समाचारं

शङ्घाईनगरे अनेकाः मञ्चाः क्रीडायाः "तण्डुलवृत्तस्य" सुधारणे केन्द्रीकृताः, ६,००० तः अधिकाः अवैधलेखाः च दण्डिताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नेटवर्क शङ्घाई" WeChat सार्वजनिकखातेन अगस्तमासस्य ७ दिनाङ्के ज्ञापितं यत् पेरिस् ओलम्पिकस्य समये केचन नेटिजनाः एथलीट्-"सीपी" इत्यस्य प्रचारं कुर्वन्ति स्म, येषां टिप्पण्याः आक्षेपार्हाः उत्तेजकाः च आसन्, दुर्भावनापूर्वकं आक्रमणं कुर्वन्ति, समीक्षां च नियन्त्रयन्ति स्म, गम्भीररूपेण हानिकारकाः एकं स्वस्थं सामञ्जस्यपूर्णं च ऑनलाइन वातावरणं क्रीडां द्रष्टुं वातावरणम्। Xiaohongshu, Bilibili, Migu Video इत्यादिभिः स्थानीयमञ्चैः क्रमशः क्रीडाणां सभ्यदर्शनस्य प्रस्तावाः जारीकृताः, तथा च क्रीडायाः "प्रशंसकीकरणस्य" जोखिमं निवारयितुं सूचीनां, लाइवप्रसारणस्य, बैरेजस्य, अनुवर्तनसमीक्षायाः अन्येषां च लिङ्कानां सुधारणं सुदृढं कृतम् अस्ति .

ऑनलाइनक्रीडासु "प्रशंसकवृत्त"समस्यायाः सुधारणं सुदृढं कर्तुं शङ्घाईनगरसमित्याः साइबरस्पेस् प्रशासनेन केन्द्रीयसाइबरस्पेस्प्रशासनस्य एकीकृतनियोजनस्य अन्तर्गतं मुख्यस्थानीयजालस्थलमञ्चानां मार्गदर्शनं कृतम् यत् ते संजालसूचनासामग्रीणां मुख्यदायित्वं सक्रियरूपेण निर्वहन्ति प्रबन्धनं, निरीक्षणं सफाईं च सुदृढं करोति, तथा च क्रीडाङ्गणस्य बहिः कोलाहलं निवारयति, चीनीयक्रीडकानां सामान्यस्पर्धां बाधितुं च स्पष्टं साइबरस्पेस् निर्मातुं प्रयतन्ते। ६ अगस्तपर्यन्तं क्षियाओहोङ्गशुः षट् शासनघोषणानि प्रकाशितवान्, १९,००० तः अधिकानि प्रासंगिकानि अवैधसूचनानि स्वच्छं कृतवान्, २४ अवैधविषयान् अफलाइनं कृतवान्, "एवरीथिङ्ग् इन ड्रीम्स्", "टू मिलियन" इत्यादीनां ७४९ अवैधलेखानां निरीक्षणं कृतवान् उपचार। बिलिबिली इत्यनेन टिप्पणीः, बैरेज् इत्यादीनां अवैधपरस्परक्रियासूचनानां ५८,६५२ खण्डाः स्वच्छाः कृताः, १,६३९ अवैधलेखानां नियन्त्रणपरिहाराः कृताः, ४,५५३ अवैधलेखानां प्रतिबन्धः च कृतः हुपु इत्यनेन १८,३२३ प्रासंगिकानां अवैधसामग्रीणां खण्डाः स्वच्छाः कृताः, ९४६ खातयः च चरणबद्धरूपेण प्रतिबन्धिताः अथवा उल्लङ्घनस्य प्रमाणस्य आधारेण स्थायिरूपेण प्रतिबन्धिताः । मिगु विडियो इत्यनेन ७७०,००० तः अधिकाः अवैध-अन्तर्क्रियाशील-सूचनाः संसाधिताः, तथा च "लुओ***लेइ", "पिंग***यिन्", "ताओ*क्सी" इत्यादीनां २४ अवैध-खातानां प्रतिबन्धः कृतः

शङ्घाई-नगरपालिका-समितेः अन्तर्जाल-सूचना-कार्यालयेन नेटिजन-जनाः सभ्यरूपेण क्रीडां द्रष्टुं, तर्कसंगतरूपेण वक्तुं, क्रीडायां "प्रशंसकीकरणस्य" अराजकतायाः सचेतनतया प्रतिरोधं कर्तुं च आह्वानं कृतम् तस्मिन् एव काले वयं सामान्यीकृतशासनतन्त्राणां स्थापनायै सुधारणाय च स्थानीयजालस्थलमञ्चानां निरीक्षणं निरन्तरं करिष्यामः, उग्रप्रकृतियुक्तानां खातानां सङ्ख्यायाः निवारणे केन्द्रीभविष्यामः तथा च नियमितरूपेण तान् घोषयिष्यामः उजागरयिष्यामः, तथा च कानूनविनियमानाम् गम्भीरउल्लङ्घनानि शीघ्रमेव प्रासंगिकस्थानेषु स्थानान्तरयिष्यामः विभागान् कानूनानुसारं दमनार्थं।

स्रोतः : "जालम् शङ्घाई" WeChat सार्वजनिक खाता

प्रतिवेदन/प्रतिक्रिया