समाचारं

२०० मीटर् मध्ये एकः दुःखदः हानिः! लायल्सः भूमौ पतितः, नेटिजनाः : किं भवन्तः अद्यापि बोल्ट् इत्यस्य डींगं मारयितुं अतिक्रमितुं च साहसं कुर्वन्ति?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-क्रीडायाः स्पर्धा प्रचलति अस्मिन् पेरिस-ओलम्पिक-क्रीडायां सर्वे ट्रैक-एण्ड्-फील्ड्-स्पर्धायां महत् ध्यानं ददति, यतः ट्रैक-एण्ड्-फील्ड्-क्षेत्रे बहवः उत्कृष्टाः क्रीडकाः सन्ति सर्वे अमेरिकनक्रीडकस्य लाइल् इत्यस्य विषये निकटतया ध्यानं ददति, पूर्वस्मिन् १०० मीटर् दौडस्य मध्ये लाइल्सः पूर्वमेव चॅम्पियनशिपं जित्वा अस्ति २०० मीटर् दौडः लायल्सस्य सर्वोत्तमः अस्ति सः आशास्ति यत् सः पुनः इतिहासं रचयितुं शक्नोति।

पेरिस् ओलम्पिकस्य पुरुषाणां २०० मीटर् अन्तिमस्पर्धायां बोत्स्वानादेशस्य टेर्बोर्ग् १९.४६ सेकेण्ड् मध्ये स्वर्णपदकं, बेडनारेक् १९.६२ सेकेण्ड् मध्ये रजतपदकं, प्रियः इति गण्यमाणः लाइल्सः १९.७० सेकेण्ड् मध्ये कांस्यपदकं प्राप्तवान् मेलनोत्तरदृश्येषु लाइल्सः मेलनानन्तरं भूमौ पतितः इति दृश्यते स्म, स्थितिः च किञ्चित् भ्रान्त्या आसीत् । अप्रत्याशितरूपेण लायल्सः एतादृशे दुःखे २०० मीटर् स्वर्णपदकं हारितवान् । २०० मीटर् मध्ये एकः दुःखदः हानिः! लायल्सः भूमौ पतितः, नेटिजनाः पृष्टवन्तः यत् - किं भवन्तः अद्यापि बोल्ट् इत्यस्य अतिक्रमणस्य विषये गर्वं कर्तुं साहसं कुर्वन्ति ?

एकदा लायल्सः साहसिकं वक्तव्यं दत्तवान् यत् सः बोल्टस्य २०० मीटर् विश्वविक्रमं भङ्गयितुम् इच्छति, परन्तु अधुना लाइल्सस्य कृते तत् कर्तुं कठिनं दृश्यते, यतः न केवलं सः बोल्ट् इत्यस्य विश्वविक्रमं न भङ्गितवान्, अपितु सः भङ्गं कर्तुं अपि असफलः अभवत् बोल्टस्य विश्वविक्रमः सः केवलं २०० मीटर् ओलम्पिकस्पर्धायां तृतीयस्थानं प्राप्तवान् एतत् परिणामं वास्तवमेव जनान् वाक्हीनं करोति इति।