समाचारं

एकवारादधिकं सफलतया प्राप्तः ओलम्पिकयुद्धविरामः इदानीं किमर्थं कठिनः जातः ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २७ दिनाङ्के मध्यगाजापट्टिकायाः ​​देइर् एल-बैराह-नगरे इजरायल्-देशस्य आक्रमणस्थलस्य समीपे जनाः समागताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)
यथा आधुनिक ओलम्पिकस्य पिता पियरे डी कौबर्टिन् स्वस्य काव्ये "Ode to Sports" इति लिखितवान्, "O sports, you are peace!", तथैव ओलम्पिकक्रीडायाः आरम्भादेव शान्तिवर्णः आसीत् २० शताब्द्याः अन्ते ओलम्पिकक्रीडाः अग्रे अपि एकः भव्यः कार्यक्रमः अभवत् यः क्रीडायाः ओलम्पिकस्य आदर्शानां च एकीकरणं करोति, ओलम्पिकयुद्धविरामस्य माध्यमेन विश्वशान्तिं च प्रवर्धयति ओलम्पिकयुद्धविरामस्य परम्परा प्राचीनग्रीसदेशात् उत्पन्ना एषा परम्परा १९९२ तमे वर्षे आधुनिक-अन्तर्राष्ट्रीय-ओलम्पिकक्रीडायां पुनः सजीवता अभवत् ।ततः परं द्वन्द्वानां शान्तिपूर्णनिराकरणाय बहुवारं युद्धविरामः प्राप्तः
२०२३ तमस्य वर्षस्य नवम्बरमासे ७८ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः पैरालिम्पिकक्रीडायाः च ओलम्पिकयुद्धविरामसंकल्पः पारितः, यस्मिन् नियमः आसीत् यत् युद्धविरामस्य अवधिः पेरिस् ओलम्पिकक्रीडायाः उद्घाटनात् ७ दिवसपूर्वं, समाप्तेः ७ दिवसाभ्यन्तरे च भविष्यति the Paralympic Games अर्थात् २०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्कात् सेप्टेम्बर्-मासस्य १५ दिनाङ्कपर्यन्तं पेरिस्-ओलम्पिक-क्रीडायाः पैरालिम्पिक-क्रीडायाः च युद्धविरामसमयः अस्ति । यदा फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् पेरिस् ओलम्पिकस्य ओलम्पिकग्रामस्य निरीक्षणं जुलैमासस्य २२ दिनाङ्के कृतवान् तदा सः ओलम्पिकस्य समये "वैश्विकयुद्धविरामस्य" आह्वानं कृतवान् ।
परन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षः, रूस-युक्रेन-सङ्घर्षः च अद्यापि विलम्बितः अस्ति, अल्पकालीनरूपेण द्वन्द्वस्य शान्तिपूर्णनिराकरणस्य लक्षणं नास्ति, अगस्त-मासस्य ५ दिनाङ्के युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन एफ-१६-युद्धविमानैः सहायता कृता पश्चिमेण युक्रेनदेशम् आगत्य युद्धे स्थापिताः आसन् तथा च कजाकिस्तानस्य मासनेता हनीयेहः अद्यैव इरान्देशे हत्यां कृतवान्, येन इजरायलविरुद्धं इराणस्य प्रतिशोधः निकटः अभवत् ओलम्पिकयुद्धविरामस्य पुनः व्यावहारिकविघ्नानां, परीक्षाणां च सामना अभवत् ।
ओलम्पिकयुद्धविरामस्य अतीताः, वर्तमानाः, सफलाः च अभ्यासाः
