम् । दत्तांशचित्रम्
USS Lewis B. Puller अभियानी समुद्र आधार जहाज। दत्तांशचित्रम्
"सैन्यकेन्द्रं समुद्रं प्रति स्थानान्तरयितुं" प्रयत्नः ।
यथा नाम सूचयति, अभियानात्मकं समुद्राधारपोतं दूरसमुद्रेषु सैन्यस्थानरूपेण उपयोक्तुं शक्यते इति जहाजम् । अमेरिकादेशे सम्बद्धपक्षस्य अवधारणानुसारं मुख्यतया अस्य सशस्त्रसेनाः न्यूनतीव्रसैन्यसङ्घर्षस्य परिस्थितौ कार्यं कुर्वन्ति इति सुनिश्चित्य एतादृशस्य जहाजस्य उपयोगः भवति
एषः विचारः १९८३ तमे वर्षे आरब्धः । तस्मिन् समये बेरूत-नगरस्य अमेरिकी-समुद्री-सेनायाः सैन्यदलस्य उपरि आक्रमणं कृत्वा गम्भीराः क्षतिः अभवत् । तस्मिन् समये जटिले अन्तर्राष्ट्रीयसन्दर्भे अमेरिकी रक्षाविभागेन चलसमुद्राधारनिर्माणविषये चर्चां कर्तुं आरब्धम् । ततः परं अनेकपरिवर्तनानन्तरं अभियानात्मकसमुद्राधारनौकपरियोजना कार्यान्विता अभवत् ।
सरलतया वक्तुं शक्यते यत् अभियानात्मकं समुद्राधारं जहाजं आवश्यकैः आधारभूतसंरचनैः सुसज्जितं विशालं जहाजं भवति यत् "सैन्यस्थानकं समुद्रं प्रति स्थानान्तरयितुं" शक्नोति ।
अस्य पतवारः विशालः अस्ति, यत्र न केवलं गोलाबारूदनिक्षेपाः, तैलनिक्षेपाः, मरम्मतकक्षाः, मिशननियोजनकक्ष्याः, अपितु कार्मिकवासस्य केबिनानि अपि बहुसंख्याकाः सन्ति
अन्येषां जहाजानां विपरीतम् अस्य विशालः भार-अवरोहण-गोदी अस्ति, तथा च केचन केबिन्स् कार्यात्मक-रूपान्तरणार्थं विलीनाः विभक्ताः च भवितुम् अर्हन्ति, अतः समुद्रे बृहत्-माल-वाहन-अवरोहण-अवरोहणार्थं माल-गोदी-मध्ये "स्विच्" कर्तुं सुकरं भवति
अभियानात्मकसमुद्राधारजहाजानां उद्भवस्य अर्थः अस्ति यत् यावत्कालं यावत् शर्ताः पूर्यन्ते तावत्पर्यन्तं अभियानसमुद्राधारनौकाः अनेकेषु समुद्रक्षेत्रेषु नियोक्तुं शक्यन्ते, येन विदेशीयबन्दरगाहेषु, तट-आधारित-रसद-आधारेषु च निर्भरता न्यूनीभवति
परन्तु एतादृशस्य जहाजस्य निर्माणमानकाः उच्चाः न सन्ति, तथा च ते प्रायः अल्पलाभयुक्तेभ्यः नागरिकनौकाभ्यः परिवर्तिताः भवन्ति यद्यपि अस्य निर्माणकालः अल्पः भवति तथा च सामूहिकरूपेण उत्पादनं सुलभं भवति तथापि तस्य क्षतिप्रतिरोधः प्रबलः नास्ति
अमेरिकी-नौसेनायाः एतादृशस्य जहाजस्य विषये महती अपेक्षाः सन्ति, येन विविध-युद्ध-जहाजानां समर्थनं दातव्यं यत् उत्तराणि प्रासंगिकानि कार्याणि सम्पादयितुं सुसज्जितानि सन्ति इति सुनिश्चितं भवति अतः अमेरिकी-नौसेनायाः कृते अभियानात्मकं समुद्र-आधार-जहाजं युद्ध-समर्थन-जहाजं भवति यस्य उपयोगः समुद्रीय-पारगमनस्थानकरूपेण कर्तुं शक्यते ।
