समाचारं

किं द्रुतप्रसवस्य "मुखं ब्रश" करणीयम्?प्रथमं कारणं ददातु

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एक्स्प्रेस् डिलिवरी कम्पनयः केवलं स्वस्य "मुखस्य" उपयोगं "ब्रशिंग्" कर्तुं कार्यं कुर्वन्ति तथा च अग्रणीः भवन्ति।
Weibo स्क्रीनशॉट
Caiyun Online Review इत्यस्य विशेषभाष्यकारः Ding Tie इति
अधुना एव केचन शङ्घाई-नागरिकाः आविष्कृतवन्तः यत् एक्स्प्रेस्-वितरणं प्रेषयितुं एक्स्प्रेस्-वितरण-आउटलेट्-स्थानेषु अथवा स्व-सेवा-काउण्टर्-स्थानेषु गच्छन् मुखसत्यापनस्य आवश्यकता भवति द्रुतप्रसवं प्रेषयति समये "मुखं ब्रश" करणीयम् अस्ति वा? अगस्तमासस्य ६ दिनाङ्के "शङ्गाई अन्तर्जाल-अफवाः खण्डयति" इति वीचैट्-खातेन प्रतिक्रिया दत्ता यत् एक्स्प्रेस्-वितरणेन "भवतः मुखं स्वाइप् करणीयम्" इति, संग्रहणस्य वितरणस्य च प्रक्रियायाः पुनः अभियांत्रिकी कृता, मुख-परिचय-प्रौद्योगिकी पायलट्-आधारेण प्रयुक्ता अस्ति, तत्र च इति अनिवार्यः अनुशंसः नास्ति। परन्तु प्रतिक्रिया प्रतिक्रिया एव, परन्तु वास्तविकतायाम्, भवन्तः पूर्वमेव "मुखं स्वाइप्" कर्तुं प्रार्थ्यन्ते।
द्रुतप्रसवं प्रेषयितुं भवद्भिः "मुखं स्वाइप्" कर्तव्यम्, एतत् केवलं शाङ्घाईनगरे एव नास्ति । "वर्कर डेली" इति प्रतिवेदनानुसारं बीजिंग-नगरस्य नागरिका सुश्री झोङ्ग् इत्यनेन पत्रकारैः सह उक्तं यत्, "जुलाई-मासस्य ३० दिनाङ्के अहं तस्मिन् एव नगरे कूरियरद्वारा दस्तावेजं प्रेषितवान् । संकुलं प्रेषयन् कूरियरः मां मार्गेण मम परिचयं सत्यापयितुं पृष्टवान् facial recognition. आदेशं स्थापयितुं पूर्वं, , मया स्पष्टतया वास्तविकनाम प्रमाणीकरणं कृतम् अस्ति।" अस्मिन् विषये झोङ्गमहोदया अवदत्, "किं कूरियरं प्रेषयन् मुखस्य सूचनां प्रविष्टुं आवश्यकम् अस्ति?" एषः वस्तुतः जनानां मध्ये सामान्यः प्रश्नः अस्ति सार्वजनिक। "मुख-ब्रश"-प्रौद्योगिक्याः अर्थात् मुख-परिचय-प्रौद्योगिक्याः अनेकक्षेत्रेषु सुरक्षा-सुविधायाः अनुप्रयोगमूल्यं प्रदर्शितम् इति अनिर्वचनीयम् परन्तु प्रौद्योगिकीविकासस्य दृष्ट्या सामाजिकजीवने कस्यापि नूतनस्य प्रौद्योगिक्याः व्यापकप्रयोगः सर्वदा न्यूनाधिकं असुविधां जनयिष्यति। एतत् अपि एकं कारणं यत् जनाः द्रुतप्रसवं प्रेषयितुं "मुखं स्वाइप्" कर्तुं आवश्यकतां प्रश्नं कुर्वन्ति ।
संशयः असुविधा वा प्रौद्योगिक्याः विकासे बाधां जनयितुं कारणं न भवितुमर्हति। अपि च, डाक-एक्सप्रेस्-वितरणस्य स्रोतस्य सुरक्षां सुनिश्चित्य, तान्त्रिक-माध्यमेन वास्तविक-नाम-संग्रहण-वितरण-प्रबन्धन-व्यवस्थायाः कार्यान्वयनं सुदृढं कर्तुं आवश्यकम् अस्ति एतत् न केवलं डाक-एक्सप्रेस्-उद्योगेन, जनसामान्येन च सम्बद्धम् अस्ति, अपितु वस्तुतः आर्थिकविकासेन सह अपि सम्बद्धम् अस्ति । अस्य आधारेण राज्यडाकब्यूरो वर्तमानकाले कम्पनीयाः आन्तरिकवास्तविकनामसंग्रहणवितरणप्रबन्धनप्रणाल्याः प्रक्रियापुनर्इञ्जिनीयरिङ्गं, समग्रवास्तविकनामसंग्रहणवितरणप्रक्रिया, निगमसूचनाप्रणालीसङ्ग्रहं च कर्तुं विविधानि मुख्यालयवितरणकम्पनयः संगठयति प्रसवप्रक्रिया। प्रथमवारं भवान् कस्मिंश्चित् ब्राण्ड्-एक्सप्रेस्-वितरण-कम्पनीं प्रति पार्सल् प्रेषयति, तदा भवता स्वस्य परिचय-सूचना प्रस्तुता, जाँचः, पञ्जीकरणं च करणीयम् अस्ति द्रुतवितरणार्थं वास्तविकनामव्यवस्थायाः प्रभावी कार्यान्वयनम् सुनिश्चित्य प्रेषकस्य कठोरपरिचयपञ्जीकरणं सत्यापनञ्च कार्यान्वितुं शक्यते, कर्तव्यं च, परन्तु "मुखपरिचयः" आवश्यकः इति न वदति