प्राचीनग्रीसदेशः युद्धराष्ट्रम् आसीत्, तस्य देशः च विकीर्णः लघुदेशः आसीत्, यत्र नगरराज्यानि एककरूपेण आसन् । विभिन्ननगरराज्येषु प्रादेशिकविवादाः, राजनैतिकसङ्घर्षाः च बहुधा भवन्ति स्म । प्रचलति संघर्षैः सैनिकानाम् शारीरिकसुष्ठुतायाः, फिटनेसस्य च उच्चमागधाः दृष्ट्वा क्रीडास्पर्धाः, स्पर्धाः च सैनिकानाम् प्रशिक्षणस्य प्रभावी उपायाः इति गण्यन्ते ७७५ तमे वर्षे प्राचीनग्रीसदेशः दीर्घकालं यावत् नगरराज्ययुद्धस्य मध्ये आसीत्, सः प्राचीनग्रीसराज्यस्य विनाशं प्राप्स्यति इति चिन्तितः आसीत् नियमितरूपेण क्रीडास्पर्धानां आयोजनं कुर्वन्ति, प्रतियोगितायाः समये च स्पर्धां कुर्वन्ति अस्मिन् काले नगरराज्येभ्यः कठोररूपेण युद्धविरामस्य आदेशः प्राप्तः ।
ईपू ७७६ तमे वर्षे वसन्तऋतौ प्रथमा ओलम्पियाक्रीडा सफलतया सम्पादिता । यजमाननगर-राज्य इरिस्टो प्रत्येकं नगर-राज्यं प्रति त्रीणि हेराल्ड्स् (theoroi) प्रेषितवान् यत् तेषां कृते क्रीडानां वार्ता प्रसारयितुं तेभ्यः "पवित्र-युद्धविराम-सम्झौतेः" पालनम् अपेक्षितं च, यत् प्राचीनं "ओलम्पिक-युद्धविरामः" अस्ति: क्रीडायाः समये, प्रत्येकं नगर-राज्यं आन्तरिक-बाह्य-युद्धेषु संलग्नं प्रतिशोध-डाकू-इत्यादीनि हिंसक-कर्माणि अवश्यमेव स्थगितव्यानि, ओलम्पिया-नगरं गन्तुं गन्तुं च गच्छन्तीनां क्रीडकानां, अधिकारिणां, प्रेक्षकाणां च सुरक्षां सुनिश्चित्य निषिद्धानि सन्ति [1] तस्मिन् समये "पवित्रयुद्धविरामसम्झौतेः" नगरराज्ययोः युद्धस्य निवारणे, प्रादेशिकसङ्घर्षस्य निवारणे च प्रमुखा भूमिका आसीत् । प्राचीनकाले कुलम् २९३ ओलम्पिकक्रीडाः आयोजिताः, ये ११७० वर्षाणि यावत् अचलन् । ३९३ ई.पर्यन्तं रोमनसम्राट् थियोडोसियसः प्रथमः ईसाईधर्मं राज्यधर्मरूपेण घोषितवान्, प्राचीन ओलम्पिकक्रीडायां ईसाईसिद्धान्तस्य उल्लङ्घनं भवति, तदनन्तरवर्षे सः प्राचीनस्य ओलम्पिकक्रीडायाः उन्मूलनस्य घोषणां कृतवान्
तदनन्तरं १५०० वर्षाणाम् अधिकं यावत् ओलम्पियाक्रीडा मौनम् अभवत् । १८७० तमे वर्षे फ्रांको-प्रशिया-युद्धकाले फ्रांस-देशस्य कुलीनकुटुम्बे जन्म प्राप्य कौबर्टिन् युद्धस्य क्रूरतायाः साक्षी अभवत् । प्रौढत्वेन कौबर्टिन् ओलम्पिक-आन्दोलनस्य पुनरुत्थानाय, शान्ति-अवधारणायाः प्रचारार्थं च समर्पितवान् । १८८९ तमे वर्षे पेरिस् वर्ल्ड एक्स्पो इत्यस्य साहाय्येन क्रीडाशान्तिविषये सम्मेलनानां श्रृङ्खलां प्रारब्धवान्, १८९० तमे वर्षे फ्रांसीसीक्रीडासङ्घस्य (USFSA) स्थापनायाः नेतृत्वं कृतवान् १८९४ तमे वर्षे कौबर्टिन् पेरिस् (ओलम्पिक) काङ्ग्रेसस्य आयोजनं कृतवान् यत् सभायां उपस्थितानां ७८ प्रतिनिधिनां आर्धाधिकाः शान्ति-आन्दोलने भागं गृहीतवन्तः, तेषु षट् जनाः नोबेल्-पुरस्कारं प्राप्तवन्तः कौबर्टिन् ओलम्पिकस्य पुनरुत्थानाय शान्तिं युद्धविरामं च सर्वदा आरम्भबिन्दुरूपेण उपयुज्यते स्म । किञ्चित्कालं यावत् ओलम्पिकयुद्धविरामस्य मुख्यरूपं ओलम्पिकसमित्या प्रस्ताविता अन्तर्राष्ट्रीयपरिकल्पना, आह्वानं च आसीत् ।