अभियानस्थानांतरणगोदीजहाजात् विकसितम्
अमेरिकीसैन्यस्य मूलसंकल्पना आसीत् यत् एकस्य अभियानात्मकस्य स्थानान्तरणगोदीजहाजस्य निर्माणं करणीयम्, यस्य मुख्यं कार्यं अस्थायीरूपेण बृहत्प्रमाणेन आपूर्तिं समये एव संग्रहीतुं प्रेषयितुं च आसीत् एतानि आपूर्तिः समुद्रे पूर्वस्थितैः जहाजैः यथा बृहत् मध्यमगतियुक्तैः रोल-ऑन्-रोल्-ऑफ्-आपूर्ति-जहाजैः, गोला-बारूद-परिवहन-जहाजैः च वितरन्ति
उपर्युक्तपूर्वस्थितजहाजैः परिवहनितसामग्रीणां कृते अभियानस्थानांतरणगोदीजहाजः जहाजे व्यावसायिकसहायकसुविधानां साहाय्येन अवरोहणं शीघ्रं सम्पन्नं कर्तुं शक्नोति, ततः एतानि उपकरणानि आपूर्तिं च वायु-कुशन-अवरोहण-शिल्प-द्वारा वा अन्ये पोतानि ।
कुलम् एतादृशौ अभियानस्थानांतरणगोदीजहाजौ निर्मितौ । प्रथमं जहाजं यूएसएस माण्ट्फोर्ट् प्वाइण्ट् द्वितीयं जहाजं च यूएसएस जॉन् ग्लेन् इति, यत् क्रमशः २०१३, २०१४ तमे वर्षे च वितरितम् ।
अस्मात् अभियानस्थानांतरणगोदीजहाजात् अभियानात्मकं समुद्राधारजहाजं "परिवर्तितम्" ।
२०१५ तमे वर्षे निर्माणाधीनस्य तृतीयस्य अभियानस्य स्थानान्तरणगोदीजहाजस्य लुईस् बी.पुलरस्य नूतनाः परिवर्तनाः अभवन् । अमेरिकीसैन्यस्य नूतनस्थापनस्य अनुसारं अस्य परिवर्तनं कृत्वा अस्य वर्गस्य अभियानसमुद्राधारजहाजस्य प्रथमं जहाजं जातम्, २०१७ तमे वर्षे च बेडायां प्रविष्टम्
पश्चात् अस्य वर्गस्य द्वितीयं जहाजं यूएसएस हर्शेल् वुडी विलियम्सं तृतीयं जहाजं यूएसएस मिगेल् कीथ् च क्रमशः २०२० तमे वर्षे २०२१ तमे वर्षे च आरब्धम् । चतुर्थं जहाजं यूएसएस जॉन् एल. पञ्चमं जहाजं रोबर्ट् सिमानेक्, षष्ठं च हेक्टर् काव्राटा इति जहाजम् अद्यापि निर्माणाधीनम् अस्ति ।
अस्य वर्गस्य अभियानसमुद्राधारनौकानां केचन सामान्यलक्षणाः लुईस् बी.पुलर इत्यस्मात् द्रष्टुं शक्यन्ते ।
लुईस् बी.पुलरः "नागरिक-सैन्य-"-जहाजः अस्ति यस्य पतवारः अलास्का-वर्गस्य टैंकर-यानात् प्राप्तः अस्ति, यत् संरचनात्मकरूपेण दृढं भवति, ध्रुवीय-हिमस्य मार्गदर्शनं कर्तुं समर्थं च अस्ति २०१४ तमे वर्षे अयं जहाजः प्रक्षेपितः, २०१७ तमे वर्षे अमेरिकीसहायकबेडेषु सम्मिलितः, तस्मिन् एव वर्षे अगस्तमासे अमेरिकीनौसेनायाः युद्धक्रमे समावेशितम्
लुईस् बी.पुलर-अभियान-समुद्र-आधारः २३३ मीटर्-दीर्घः अस्ति ।
अस्य वर्गस्य जहाजस्य अधिकतमं वेगः १५ ग्रन्थिः भवति, एकवारं इन्धनं पूरयित्वा १७,६०० किलोमीटर् यावत् गन्तुं शक्नोति । अस्य जहाजस्य डिजाइनं विमानस्थानकं, युद्धस्थानकं, अड्डा च अस्ति । विमानस्य स्थले ४ भारी हेलिकॉप्टर-अवरोहण-मञ्चाः सन्ति । अस्य जहाजस्य परिकल्पना गोलाबारूदनिक्षेपाः, जहाजभण्डारणकक्षाः इत्यादयः सन्ति । तदतिरिक्तं अस्मिन् जहाजे ३०० विशेषसञ्चालनदलस्य सदस्याः अपि स्थातुं शक्नुवन्ति ।
