समाचारं

युवानां प्रतिभानां विकासाय वैज्ञानिकं प्रौद्योगिकी च नवीनतां सुदृढं कुर्वन्तु

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवा वैज्ञानिकसंशोधकाः वैज्ञानिकप्रौद्योगिकीनवीनीकरणे मुख्यशक्तिः नूतनशक्तिश्च भवन्ति, ते च वैज्ञानिकप्रौद्योगिकीनवाचारनीतीनां लाभार्थिनः अपि सन्ति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे व्यापकनवाचारस्य समर्थनार्थं संस्थागततन्त्रस्य निर्माणस्य प्रस्तावः कृतः, तथा च शैक्षिकविज्ञानस्य प्रौद्योगिकीप्रतिभासंस्थानां तन्त्राणां च एकीकृतसुधारस्य समन्वयं प्रवर्धयितुं च व्यवस्थानां श्रृङ्खला कृता एतेषां उपायानां कारणात् वैज्ञानिकसंशोधकानां विशेषतः युवानां शोधकर्तृणां कृते अधिकानि नीतिलाभानि अभवन् ।

अद्यतनजगति विज्ञानं प्रौद्योगिकी च प्राथमिकं उत्पादकशक्तयः प्रतिस्पर्धा च । आर्थिकसामाजिकविकासे विज्ञानस्य प्रौद्योगिक्याः च महत्त्वपूर्णा सहायकभूमिका पूर्णतया प्रदर्शिता अस्ति। विद्युत्परिवर्तनं गतिज ऊर्जारूपान्तरणं च प्राप्तुं वयं प्रौद्योगिकी-नवीनतायाः उपरि अवलम्बितुं शक्नुमः वा इति नूतनयुगे उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं महत्त्वपूर्णं कारकं जातम् |. वैज्ञानिकसंशोधनकार्यस्य विशेषतः वैज्ञानिकप्रौद्योगिकीनवीनीकरणस्य स्वकीयाः नियमाः सन्ति । एते नियमाः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य विकासं प्रभावशीलतां च प्रभावितं करिष्यन्ति। यथा, वैज्ञानिकं प्रौद्योगिकी च नवीनीकरणं एकदिवसीयं उपलब्धिः नास्ति, अपितु दीर्घकालीनसञ्चयप्रक्रिया अस्ति यस्याः कृते दीर्घकालीनसंवर्धनस्य आवश्यकता भवति, यत्र परीक्षणं त्रुटिः च भवति तथा च असफलतां सहते प्रतिभायाः उपरि अवलम्बते, प्रतिभासंवर्धनं च शिक्षायाः उपरि अवलम्बते। अतः शिक्षा, प्रौद्योगिकी, प्रतिभा च स्वभावतः सुसंगताः सन्ति, परस्परं समर्थकसम्बन्धं च निर्मान्ति । अस्मिन् अर्थे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे वैज्ञानिकसंशोधकानां विशेषतः युवानां शोधकर्तृणां वैज्ञानिकप्रौद्योगिकीनवाचारकार्यस्य दृढसमर्थनं कृतम्, नवीनपरिमाणानां श्रृङ्खला च प्रवर्तते स्म