१९९२ तमे वर्षे अनन्तरं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या युद्धविरामस्य भूमिकां दृष्ट्वा द्वन्द्व-विवर्धनस्य प्रवर्धनं कृतम्, ततः सा अवगतवती यत् युद्धविरामस्य प्रभावशीलतां सुनिश्चित्य दृढतर-बाध्यकारी-बलस्य आवश्यकता वर्तते १९९३ तमे वर्षे ओलम्पिकसमित्या संयुक्तराष्ट्रसङ्घस्य महासभायाः कृते ओलम्पिकयुद्धविरामस्य औपचारिकं आवेदनपत्रं प्रदत्तम्, यस्य सफलतया अनुमोदनं कृतम् । एतेन कदमेन ओलम्पिकयुद्धविरामस्य मध्ये संयुक्तराष्ट्रसङ्घस्य महासभायाः रक्षणं निरोधं च योजितम्, आधुनिकसंयुक्तराष्ट्रसङ्घस्य ओलम्पिकसमित्याः च संयुक्तरूपेण ओलम्पिकयुद्धविरामस्य साकारीकरणाय ऐतिहासिकं आधारं स्थापितं
अद्यत्वे ओलम्पिकयुद्धविरामस्य वार्तायां मुख्यतया अन्तर्राष्ट्रीयओलम्पिकसमित्याः संयुक्तराष्ट्रसङ्घस्य च द्वयोः संस्थायोः संघस्य माध्यमेन तस्य वैधता सुनिश्चिता भवति ओलम्पिकक्रीडायाः आयोजकदेशस्य सर्वकारः संयुक्तराष्ट्रसङ्घस्य महासभायाः समक्षं युद्धविरामस्य संकल्पं प्रस्तावयति, ततः सर्वे देशाः संयुक्तराष्ट्रसङ्घस्य महासभायां पारितवन्तः देशाः सम्झौतेप्रक्रियायाः समये परस्परं निरीक्षणं कुर्वन्ति, तस्य कार्यान्वयनस्य निरीक्षणं च कुर्वन्ति, यत् अभवत् ओलम्पिकयुद्धविरामस्य साक्षात्कारस्य मुख्यरूपम् ।
२९ आधुनिक (ग्रीष्मकालीन/शीतकालीन) ओलम्पिकक्रीडासु ये आयोजिताः सन्ति, तेषु ओलम्पिकयुद्धविरामस्य कार्यान्वयनेन भिन्नाः परिणामाः प्राप्ताः । १९९४ तमे वर्षे लिलेहैमर-शीतकालीन-ओलम्पिक-क्रीडा, १९९८ तमे वर्षे नागानो-शीतकालीन-ओलम्पिक-क्रीडा च द्वयोः ओलम्पिक-युद्धविरामयोः सफलाभ्यासः आसीत् । द्वयोः प्रकरणयोः ओलम्पिकयुद्धविरामस्य साक्षात्कारमार्गः ऐतिहासिकप्रक्रिया च प्रकाशिता भवति ।
लिलेहैमर-ओलम्पिक-क्रीडायाः समये यद्यपि विश्वे अद्यापि स्थानीय-सङ्घर्षाः आसन् तथापि दीर्घकालीन-बोस्निया-युद्धे एकमासस्य युद्धविरामः अभवत् यत्, यथा समरन्च्-क्रीडायाः समापन-समारोहे अपेक्षितम् आसीत् of the Olympic Games, नवम्बर १९९५ तमे वर्षे बोस्निया-सर्ब-नेतारः बोस्निया-हर्जेगोविना-सर्वकारश्च युद्धविराम-सम्झौतां कृतवन्तः, ओलम्पिक-युद्धविरामः च यथार्थतया ओलम्पिक-क्रीडायाः अन्त्यपर्यन्तं स्थापितः [३] ९.