सेवायां स्थापिताः चत्वारः अभियानसमुद्राधारनौकाः अमेरिकीसैन्यस्य सामग्रीप्रदायक्षमतायां किञ्चित्पर्यन्तं सुधारं कृतवन्तः । अस्यैव आधारेण अमेरिकीसैन्यः एतादृशप्रकारस्य अन्येषां जहाजानां निर्माणं त्वरितुं आरब्धवान् ।
"उपयोगक्षेत्राणि" बहवः सन्ति, परन्तु "जीवितलक्ष्य" भवितुं अपि सुकरम् ।
प्रारम्भिकेषु दिनेषु एकदा अमेरिकी-नौसेनायाः मतं आसीत् यत् प्रथमं खनन-प्रतिकार-कार्यक्रमेषु अभियान-समुद्र-आधार-जहाजानां उपयोगः करणीयः, अर्थात् ते खानि-आदि-विस्फोटक-वस्तूनि स्वच्छं कर्तुं खनन-मारण-खान-मृगया-नौकाः वहितुं खनन-मातृ-मातृजहाजानां रूपेण कार्यं कर्तव्यम् इति मिशन जलम् ।
वर्तमानकाले निर्मितानाम् अभियानात्मकसमुद्राधारनौकानां एषा क्षमता अवश्यमेव अस्ति । खानानां खतराणां निवारणाय अस्मिन् वर्गे न केवलं खानिपरिचयार्थं जलध्वनिप्रणाल्याः, यांत्रिक-चुम्बकीय-खान-निष्कासन-व्यवस्थाः, अपितु चत्वारि चुम्बकीय-खान-स्वीपर्-यंत्राणि अपि वहितुं शक्नुवन्ति
यथा यथा समयः गच्छति तथा तथा अस्य वर्गस्य अभियानसमुद्राधारनौकानां मिशनं विस्तारितम्, तस्य "उपयोगक्षेत्राणि" अपि वर्धितानि समुद्रीयसामग्रीस्थापनस्थानकरूपेण कार्यं कर्तुं अतिरिक्तं, अभियानीयसमुद्राधारजहाजस्य उपयोगः आज्ञाजहाजरूपेण अपि कर्तुं शक्यते, अन्येषां जहाजानां बन्धनार्थं, विशालस्य पतवारस्य कारणात् हेलिकॉप्टर-अवरोहणमञ्चरूपेण च उपयोक्तुं शक्यते आवश्यकतायां मानवीय-उद्धारं, आपत्कालीन-उद्धारं, आपदा-राहतं च इत्यादीनि कार्याणि अपि कर्तुं शक्नोति ।
परन्तु सामान्यतया वैश्विकमहासागरे सैनिकानाम् उपकरणानां च प्रक्षेपणाय, उपयोगाय च अभियानात्मकाः समुद्राधारजहाजाः विद्यन्ते, यदा अयं वर्गः जहाजः आज्ञापितः तदा आरभ्य ते अमेरिकीसैन्यस्य प्रमुखक्षेत्रेषु सैन्यशक्तिं वर्धयितुं प्रयत्नस्य महत्त्वपूर्णः भागः अभवन् व्याजस्य ।
२०१७ तमस्य वर्षस्य जुलैमासे USS Lewis B. Puller इति प्रमुखं अभियानात्मकं समुद्राधारपोतं प्रथमयुद्धनियोजनाय मध्यपूर्वं गतः । ततः परं मध्यपूर्वस्य प्रासंगिकजलक्षेत्रेषु चिरकालात् एतत् जहाजं भ्रमति । अस्मिन् वर्षे आरम्भात् यथा यथा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः तीव्रः भवति तथा तथा अमेरिकी-नौसेनायाः युद्धजहाजाः अस्मिन् क्षेत्रे स्वकार्यं वर्धितवन्तः, लुईस् बी.