तदतिरिक्तं अस्मिन् वर्षे एप्रिलमासे मार्केट् रेगुलेशनस्य राज्यप्रशासनेन "एक्सप्रेस् सेवा" इत्यस्य राष्ट्रियमानकस्य नूतनं संस्करणं जारीकृतम्, यत्र स्पष्टीकृतं यत् एक्सप्रेस् डिलिवरी सेवा संस्थाभिः वितरणसेवाप्रयोक्तृणां व्यक्तिगतसूचनायाः संग्रहणं न्यूनतमं यावत् सीमितं भवितुमर्हति व्याप्तिः स्पष्टवितरणसेवानां उद्देश्यं प्राप्तुं, यत्र नाम, सम्पर्कसूचना, शिपिंग (रसीद) पता, वितरणवस्तूनाम् सूचना, आईडी कार्डसूचना इत्यादयः सन्ति उपयोक्तृणां व्यक्तिगतसूचनाः अत्यधिकं न एकत्रितव्याः। तेषु मुखपरिचयविषये अधिकविस्तृतविनियमाः नास्ति । "साइबरसुरक्षाकानूनम्" निर्धारयति यत् मुखसूचना कानूनेन रक्षिता व्यक्तिगतसूचना अस्ति, तस्याः संसाधनं वैधानिकता, वैधता, आवश्यकता च इति सिद्धान्तान् अनुसृत्य भवितव्यं, अत्यधिकं संसाधितं न कर्तव्यम् सर्वेषु पक्षेषु नियमाः अतीव स्पष्टाः सन्ति, परन्तु एक्स्प्रेस् डिलिवरी कम्पनीः केवलं "मुखस्य" उपयोगं कुर्वन्ति यत् "ब्रशिंग्" इत्यत्र अग्रणीः भवन्ति ।
यदि व्याख्या केवलं वास्तविकनामव्यवस्थायाः विषये वदति, तस्य विषये च कथयति तर्हि स्पष्टतया असन्तोषजनकं भविष्यति। यतो हि वास्तविकनामसत्यापनार्थं परिचयपत्रं नाम च आवश्यकं भवति, अतः मुखसूचनाः संग्रहणं मूलतः वास्तविकनामसत्यापनस्य व्याप्तेः परं भवति । अन्येषु शब्देषु, यद्यपि "मुखस्कैनिङ्ग" अधिकं प्रौद्योगिक्याः उन्नतं भवति तथा च वास्तविकनामप्रणालीं कार्यान्वितुं साहाय्यं करोति तथापि अनिवार्यस्य अपेक्षया वैकल्पिकम् अस्ति । अस्मात् दृष्ट्या द्रुतप्रसवं प्रेषयितुं "मुखं स्वाइप्" कर्तुं आवश्यकं कारणं स्पष्टतया पर्याप्तं नास्ति । अपि च, "मुख-ब्रश-करणस्य" दुरुपयोगेन उत्पद्यमानाः सामाजिक-नैतिक-विषयाः चिन्ताजनकाः इति समग्र-समाजस्य सहमतिः अस्ति तथापि, एक्स्प्रेस्-वितरण-उद्योगेन प्रबन्धन-व्यवस्थां न स्थापितं, सुधारं च न कृतम् application of "face brushing" technology and is unable to provide the necessary जनचिन्तानां निर्माणस्य अतिरिक्तं किमपि मूर्तलाभं द्रष्टुं कठिनम् अस्ति।
सर्वेषु सर्वेषु, वर्तमानवास्तविकतातः न्याय्य यत् द्रुतवितरणं प्रेषयितुं "मुखपरिचयः" आवश्यकः, द्रुतवितरण-उद्योगेन एकतः कारणं दातुं आवश्यकं, अपरतः च, तस्य परिचयस्य सत्यापनस्य पद्धतिः, पद्धतिः च प्रेषकः यथाशीघ्रं सम्पूर्णे उद्योगे स्पष्टीकृत्य एकीकृतः भवेत्, तथा च सार्वजनिकसूचनायाः सुरक्षां न कृत्वा।
Caiyun Online Review इत्यत्र प्रकाशिताः सर्वे लेखाः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणानां प्रतिनिधित्वं कुर्वन्ति तथा च अस्याः वेबसाइट् इत्यस्य स्थितिना सह किमपि सम्बन्धः नास्ति। Caiyun Online Review इत्यस्य अनुसरणं कर्तुं स्वागतम् अस्ति तथा च yncywp|163.com इति ईमेलपतेः कृते स्वयोगदानं प्रस्तूयताम्।
प्रतिवेदन/प्रतिक्रिया