उदाहरणार्थं, "संगठितं मूलभूतसंशोधनं सुदृढं कुर्वन्तु, मूलभूतसंशोधनार्थं प्रयुक्तानां विज्ञानप्रौद्योगिक्याः व्ययस्य अनुपातं वर्धयन्तु, तथा च मूलभूतसंशोधननिवेशतन्त्रे सुधारं कुर्वन्ति यत् प्रतिस्पर्धात्मकसमर्थनं स्थिरसमर्थनं च संयोजयति need for long-term investment in basic research, and must इदं अधिकवैज्ञानिकसंशोधकानां मार्गदर्शनं करिष्यति यत् ते वैज्ञानिकसंशोधनस्य नवीनतायाः च "आधारेन" सम्बद्धेषु तेषु मूलभूतक्षेत्रेषु अधिकं समयं ऊर्जां च समर्पयितुं शक्नुवन्ति। "विज्ञान-प्रौद्योगिकी-मूल्यांकन-व्यवस्थायाः सुधारस्य गहनीकरणम्" "चतुर्सिद्धान्तानां भङ्गः" सुधारस्य अधिकं गभीरीकरणे सहायकः भविष्यति, ततः वैज्ञानिक-अनुसन्धान-क्रियाकलापानाम् नियमानाम् अनुरूपं वर्गीकृत-मूल्यांकन-व्यवस्थायाः मूल्याङ्कन-तन्त्रस्य च सुधारं त्वरयिष्यति "विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च उपयोग-प्रथम-वेतन-पश्चात् आधारेण लघु-मध्यम-सूक्ष्म-उद्यमानां कृते वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां अनुज्ञापत्रं दातुं प्रोत्साहयितुं मार्गदर्शनं च करिष्यति", येन वैज्ञानिक-संशोधन-उपार्जनानां परिवर्तनस्य मार्गाः अधिकं सुचारुः भविष्यन्ति, अधिकं च प्रचारः भविष्यति | प्रयोगशालातः विपण्यपर्यन्तं जनानां दैनन्दिनजीवने च वैज्ञानिकसंशोधनसाधनानि। "वित्तीयवैज्ञानिकसंशोधनपरियोजनावित्तपोषणार्थं 'अनुबन्धव्यवस्थायाः' व्याप्तेः विस्तारः तथा च वैज्ञानिकानां कृते तकनीकीमार्गनिर्णयस्य अधिका शक्तिः, धननियन्त्रणस्य अधिकाशक्तिः, संसाधनानाम् आवंटनस्य अधिकाशक्तिः च दत्ता" इति वैज्ञानिकानां बहुमतस्य अधिकप्रत्यक्षप्रतिक्रिया अस्ति शोधकर्तारः विशेषतः युवानः शोधकर्तारः व्यावहारिकचिन्ता तेषां बौद्धिकसाधनानां व्यावहारिकमूल्यं यथार्थतया अनुभवितुं शक्नोति, ततः वैज्ञानिकसंशोधनं कर्तुं अधिका ऊर्जा भवति। "वैज्ञानिकसंशोधनसंस्थानां सामान्यसंस्थानां अपेक्षया अधिकं लचीलप्रबन्धनव्यवस्थां कार्यान्वितुं अनुमतिः दत्तः तथा च निगमप्रबन्धनस्य कार्यान्वयनस्य अन्वेषणं" इति अभिनवः अन्वेषणः अस्ति एतत् न केवलं नूतनयुगे प्रौद्योगिकी-नवीनीकरणस्य नूतनं मापं, अपितु विद्यमानसार्वजनिकसंस्थानां वर्गीकरणसुधारस्य अधिकं गभीरीकरणं अपि अस्ति अधिकलचीलप्रबन्धनव्यवस्थायाः अन्वेषणेन वैज्ञानिकसंशोधनसंस्थाः प्रतिभापरिचयस्य, दैनिकप्रबन्धनस्य, कार्यप्रदर्शनमूल्यांकनस्य च दृष्ट्या अधिकव्यावहारिक अन्वेषणं कर्तुं साहाय्यं करिष्यति। "युवानां अभिनवप्रतिभानां आविष्कारस्य, चयनस्य, संवर्धनस्य च तन्त्रस्य सुधारः, युवानां वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां उपचारस्य उत्तम-गारण्टी च" विश्वविद्यालयेषु "हरित-मरिच" इत्यादीनां युवानां वैज्ञानिक-शोधकानां करियर-विकास-दुविधां प्रत्यक्षतया निर्दिशति, समर्थनार्थं च प्रयतते तथा तन्त्र नवीनतायाः माध्यमेन तेषां विकासं विकासं च सशक्तं कुर्वन्ति, येन अधिकाः युवानः वैज्ञानिकसंशोधकाः "वृद्धाः" भवन्ति। "वैज्ञानिकसंशोधकाः वैज्ञानिकसंशोधने एकाग्रतां कुर्वन्ति इति सुनिश्चित्य व्यवस्थायां सुधारः" केषुचित् क्षेत्रेषु वैज्ञानिकसंशोधकानां उपरि भारी अशैक्षणिकभारस्य वर्तमानव्यावहारिकसमस्यायाः सामना कर्तुं, वैज्ञानिकसंशोधकानां शैक्षणिकसंशोधने एकाग्रतां स्थापयितुं प्रयत्नः करणीयः, स्वकीयं कर्तुं च प्रयत्नः करणीयः परियोजनानां कृते आवेदनं न कर्तुं, पत्राणि प्रकाशयितुं, पुरस्कारस्य मूल्याङ्कनं कर्तुं, संसाधनानाम् अन्यविषयाणां च स्पर्धां कृत्वा विचलितः विचलितः च भवितुं सर्वोत्तमम्। प्रत्येकं मापं "उपयोगिसूचनापूर्णम्" इति वक्तुं शक्यते ।