समाचारं

अमेरिकीपुरुषबास्केटबॉलदलेन १७ अंकैः पुनरागमनं कृतम्! सम्राट् जेम्स् क्रीडायाः अनन्तरं डुराण्ट् इत्यस्य प्रशंसाम् अकरोत्, करी इत्यस्य देवः इति च आह्वयत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये ओलम्पिकपुरुषबास्केटबॉल-सेमीफाइनल्-क्रीडायां अमेरिका-दलेन सर्बिया-देशं ९५-९१ इति स्कोरेन संकीर्णतया पराजितम् । अस्मिन् अभियाने अमेरिकीपुरुषबास्केटबॉलदलः १७ अंकपर्यन्तं पृष्ठतः अभवत्, परन्तु अन्तिमे क्वार्टर् मध्ये ३२-१५ आक्रमणतरङ्गस्य उपरि अवलम्ब्य अन्ततः पुनरागमनं पूर्णं कृतवान् अन्तिमत्रिमासे सर्वाधिकं महत्त्वपूर्णे क्षणे जेम्स्, करी, डुराण्ट् च क्रमशः ७ अंकं प्राप्तवन्तः, येन अमेरिकीपुरुषबास्केटबॉलदलस्य पृष्ठतः ओवरटेकं कर्तुं साहाय्यं कृतम् एम्बिड् इत्यस्य ११-मध्ये ८ शूटिंग्-क्रीडायां १९ अंकानाम् प्रदर्शनेन अमेरिकी-पुरुष-बास्केटबॉल-दलस्य अपि अंकानाम् अनुसरणं कुर्वन् महती सहायता अभवत् । क्रीडायाः अनन्तरं अमेरिकीपुरुषबास्केटबॉलक्रीडकाः अपि पलायिताः इव अनुभूतवन्तः ।

जेम्स् १६ अंकं, १२ रिबाउण्ड्, १० असिस्ट् च कृत्वा त्रिगुण-द्विगुणं कृतवान् । क्रीडायाः अनन्तरं जेम्स् इत्यनेन साक्षात्कारे एम्बिड्-करी-योः प्रशंसा कृता । सः अवदत् यत् - "करी अद्य परिचितं सूत्रं निर्वहति स्म, एम्बिड् मुख्यभूमिकां निर्वहति स्म, अस्माकं कृते एतस्य विजयस्य आवश्यकता अस्ति तस्मिन् एव काले जेम्स् अपि सर्बियादेशं प्रति श्रद्धांजलिम् अदास्यामि इति वदन् स्वस्य प्रशंसाम् अकुर्वत्" इति। जेम्स् इत्यस्य अतिरिक्तं डुराण्ट् अद्य रात्रौ करी इत्यस्य प्रदर्शनस्य अपि प्रशंसाम् अकरोत् यत् "तत् वस्तुतः देवसदृशं प्रदर्शनम् आसीत् । अद्य रात्रौ ईश्वरः तस्य समीपे आसीत् । एषः मया दृष्टेषु रोमाञ्चकारीषु क्रीडासु अन्यतमः आसीत्