समाचारं

होङ्गयुआन् जुले च स्थापितैः दुग्धकम्पनीभिः सह मिलित्वा "निचे दुग्धस्य" नूतनमार्गे प्रवेशं कुर्वन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन न्यूज रिपोर्टर शि जिओलु
अगस्तमासस्य ६ दिनाङ्के चेङ्गडुनगरे होङ्गयुआन् काउण्टी, आबा प्रान्तस्य जनसर्वकारस्य सिचुआन् जुले फूड् कम्पनी लिमिटेड् (अतः परं "जूल् फूड्" इति उच्यते) इत्येतयोः मध्ये हस्ताक्षरसमारोहः आयोजितः जुल फूड् होङ्गयुआन-मण्डले याक-दुग्ध-उद्यमस्य, ई-वाणिज्य-सञ्चालन-उद्यमस्य च स्थापनां करिष्यति, होङ्गयुआन्-मण्डले याक-उद्योगस्य लाभस्य उपरि निर्भरं कृत्वा, जुल-फूड्-कृषकान् चरकान् च वर्धयितुं पूर्ण-उद्योग-शृङ्खला-याक-दुग्ध-उद्यमस्य निर्माणं करिष्यति तेषां आयं कृत्वा धनिनः भवन्ति।
होंगयुआन् प्रसिद्धं "याकस्य गृहनगरम्" अस्ति तथा च आबा प्रान्तस्य एकमात्रं शुद्धं पशुपालनं काउण्टी अस्ति ४७०,००० याक्, तथा च याकमांसस्य, याकस्य दुग्धस्य च वार्षिकं उत्पादनं क्रमशः २०,००० टन, ४०,००० टन च अधिकं भवति ।
अस्याः अनुबन्धितपरियोजनायाः प्रथमचरणस्य निवेशः ३० मिलियन युआन् अस्ति प्रथमा याक् दुग्धनिर्माणपङ्क्तिः अस्मिन् वर्षे एव आधिकारिकतया कार्यान्विता भविष्यति कृषकाणां गोपालकानां च गृहेषु १०,००० तः २०,००० युआन् यावत् ।
जुल् फूड् १९९६ तमे वर्षे दुग्ध-उद्योगे प्रविष्टवान् ।अस्मिन् समये याक्-दुग्धस्य नूतन-मार्गे किमर्थं प्रविष्टवान् ?
एकतः सम्पूर्णस्य दुग्ध-उद्योगस्य सम्मुखे वर्तमान-विपण्य-वातावरणेन सह सम्बद्धम् अस्ति । विगतवर्षद्वये अतिरिक्तदुग्धस्य आपूर्तिः, दुग्धमूल्यानां न्यूनता, दुग्धविपण्ये अपर्याप्तमागधा इत्यादीनां समस्यानां कारणात् सम्पूर्णः उद्योगः दबावे स्थापितः अस्ति घोरप्रतिस्पर्धायाः सम्मुखे दुग्धकम्पनीनां समूहः लघुविपण्यखण्डेषु गतवान्, महिषदुग्धं, बकस्य दुग्धं, उष्ट्रदुग्धं, याकदुग्धं च इत्यादीनां "आलापदुग्धं" विकसितवान्
अपरपक्षे सिचुआन्-नगरस्य याक-संसाधन-लाभः अतीव उत्तमः अस्ति मूल पारिस्थितिक याक दुग्धस्य औद्योगिकं उत्पादनं निर्मान्ति .
"वर्तमानकाले याक-दुग्ध-विपण्ये प्रतिस्पर्धा अतीव अधिका नास्ति, तथा च सिचुआन्-नगरे उत्तम-संसाधन-लाभाः सन्ति। याक-दुग्ध-उद्योगस्य विकासेन कृषकाणां, चरवाहानां च आर्थिक-आयस्य कृते अपि निश्चितं योगदानं भविष्यति कम्पनी इति अवदत्।
परन्तु याकदुग्धस्य औद्योगिकविकासे अद्यापि याकदुग्धस्य न्यूनीकरणं, विकीर्णदुग्धस्रोताः, कच्चदुग्धसङ्ग्रहे कष्टं च इत्यादीनि बहवः विशेषकठिनताः सन्ति समाचारानुसारं कम्पनी ३-५ वर्षेषु उच्चगुणवत्तायुक्तं उच्चस्तरीयं च दुग्धसंग्रहणव्यवस्थां स्थापयितुं योजनां कृतवती अस्ति । तत्सह वयं प्रौद्योगिकीसञ्चयं सुदृढां करिष्यामः तथा च याकस्य दुग्धस्य वैज्ञानिकसंशोधनं गहनविकासं च कर्तुं देशविदेशेषु प्रसिद्धविश्वविद्यालयैः शोधसंस्थाभिः सह सहकार्यं करिष्यामः।
प्रतिवेदन/प्रतिक्रिया