समाचारं

अन्तर्राष्ट्रीयनिरीक्षण|“तेषां वधस्य अपेक्षया तेषां शिक्षणं अधिकं व्यय-प्रभावी भवति”——अमेरिका, कनाडा, ऑस्ट्रेलियादेशेषु औपनिवेशिक-आवासीयविद्यालयाः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ८: "तेषां शिक्षणं तेषां वधात् अधिकं व्यय-प्रभावी भवति" - संयुक्तराज्यसंस्था, कनाडा, ऑस्ट्रेलिया च देशेषु औपनिवेशिक-आवासीयविद्यालयाः

सिन्हुआ न्यूज एजेन्सी संवाददाता कान जिंग्वेन्

अष्टादशवर्षीयः अमेरिकनभारतीयः वृद्धः रमोना क्लेन् अद्यापि उत्तरडाकोटादेशं प्रति गच्छन्त्याः कृष्णहरितवर्णीयस्य बसयानस्य उल्लेखं कृत्वा अनियंत्रितरूपेण कम्पते यत् तस्याः स्मृतौ गहनं वर्तते। यदा सा ७ वर्षीयः आसीत् तदा सा पञ्चभिः भ्रातृभिः सह तया बसयानेन गृहात् २०० किलोमीटर् दूरे स्थिते आवासीयविद्यालये प्रेषिता, तेषां दुःस्वप्नजीवनं च आरब्धम् ।

बुभुक्षा, शारीरिकदण्डः, बलात् श्रमः च सर्वाणि तस्य विद्यालयस्य क्लेनस्य स्मृतयः सन्ति । तस्याः विशेषतया भयङ्करः आसीत् गृहस्वामी छात्राणां "शिक्षणाय" प्रयुक्ताः झाडूदण्डाः, पादौ च । क्लेन् बहुवारं झाड़ूहस्तस्य उपरि जानुभ्यां न्यस्तं कृतवान्, गृहस्वामीना च लघुपैडलेन ताडितः "एषः आजीवनं दागः, आजीवनं आघातः" इति ।

क्लेनस्य अनुभवः अमेरिकनदेशीयानां दुःखद-इतिहासस्य सूक्ष्मविश्वः अस्ति । अमेरिकी आन्तरिकविभागेन अद्यैव प्रकाशितेन अन्वेषणप्रतिवेदनेन ज्ञायते यत् १८१९ तमे वर्षे १९६९ तमे वर्षे च अमेरिकीसर्वकारेण संचालितानाम् अथवा समर्थितानां आवासीयविद्यालयेषु अध्ययनं कुर्वन्तः न्यूनातिन्यूनं ९७३ आदिवासीबालानां मृत्युः अभवत् प्रतिवेदने दर्शयति यत् आवासीयविद्यालयेषु आदिवासीबालानां दुर्व्यवहारः भवति, धर्मान्तरणं कर्तुं बाध्यते, मातृभाषां वक्तुं दण्डः च भवति।

अन्तिमेषु वर्षेषु अमेरिका, कनाडा, आस्ट्रेलिया इत्यादिषु देशेषु स्थापितेषु आदिवासी आवासीयविद्यालयेषु छात्राणां दुर्व्यवहारस्य विषये बहुधा अन्वेषणात्मकानि सूचनानि प्राप्यन्ते संयुक्तराज्यसंस्थायां कनाडादेशे च सहस्राणि अचिह्नितानि समाधिस्थानानि आरभ्य आस्ट्रेलियादेशे "आत्मसारणेन" निर्मिताः "चोरीकृताः पीढयः" यावत्, पृथक्त्वं, हिंसकदुर्व्यवहारः, सांस्कृतिकनरसंहारः इत्यादयः स्थानीयाः आदिवासीजनाः दुःखदाः अनुभवाः अधिकाधिकं ध्यानं प्राप्नुवन्ति .