समाचारं

चीनीयमहिलाबास्केटबॉल-ओलम्पिक-विश्वकप-क्रीडा च सर्वथा भिन्नाः दलाः सन्ति! इजिप्ट् ०-६ मोरक्कोदेशः बहु गोलानि कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षे यदा चीनीयमहिलाबास्केटबॉलदलः विश्वकप-उपविजेता अभवत् तस्य तुलने मुख्यपङ्क्तिः "द्वयोः भिन्नदलयोः इव" किमर्थं क्रीडति?

प्रथमं क्रीडायाः पूर्वं बहवः मुख्यक्रीडकाः चोटैः प्रभाविताः आसन्, ते च यथानिर्धारितं प्रशिक्षणशिबिरे भागं ग्रहीतुं असमर्थाः आसन्, येन पङ्क्तिसमूहे समस्याः उत्पन्नाःली युएरुः अवदत् यत् - "क्रीडकाः अधिकानि चोटसमस्याः अनुभवन्ति। बहवः क्रीडकाः ओलम्पिकक्रीडायाः आरम्भात् पूर्वं केवलं एकस्मिन् वा द्वयोः वा उष्णताक्रीडासु न्यायालयं प्रति प्रत्यागतवन्तः।"

द्वितीयं वर्तमानस्य मुख्यपङ्क्तिः प्रतिद्वन्द्वीभिः गहनतया अध्ययनं कृतम् अस्ति, यस्य परिणामेण क्रीडकानां प्रदर्शनं सीमितं भवति ।एकः पूर्वराष्ट्रियक्रीडकः मन्यते यत् २०२२ तमे वर्षे महिलाबास्केटबॉलविश्वकपस्य अनन्तरं अन्यदलानि चीनीयदलं सशक्तदलं मन्यन्ते, तस्य अधिकव्यापकरूपेण अध्ययनं च कृतवन्तः चीनीयमहिलाबास्केटबॉलदलस्य अपि विशेषतः रक्षात्मके अन्ते बहवः तान्त्रिक-रणनीतिकसमस्याः सन्ति । टोक्यो-ओलम्पिक-क्रीडायां सर्बिया-दलेन चीन-महिला-बास्केटबॉल-दलं सेमी-फाइनल्-क्रीडायाः अवरुद्धम् अस्य ओलम्पिक-क्रीडायाः समूह-चरण-क्रीडायां चीन-दलः २२ अंकैः पराजितः अभवत्, येन ज्ञातं यत् ते कष्टानां कृते सज्जाः न आसन् सर्बियादेशस्य खिलाडी क्राजिस्निक् क्रीडानन्तरं मन्यते स्म यत् चीनीयदलस्य रक्षणे समस्या अस्ति, येन तेषां कृते बहवः सुलभाः गोलाः कृताः । समूहपदे चीनीयमहिलाबास्केटबॉलदलेन प्रतिक्रीडायां ७६.३ अंकाः सरासरीकृताः, तस्य रक्षात्मकप्रदर्शनं १२ दलानाम् मध्ये द्वितीयतः अन्तिमपर्यन्तं स्थानं प्राप्तवान्

अन्यत् महत्त्वपूर्णं कारकं अस्ति यत् चीनीयमहिलाबास्केटबॉललीगस्य (WCBA) दलानाम् मध्ये सामर्थ्यस्य अन्तरं अन्तिमेषु वर्षेषु अतीव विशालं जातम्, यस्य परिणामेण राष्ट्रियक्रीडकानां कृते उच्चतीव्रतायुक्तप्रतियोगितानुभवस्य अभावः, तेषां प्रतिस्पर्धास्तरस्य उन्नयनार्थं च आव्हानानि सन्ति .चीनदेशस्य महिलानां बास्केटबॉलदलस्य "आरामक्षेत्रात्" बहिः गन्तुम् आवश्यकम् इति बहवः अन्तःस्थजनाः मन्यन्ते । वर्तमानस्य अधिकांशः राष्ट्रियक्रीडकाः WCBA Inner Mongolia, Sichuan, Guangdong इत्यादिषु कतिपयेषु दलेषु केन्द्रीकृताः सन्ति, येन अनेकेषु लीग-क्रीडासु एकपक्षीय-स्थितयः अभवन् -स्तरीयाः क्रीडकाः लीगे।