१९९८ तमे वर्षे नागानो-शीतकालीन-ओलम्पिक-क्रीडायाः समये अन्तर्राष्ट्रीय-कूटनीति-क्रीडा-कौशलस्य परिणामेण ओलम्पिक-युद्धविरामः प्राप्तः । १९९१ तमे वर्षे खाड़ीयुद्धे युद्धविरामस्य अनन्तरं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् ६८७ इति प्रस्तावम् अङ्गीकृतवती यस्मिन् इराक् "जैविकरासायनिकपरमाणुशस्त्राणि; तेषां विकासाय प्रयुक्तानि यन्त्राणि सुविधाश्च; १५० तः अधिकपरिधियुक्ताः क्षेपणास्त्रसुविधाः च नष्टाः, निष्कासिताः च इति नियमः किलोमीटर्" इति । परन्तु १९९७ तमे वर्षे इराक्-देशः संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकान् अमेरिकीशस्त्रनिरीक्षकान् च शस्त्रनिरीक्षणार्थं देशे प्रवेशं कर्तुं न अस्वीकृतवान्, अतः अमेरिका-इरान्-देशयोः मध्ये तनावः तीव्रः अभवत् संयुक्तराष्ट्रसङ्घस्य महासचिवः कोफी अन्नान् तत्कालं कूटनीतिकमध्यस्थतां प्रारभत।
तस्मिन् एव काले नागानो ओलम्पिकसमित्या अपि ओलम्पिकयुद्धविरामं प्राप्तुं पर्याप्तं कूटनीतिकप्रयत्नाः कृताः । जापानदेशः अपि अमेरिकादेशेन सह वार्ताम् अकरोत्, यत् अमेरिकादेशः शिशिर-ओलम्पिक-क्रीडायाः समये इराक्-विरुद्धं किमपि प्रकारस्य सैन्य-कार्याणि परिहरति इति आशां कुर्वन् अस्ति जापानदेशस्य प्रधानमन्त्री र्युतारो हाशिमोटो, अमेरिकीराष्ट्रपतिः क्लिण्टनः च अस्मिन् विषये संवादं कृतवन्तौ । तस्य प्रतिक्रियारूपेण अमेरिकीविदेशसचिवः आल्ब्राइट् जापानस्य चिन्तानां प्रतिक्रियाम् अददात् यत् ओलम्पिककाले सम्भाव्यवैरभावस्य विषये अमेरिकादेशः जापानस्य चिन्ताम् अवगच्छति तथा च इराक् शस्त्रनिरीक्षणविनियमानाम् अनुपालनं करोति इति सुनिश्चित्य सहायतां दातुं जापानदेशः आह्वयत् अन्ते सर्वेषां पक्षानां प्रयत्नाः न्यूनातिन्यूनं नागानो-शीतकालीन-ओलम्पिक-क्रीडायाः समये इराक्-देशे सैन्य-प्रहारं कर्तुं अमेरिका-देशः अवरुद्धवान् ।
नागानो-शीतकालीन-ओलम्पिक-क्रीडायां ओलम्पिक-युद्धविरामस्य सफल-कार्यन्वयनस्य लाभः संयुक्तराष्ट्रसङ्घस्य नेतृत्वं, अन्तर्राष्ट्रीय-ओलम्पिक-समितेः सक्रिय-वकालतया, सहभागिनां देशानाम् कूटनीतिक-प्रयत्नाः, क्रीडा-कौशलस्य सार्वत्रिक-आकर्षणस्य च लाभः अभवत् यद्यपि युद्धविरामस्य संकल्पः एव अनिवार्यः नास्ति तथापि तस्मिन् शान्तिस्य अवधारणा, अन्तर्राष्ट्रीयसमुदायस्य व्यापकसमर्थनं च राज्यव्यवहारस्य प्रभावं कर्तुं पर्याप्तम् अस्ति [4] अयं प्रकरणः अन्तर्राष्ट्रीयसंकटे कूटनीतिकमार्गेण, अन्तर्राष्ट्रीयसहकार्येण च अस्थायीशान्तिं प्राप्तुं सम्भावनां दर्शयति ।
केचन विद्वांसः निष्कर्षं गतवन्तः यत् अन्तर्राष्ट्रीयसमुदायस्य ओलम्पिकयुद्धविरामस्य आह्वानेन अधिकस्थायिशान्तिः भवितुं शक्नोति, यद्यपि एतस्याः शान्तिस्य प्राप्तेः शर्ताः अद्यापि पूर्णतया अन्वेषिताः न सन्ति [५
ओलम्पिकयुद्धविरामः कथं प्राप्तुं शक्यते ?
ओलम्पिकयुद्धविरामस्य साक्षात्कारस्य पृष्ठतः कारणतन्त्रं जटिलं भवति तस्य साक्षात्कारः व्यक्तिगतभावनानां सञ्चयस्य कारणं भवितुम् अर्हति, अथवा सामूहिकबोधस्य परिवर्तनस्य, राष्ट्रियपरस्परक्रियाणां परिणामानां, अन्तर्राष्ट्रीयसमुदायस्य सामान्यसंज्ञानस्य च कारणं भवितुम् अर्हति .
(१) व्यक्तिगतभावनाः : राष्ट्रियद्वेषः प्रतिस्पर्धात्मकक्रीडाणां च कैथरिकभूमिका
युद्धस्य सह प्रायः विभिन्नजातीयसमूहानां मध्ये द्वेषः भवति, परन्तु स्पर्धाक्रीडाः राष्ट्रियभावनानां निष्कासनस्य शान्तिपूर्णं मार्गं प्रददति । क्रीडासु विजय-हार-प्रतियोगितायाः, क्रीडाप्रदर्शनस्य च माध्यमेन जातीयसमूहानां मध्ये विरोधः, तनावः च किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति ओलम्पिकक्रीडायाः समये क्षेत्रे विभिन्नदेशानां संस्कृतिनां च क्रीडकानां मध्ये आदानप्रदानं सहकार्यं च रूढिवादं भङ्गयितुं परस्परं अवगमनं च वर्धयितुं साहाय्यं करिष्यति। [6] एतादृशस्य क्रीडायाः प्रसारः जातीयद्वेषस्य न्यूनीकरणे सहायकः भवति तथा च देशस्य अन्तः द्वन्द्वस्य वर्धनार्थं भावनात्मकप्रेरणानां दुर्बलतां जनयति, तस्मात् द्वन्द्वानां शान्तिपूर्णनिराकरणस्य परिस्थितयः सृज्यन्ते
(2) सामूहिकप्रतीतिः क्रमस्य भावः युद्धस्य च क्रमविरोधी प्रकृतिः
यथा कान्ट् स्वस्य "शाश्वतशान्ति" इति ग्रन्थे उक्तवान्, मानवीयतर्कस्य परमं लक्ष्यं शान्तिपूर्णं सहजीवनं प्राप्तुं भवति, ओलम्पिकक्रीडा च अस्य "कारणस्य" मूर्तरूपम् अस्ति ओलम्पिक-युद्धविरामेन वकालतम् यत् व्यवस्था-भावना भवति, तत् प्रतिस्पर्धा-नियमानाम् कठोर-पालने, न्यायपूर्ण-स्पर्धायाः अविराम-अनुसरणं च प्रतिबिम्बितम् अस्ति, यत् युद्धस्य अराजकतायाः, विनाशकारीतायाः च तीक्ष्णविपरीतम् अस्ति ओलम्पिकस्य शान्तिपूर्णसन्दर्भे युद्धस्य अराजकत्वं अधिकं प्रकाशितम्, तस्मात् युद्धप्रति जनविरोधः वर्धितः । ओलम्पिकक्रीडायाः समये विश्वस्य सर्वेभ्यः क्रीडकाः निष्पक्षप्रतियोगितावातावरणे मानवजातेः सकारात्मकदृष्टिकोणं मैत्रीभावं च दर्शितवन्तः अस्य व्यवस्थाभावस्य प्रसारः, शान्तिभावना च युद्धस्य तर्कहीनतां अधिकं सुदृढां कृतवती राष्ट्रियस्तरस्य युद्धं वर्धयितुं शक्तिसंस्थाभिः कृताः विकल्पाः अधिकं "अतर्कसंगताः" इति लेबलं प्राप्नुयुः, अधिकसंशयानां विरोधस्य च सामना करिष्यन्ति, अतः देशस्य अन्तः युद्धस्य समर्थनं न्यूनीकरिष्यते
(3) राष्ट्रीयपरस्परक्रिया : अन्तर्राष्ट्रीयं ध्यानं अन्तर्राष्ट्रीयप्रतिष्ठा च
आधुनिकयुद्धानि प्रायः एकान्तसङ्घर्षाः न भवन्ति, अपितु बहुदेशानां मध्ये परस्परसहायतां सम्मिलिताः जटिलाः अन्तरक्रियाः भवन्ति । ओलम्पिकक्रीडा विश्वव्यापी एकः प्रमुखः क्रीडाकार्यक्रमः अस्ति । ओलम्पिक-क्रीडायाः समये जनानां ध्यानं क्रीडा-कार्यक्रमेषु केन्द्रितं भवति, देशः च ओलम्पिक-क्रीडायां अधिकानि संसाधनानि, ध्यानं च समर्पयितुं इच्छति, येन किञ्चित्पर्यन्तं भागं गृह्णन्तः पक्षेषु ध्यानं, सहायता अपि न्यूनीभवति अन्तर्राष्ट्रीयं ध्यानं समर्थनं च त्यक्तवन्तः युद्धपक्षिणः शान्तिस्य आशां कुर्वतां घरेलुजनमतस्य दबावस्य अपि सामना करिष्यन्ति, यत् ओलम्पिकयुद्धविरामस्य साकारीकरणाय यथार्थं आधारं प्रदाति। तस्मिन् एव काले यतो हि ओलम्पिकक्रीडा शान्तिमैत्रीयोः प्रतीकं भवति इति कारणतः अन्तर्राष्ट्रीयजनमतस्य शान्तिस्य आकांक्षा युद्धविरोधी प्रवृत्तिः च सहभागिदेशेषु जनदबावं जनयिष्यति। एकदा ओलम्पिकस्य समये कोऽपि युद्धं वर्धयितुं चयनं करोति तदा अन्तर्राष्ट्रीयसमुदायेन सः "उग्रवादी" इति लेबलं प्राप्स्यति, अन्तर्राष्ट्रीयसमुदायेन च व्यापकरूपेण निन्दितः भविष्यति
ओलम्पिकयुद्धविरामस्य वर्तमानकठिनताः आव्हानानि च
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडा प्रचलति तथापि युक्रेन-देशे संकटः निरन्तरं वर्तते, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाधानं च दूरम् अस्ति । स्पष्टतया संयुक्तराष्ट्रसङ्घस्य महासभायाः ओलम्पिकयुद्धविरामस्य संकल्पः युद्धस्य ज्वालाः निवारयितुं असफलः अभवत् । इदमपि द्रष्टुं शक्यते यत् ओलम्पिकयुद्धविरामस्य आह्वानं, उपक्रमाः च सम्प्रति अधिकं व्यावहारिकप्रतिरोधस्य, दुःखस्य च सामनां कुर्वन्ति। एषा कठिनता मुख्यतया अन्तर्राष्ट्रीयसङ्घर्षाणां जटिलता, अन्तर्राष्ट्रीयसमुदायस्य विखण्डनं, क्रीडाप्रतियोगितानां राजनीतिकरणं च इति त्रयः कारकाः उद्भूताः
(१) अन्तर्राष्ट्रीयसङ्घर्षाः अधिकं जटिलाः भवन्ति
अद्यत्वे अन्तर्राष्ट्रीयसङ्घर्षेषु विविधविषयाणां, द्वन्द्वपद्धतीनां च जटिला स्थितिः ओलम्पिकयुद्धविरामस्य सिद्ध्यर्थं अनुकूला नास्ति एकतः संयुक्तराष्ट्रसङ्घस्य आधारेण ओलम्पिकयुद्धविरामः राज्यस्य अभिनेतानां (अथवा राज्यस्य अभिनेतानां अनुमानं कुर्वन्तः संघर्षस्य पक्षेषु) अधिकं बाध्यकारी भवति, परन्तु अराज्य-अभिनेतृणां कृते न्यूनः बाध्यकारी भवति प्यालेस्टिनी-इजरायल-सङ्घर्षं उदाहरणरूपेण गृहीत्वा, अन्तर्राष्ट्रीय-गैर-सरकारी-सशस्त्र-सेनानां, गैर-राज्य-अभिनेतृणां च बहूनां हस्तक्षेपेण युद्धविराम-वार्तालापः, मध्यस्थता च अत्यन्तं कठिना अभवत्, येन ओलम्पिक-युद्धविरामस्य प्रभावशीलता सीमितं जातम् अपरपक्षे युद्धविरोधीसन्धिना वहितः ओलम्पिकयुद्धविरामः पारम्परिकयुद्धे अधिकं बाध्यकारी अस्ति, विविधनवीनयुद्धपद्धतिषु न्यूनबाध्यः च अस्ति संज्ञानात्मकयुद्धं, साइबरयुद्धं च इत्यादीनां नूतनानां संघर्षपद्धतीनां रूस-युक्रेन-संकटस्य, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य च व्यापकरूपेण उपयोगः कृतः अस्ति यद्यपि तेषां युद्धक्षेत्रस्य प्रक्रियायाः गम्भीरः प्रभावः अभवत् तथापि ओलम्पिक-युद्धविरामस्य प्राप्तौ कष्टानि अपि उत्पन्नानि सन्ति
(२) अन्तर्राष्ट्रीयसमुदायस्य विखण्डनम्
अन्तर्राष्ट्रीयसमाजस्य विखण्डनं अन्तर्राष्ट्रीय-अभिनेतृणां क्रमेण सहमति-हानिः भवति, येन अन्तर्राष्ट्रीय-शान्ति-सन्धिनां प्राप्तिः आध्यात्मिक-मूलं नष्टं करोति, येन ओलम्पिक-युद्धविरामेन प्रतिनिधित्वं कृत्वा अन्तर्राष्ट्रीय-सन्धिः प्राप्तुं अधिकं कठिनं भवति लिलेहैमर-शीतकालीन-ओलम्पिक-नागानो-शीतकालीन-ओलम्पिक-प्रकरणेभ्यः द्रष्टुं शक्यते यत् ओलम्पिक-युद्धविरामस्य सफलतायै अन्तर्राष्ट्रीयसमुदायस्य अनेकपक्षेभ्यः समन्वयः, प्रयत्नाः च आवश्यकाः सन्ति समितिः परिस्थितौ च प्राप्तः। परन्तु रूस-युक्रेन-प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वस्य विकासः सर्वेऽपि अन्तर्राष्ट्रीयसमुदाये सहमतिः नास्ति इति दर्शयति । यथा, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये संयुक्तराष्ट्रसङ्घस्य इजरायल-प्रतिनिधिः संयुक्तराष्ट्रसङ्घस्य महासभायां संयुक्तराष्ट्रसङ्घस्य चार्टर्-पत्रं प्रकटतया विदारितवान् एतत् कदमः न केवलं संयुक्तराष्ट्रसङ्घस्य प्रति तस्य अवमाननं दर्शयति, अपितु प्रमुखविषयेषु तेषां समाधानेषु च अन्तर्राष्ट्रीयसमुदायस्य भेदं प्रतिबिम्बयति एतत् संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयसहकार्यस्य च उपरि निर्भरस्य ओलम्पिकयुद्धविरामस्य कृते महतीं आव्हानं जनयति।
(3) क्रीडाप्रतियोगितानां राजनीतिकरणम्
क्रीडाप्रतियोगितानां राजनीतिकरणेन केचन देशाः ओलम्पिकव्यवस्थायाः बहिष्कारं कृतवन्तः, येन ओलम्पिकयुद्धविरामस्य "सार्वभौमिकशान्तिः" इति मूलसंकल्पना नष्टा अभवत्, ओलम्पिकयुद्धविरामस्य अन्तर्राष्ट्रीयप्रतिष्ठा च किञ्चित्पर्यन्तं दुर्बलतां प्राप्तवती अन्तिमेषु वर्षेषु क्रीडाराजनीतिकरणस्य प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्, विशेषतः एतत् तथ्यं प्रतिबिम्बितम् यत् अन्तिमेषु वर्षेषु रूसदेशः क्रमेण ओलम्पिकव्यवस्थायाः हाशियाः अथवा बहिष्कृतः अपि अभवत् पेरिस्-ओलम्पिक-क्रीडायां अन्तर्राष्ट्रीय-ओलम्पिक-समित्या रूसी-बेलारूसी-राष्ट्रियदलयोः स्पष्टतया अयोग्यता कृता । २०२४ तमस्य वर्षस्य प्रथमार्धे एव केचन नियमपरिवर्तनानि अभवन् : रूस-बेलारूस्-देशयोः व्यक्तिगतक्रीडकाः तटस्थरूपेण स्पर्धायां भागं ग्रहीतुं शक्नुवन्ति, परन्तु तेषां देशरूपेण प्रतियोगितायां भागं ग्रहीतुं अद्यापि अनुमतिः नास्ति एतेन नीतिसमायोजनेन रूस-बेलारूस्-देशयोः पेरिस्-ओलम्पिक-क्रीडायाः बहिष्कारः इति तथ्यं न परिवर्तते । एतेन दृष्टिकोणेन ओलम्पिकयुद्धविरामस्य प्राप्तेः कठिनता बहु वर्धिता: अन्तर्राष्ट्रीयसमुदाये अन्तर्राष्ट्रीयओलम्पिकसमित्या रूस-बेलारूस-देशयोः परिभाषा कृता यत् ते देशाः "ओलम्पिक-चार्टरस्य पालनम् न कुर्वन्ति" इति अन्तिमेषु वर्षेषु, येन तेषां सहभागिता अधिकं दुर्बलं भवति ओलम्पिक युद्धविराम।
सारांशतः, ओलम्पिकयुद्धविरामः द्वन्द्व-विवर्धन-तन्त्रं जटिल-अन्तर्राष्ट्रीय-सङ्घर्षेभ्यः, विभक्त-अन्तर्राष्ट्रीय-समाज-भ्यः, सशक्त-राजनैतिक-रङ्गैः सह क्रीडा-प्रतियोगितेभ्यः च यथार्थतया त्रिगुण-चुनौत्यस्य सामनां करोति अस्मिन् वर्षे ओलम्पिकक्रीडाः पूर्णरूपेण प्रचलन्ति, परन्तु परस्परं वैरिणः जनाः अस्थायीरूपेण युद्धं त्यक्तुं न शक्तवन्तः। इरान्देशे हनीयेहस्य हत्यायाः कारणात् दीर्घकालं यावत् विलम्बितस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य चराः योजिताः सन्ति । ओलम्पिक-युद्धविरामस्य वर्तमान-कठिनताः दृष्ट्वा इजरायल-विरुद्धं इराणस्य प्रतिकारस्य बाधकं न भविष्यति, परन्तु सम्भवतः वयं अपेक्षां कर्तुं शक्नुमः यत् इराणस्य विलम्बित-कार्यस्य औचित्यं प्रदास्यति |.
(कांग जियाफेंग, सु रुओलिन्: अन्तर्राष्ट्रीय तथा जनकार्यालयस्य विद्यालयः, शंघाई जिओ टोंग विश्वविद्यालयः)
टीका:
[1] डोंग शौयी (1947) अन्तर्राष्ट्रीय ओलम्पिक
[2] नोबेल् पुरस्कारसङ्गठनम्। (nd) । ६ अगस्त २०२४ दिनाङ्के https://www.nobelprize.org/ इत्यस्मात् प्राप्तम् ।
[3] अल्पसंख्यकजोखिमपरियोजना, बोस्नियादेशे सर्बजनानाम् कालक्रमः, २००४, ६ अगस्त २०२४ दिनाङ्के https://www.refworld.org/docid/469f386dc.html इत्यस्मात् प्राप्तम्
[4] बर्लेसन, सी. (2012). आधुनिक-दिवसस्य शान्तिरक्षणे प्राचीनः ओलम्पिकयुद्धविरामः : एकेचेइरिया-नगरस्य पुनः भ्रमणम् । समाज में खेल, 15 (6), 798-813. https://doi.org/10.1080/17430437.2012.708282
[5] उपरिष्टाद् एव
[6] लाइरास, ए (2021). मानवतासिद्धान्तस्य अभ्यासस्य च कृते ओलम्पिकता: परिवर्तनस्य शान्तिप्रजातन्त्रस्य च आह्वानम्। शांति और संघर्ष: शांति मनोविज्ञान के जर्नल, 27 (4), 658-664. https://doi.org/10.1037/pac0000498
द पेपर इत्यस्य विशेषयोगदातारः काङ्ग जियाफेङ्गः सु रुओलिन् च
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया