समाचारं

म्यान्चेस्टर-युनाइटेड्-क्लबस्य नूतनः तारा स्वसङ्ख्यां परिवर्तयितुं नकारयति तथापि क्रीडायाः सज्जतायै ३७ क्रमाङ्कं धारयति! चतुर्णां रक्षकाणां चोटस्य न्यूनता भवितुम् अर्हति, टेन् हग् पुनः कार्मिक-अभावस्य सामनां करिष्यति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं म्यान्चेस्टर-युनाइटेड्-क्लबस्य १९ वर्षीयः नूतनः तारा कोबे मेनो प्रशिक्षणे सङ्ख्यां विना जर्सी धारयति स्म, प्रशंसकाः च चिन्तयन्ति स्म यत् सः स्वसङ्ख्यां परिवर्तयितुं शक्नोति इति । एषा रेड डेविल्स् युवाप्रतिभा गतसीजनस्य ३७ क्रमाङ्कस्य जर्सी धारयति स्म, ३, ४, १३, १९, २६ क्रमाङ्कस्य जर्सी इत्यस्य सम्प्रति स्वामिनः नास्ति । परन्तु म्यान्चेस्टर-नगरेण सह सामुदायिककवचस्य सज्जतां कुर्वन् मेनर् जनानां अनुमानं दूरीकर्तुं व्यावहारिकक्रियाणां उपयोगं कृतवान् सः गतसीजनस्य समानं ३७ क्रमाङ्कस्य प्रशिक्षणजर्सी धारयति स्म, येन सः स्वस्य जर्सीसङ्ख्यां न परिवर्तयिष्यति इति सूचयति स्म

वस्तुतः मेनर् इत्यस्य कृते सङ्ख्यां विना जर्सी धारयितुं विशेषः अवसरः आसीत् यदा म्यान्चेस्टर-युनाइटेड्-क्लबस्य अन्तर्राष्ट्रीय-क्रीडकाः गृहे एव शारीरिक-सुष्ठुता-परीक्षां कुर्वन्ति स्म तेषु अर्जेन्टिनादेशस्य अन्तर्राष्ट्रीयः गार्नाचो अपि आसीत्, यः तस्मिन् समये मेनो इत्यनेन सह मिलित्वा आलिंगितवान् "नवस्य रोनाल्डो" इत्यस्य जर्सी इत्यस्मिन् विशेषतया तस्य कृते १७ क्रमाङ्कः नासीत् ।

तदतिरिक्तं म्यान्चेस्टर युनाइटेड् राइट् बैक् डिओगु डालोट् नूतनसहायकस्य जिर्कजी इत्यस्य पार्श्वे अस्ति तस्य आस्तीनहीनप्रशिक्षणसूटस्य अपि २० नम्बरः नास्ति यत् तस्य भवितुम् अर्हति। अस्य अर्थः न भवति यत् पुर्तगाली अन्तर्राष्ट्रीयः स्वस्य जर्सीसङ्ख्यां परिवर्तयिष्यति तदनन्तरं प्रशिक्षणे सः २० इति शब्दं धारयति स्म ।