द्वितीयं अभियानात्मकं समुद्राधारजहाजं हर्शेल् वुडी विलियम्सं ग्रीसदेशस्य क्रेट्-नगरस्य सौडाबे-नौसेनास्थानके नियोजितम् अस्ति, मुख्यतया भूमध्यसागरे कृष्णसागरे च कार्यं कुर्वतां अमेरिकी-नौसेना-जहाजानां समर्थनं प्रदाति अन्तिमेषु वर्षेषु यथा यथा अमेरिकादेशः आफ्रिकामहाद्वीपे अधिकाधिकं ध्यानं ददाति तथा तथा प्रायः आफ्रिकादेशस्य समीपे जलेषु एतत् जहाजं प्रादुर्भूतम्
तृतीयं जहाजं मिगेल् कीथ् सेवायां प्रविष्टस्य किञ्चित्कालानन्तरं पश्चिमप्रशान्तसागरे सैपान्-नगरं प्रेषितम् अधुना जापानदेशस्य ओकिनावा-नगरे नियोजितम् अस्ति । जापानस्य समुद्रीयस्वरक्षाबलस्य जहाजैः सह अनेकेषु अवसरेषु अयं जहाजः संयुक्ताभ्यासं कृतवान् अस्ति, २०२२ तमस्य वर्षस्य फरवरीमासे यूएसएस लिङ्कन् विमानवाहकपोतसहितं समुद्रीयसङ्घटनानाम् अपि गोलाबारूदं अन्यं च आपूर्तिं कृतवान्
अभियानात्मकसमुद्राधारजहाजस्य वास्तविकप्रदर्शनात् न्याय्यं चेत्, एतादृशेन जहाजेन खलु कतिपयपरिस्थितौ अमेरिकीसैन्यबलानाम् बृहत्परिमाणस्य प्रक्षेपणस्य, लचीलनियोजनस्य च समर्थनं कृतम् अस्ति तथापि पोतस्य दोषाः अपि स्पष्टाः सन्ति । किन्तु, अभियानात्मकं समुद्राधारजहाजं न्यूनतीव्रतायुक्तसैन्यसङ्घर्षस्य परिस्थितौ आपूर्तिं प्रदातुं निर्मितं भवति, तस्य विशालः आकारः, मन्दवेगः, दुर्बलः आत्मरक्षाक्षमता च समुद्रे "जीवितलक्ष्यं" भवितुं सुलभं करोति उच्चसङ्घर्षयुक्ते युद्धवातावरणे समुद्रे जीवितुं कार्यं च कर्तुं तस्य भारी रक्षणस्य आवश्यकता भवति ।
मानवरहितसाधनानाम् भावि "मातृजहाज" इति अपि कार्यं कर्तुं शक्नोति
वर्तमानस्थितेः आधारेण अस्य वर्गस्य जहाजानां विकासकः अद्यापि अभियानात्मकसमुद्राधारनौकानां परिवर्तनस्य मार्गे अस्ति । योजनानुसारं अभियानात्मकसमुद्राधारजहाजे उपयोक्तृणां उदयमानानाम् आवश्यकतानां पूर्तये विविधाः भिन्नाः परिवर्तनविकल्पाः सन्ति ।
कथ्यते यत् प्रासंगिकविकासकाः भविष्ये अस्य वर्गस्य जहाजानां सम्भाव्यप्रयोगपरिदृश्यानां अध्ययनं कृतवन्तः, तथा च केचन नूतनाः परिवर्तनयोजनाः प्रस्तावितवन्तः, यत्र मानवरहितविमानानाम् उड्डयनार्थं कठोरविमानस्थानकस्य निर्माणं, अतिरिक्तजहाजरक्षणक्षमता च सन्ति
तेषु मानवरहितसाधनानाम् भावि "मातृजहाज" इति सेवां करणं एकः विकल्पः अस्ति ।
परिवर्तनयोजनायाः अनुसारं ड्रोन्-आज्ञां दातुं उपयुज्यमानस्य अतिरिक्तं अस्मिन् वर्गे जहाजेषु मानवरहितं जलान्तरवाहनकेबिनं, मानवरहितजलान्तरवाहनानां प्रक्षेपण-पुनर्प्राप्ति-व्यवस्था च भविष्यति एतेषां नूतनानां प्रणालीनां सह अभियानी समुद्राधारजहाजाः अत्यन्तं विशालाः मानवरहिताः जलान्तरवाहनानि सहितं विविधमानवरहितसाधनानाम् संचालनस्य समर्थनं कर्तुं शक्नुवन्ति
सम्प्रति अभियानात्मकं समुद्राधारजहाजं F-35B युद्धविमानं उड्डीय अवतरितुं असमर्थम् अस्ति, तथा च केवलं Marine Corps V-22 Osprey परिवहनविमानं CH-53K King Stallion हेलिकॉप्टरं च वहितुं शक्नोति अतः परिवर्तनयोजनायां जहाजस्य क्षमतायाः अधिकविस्तारः अपि अन्तर्भवति येन सः एफ-३५बी सहितं बहुविधं नौसैनिकविमानं उड्डीय अवतरितुं शक्नोति
तदतिरिक्तं जहाजं प्रासंगिकसमर्थनसाधनानाम् अग्रे सुधारं करिष्यति, सुसज्जितं च करिष्यति।
यथा भविष्ये अयं जहाजवर्गः कथं विकसितः भविष्यति, किं वास्तवमेव तस्य नाम यथा सूचयति तथा "अभियानसमुद्राधारस्य" भूमिकां कर्तुं शक्नोति वा इति विषये उत्तरं कालः एव वक्ष्यति
(फोटो सौजन्येन: याङ्ग मिंगः)
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया