समाचारं

हैरिस् इत्यस्मै वाल्ज् इत्यस्मै किमर्थं रोचते ?तस्य ट्रम्पस्य "फुटबॉल"丨Hot Topics Analysis इति शिकारं कर्तुं क्षमता अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रजः निवसति।
अमेरिकी-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् इत्यनेन पेन्सिल्वेनिया-राज्यस्य गवर्नर् शापिरो इत्यस्य स्थाने ६० वर्षीयं मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्येतम् अपि स्वस्य रनिंग डिप्टी इति रूपेण चयनं कृतम्, यः पूर्वं अत्यन्तं लोकप्रियः आसीत्
हैरिस् इत्यस्मै वाल्ज् इत्यस्मै किमर्थं रोचते ?
संक्षेपेण उल्लेखं करोमि यत् रनिंग मेट् अर्थात् उपराष्ट्रपतिपदस्य उम्मीदवारस्य चयनं कुर्वन् अमेरिकीराष्ट्रपतिपदस्य उम्मीदवाराः सामान्यतया महत्त्वपूर्णौ कारकद्वयं विचारयन्ति
प्रथमं कारकं अस्ति यत् भौगोलिकदृष्ट्या मतदानं आकर्षयितुं अयं भागीदारः कियत् सहायकः अस्ति। अस्मिन् क्षणे अभ्यर्थिनः सामान्यतया अधिकगम्भीरराज्येभ्यः, विशेषतः केषाञ्चन प्रमुखस्विंग्राज्येभ्यः जनान् रनिंग मेट्रूपेण अन्वेष्टुं प्रवृत्ताः भवन्ति ।
अन्यत् कारकं यत् प्रतिनिधस्य भवतः च पूरकत्वं प्रबलं वा इति। यथा, बाइडेन् नामकः वृद्धः श्वेतवर्णीयः पुरुषः चतुर्वर्षपूर्वं तुल्यकालिकतरुणीं अल्पसंख्याकं हैरिस् इति महिलां चिनोति स्म ।
उभयत्र वाल्ज् आदर्शः अभ्यर्थी इति मन्यते, शापिरो इत्यादिभ्यः अभ्यर्थीनां अपेक्षया उत्तमः ।
एतत् त्रिपक्षेण द्रष्टुं शक्यते ।
प्रथमं, वाल्ज् मिनेसोटा-राज्यस्य गवर्नर् अस्ति, मिनेसोटा अपि स्विंग्-राज्यम् अस्ति (गतनिर्वाचने बाइडेन्, हैरिस् च अत्र तुल्यकालिकतया सहजतया विजयं प्राप्तवन्तौ, परन्तु अस्मिन् वर्षे निर्वाचनेन ज्ञायते यत् मिनेसोटा-राज्यं पूर्वमेव स्विंग्-राज्यम् अस्ति))
तथा च मिनेसोटा-नगरं विस्कॉन्सिन-मिशिगन-नगरयोः तुल्यकालिकरूपेण समीपे अस्ति । उभयराज्यं अतीव गम्भीरं स्विंग् राज्यम् अस्ति ।
अतः हैरिस्-शिबिरेण मिनेसोटा-राज्यस्य गवर्नर् वाल्ज्-इत्येतत् सम्भवतः मिनेसोटा-विस्कॉन्सिन-मिशिगन-नगरेषु अधिकमतानि आकर्षयितुं तस्य उपयोगं कर्तुं आशां कृत्वा चितम् ।
अस्मिन् क्षणे पेन्सिल्वेनिया-राज्यस्य गवर्नर् शापिरो इत्यस्मात् अपेक्षया वाल्ज् इत्यस्य स्थितिः उत्तमः अस्ति ।
द्वितीयं, पूरकत्वस्य दृष्ट्या वाल्ट्जस्य अपि स्पष्टाः लाभाः सन्ति ।
हैरिस् कैलिफोर्निया-देशस्य उदारवादी अस्ति, ट्रम्प-शिबिरस्य एकः रणनीतिः अस्ति यत् तस्याः नाम "कैलिफोर्निया-देशस्य कट्टरपंथी उदारवादी" इति । डेमोक्रेटिक-शिबिरः अधिकं चिन्तितः अस्ति यत् मध्यमार्ग-मतदातानां मध्ये हैरिस्-महोदयः न्यूनः लोकप्रियः भवेत् ।
मिनेसोटा मध्यपश्चिमस्य राज्यम् अस्ति, वाल्ज् इत्यस्य जन्म अन्यस्मिन् मध्यपश्चिमराज्ये नेब्रास्का-देशे अभवत् । बाल्ये तस्य पारिवारिकं वातावरणं औसतं आसीत् ।
वाल्ट्जस्य ग्राम्यपृष्ठभूमिः, क्षेत्रीयपृष्ठभूमिः, अनुभवः च मध्यपश्चिमे केषाञ्चन श्वेतवर्णीयपुरुषाणां कृते किञ्चित् आकर्षणं जनयति । एते च ते एव जनाः सन्ति येषां ट्रम्प-वैन्स्-योः समर्थनस्य अधिका सम्भावना आसीत् स्यात्।
यदि वाल्ज् पश्चात् अभियाने परिश्रमं करोति तर्हि मध्यपश्चिमे एतान् श्वेतवर्णीयपुरुषमतदातान् आकर्षयितुं तस्य क्षमता अस्ति। अन्येषु शब्देषु सः ट्रम्पं वैन्स् च शिकारं कर्तुं शक्नोति।
वाल्ज्, हैरिस् च नीतिस्थितौ परस्परं पूरकौ स्तः ।
वाल्ज् मध्यपश्चिमस्य अस्ति, मध्यपश्चिमराज्यस्य राज्यपालः अस्ति यत्र ग्राम्यक्षेत्रेषु मतदातारः रूढिवादीः भवन्ति ।
बन्दुकअधिकारस्य समर्थनं, इजरायलस्य हमासविरुद्धयुद्धस्य दृढसमर्थनम् इत्यादिषु केषुचित् विषयेषु वाल्ज् इत्यस्य मतं रूढिवादीनां अमेरिकनजनानाम् अभिप्रायं सङ्गतम् अस्ति
तत्सह सः महिलानां गर्भपातस्य अधिकारस्य, केषाञ्चन अल्पसंख्यकसमूहानां अधिकारस्य च समर्थनं करोति । एषा पुनः विशिष्टा उदारमतिः ।
अन्येषु शब्देषु तस्य स्थितिः अस्ति यत् विशिष्टविषयेषु तस्य विशिष्टदृष्टिकोणाः सन्ति, ये तुल्यकालिकतटस्थाः मध्यमाः च इति अपि वक्तुं शक्यन्ते ।
एतत् हैरिस् इत्यस्य अत्यन्तं पूरकम् अस्ति ।
तृतीयम्, अमेरिकीमाध्यमानां समाचारानुसारं वाल्ज् इत्यस्य व्यक्तिगतशैली तुल्यकालिकरूपेण आक्षेपार्हः अस्ति ।
यथा, हैरिस्-शिबिरम् अधुना ट्रम्प-वैन्स्-योः “विचित्रम्” इति लेबलं ददाति, अर्थात् तेषां वचनं कर्म च सर्वं विचित्रम् इति ।
"विचित्र" इति शब्दः मूलतः वाल्ज् इत्यनेन ट्रम्पस्य वर्णनार्थं प्रयुक्तः इति कथ्यते । एतेन तस्य वाचिक-आक्रामकता प्रतिबिम्बिता भवति ।
अतः केचन विश्लेषकाः मन्यन्ते यत् वाल्ज् अग्रिमे अभियाने एतादृशं आक्रामकतां उपयोक्तुं शक्नोति। अन्येषु शब्देषु सः ट्रम्प-वैन्स्-योः उपरि किमपि वचनं विना घोररूपेण आक्रमणं कर्तुं शक्नोति, किञ्चित् "मलिनं कार्यं" कर्तुं शक्नोति, यदा तु हैरिस् "लोकतन्त्रम्" "स्वतन्त्रता" इत्यादयः केचन सकारात्मकाः सन्देशाः प्रदाति एवं प्रकारेण द्वयोः जनानां श्रमविभागः अधिकः युक्तः भवति ।
अवश्यं, उपर्युक्तं विश्लेषणं हैरिस् वाल्ज् इत्यस्य चयनानन्तरं किञ्चित् पश्चात्तापः अस्ति।
वस्तुतः भविष्ये हैरिस् इत्यनेन वाल्ज् इत्यस्य चयनं किमर्थं कृतम् इति विषये अधिकाः प्रासंगिकाः सूचनाः भवितुम् अर्हन्ति;
Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन
प्रतिवेदन/प्रतिक्रिया