समाचारं

समाचारः ज्वलति!नाइजर्-देशः युक्रेन-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति इति घोषणां करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News Client इत्यस्य अनुसारं नायजरस्य सैन्यसर्वकारस्य प्रवक्ता अमादो अब्देल्रहमानः षष्ठे दिनाङ्के राष्ट्रियदूरदर्शने एकं वक्तव्यं प्रकाशितवान् यत् नायजरदेशः तत्क्षणमेव युक्रेनदेशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति इति।
अब्दुलरहमानः स्वस्य वक्तव्ये युक्रेनदेशस्य "आतङ्कवादीसङ्गठनानां" समर्थनस्य निन्दां कृतवान् तथा च संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् युक्रेनस्य "आक्रामकतायाः" विषये निर्णयं करिष्यति इति आशां प्रकटितवान्

अस्मिन् वर्षे जुलै-मासस्य ६ दिनाङ्के नाइजर-माली-बुर्किनाफासो-देशयोः सैन्यनेतृभिः नाइजर-राजधानी-नियामे-नगरे "साहेल-राज्यसङ्घस्य" सदस्यराज्यानां प्रथमं शिखरसम्मेलनं कृत्वा "साहेल-राज्यसङ्घस्य" स्थापनायाः घोषणा कृता "" ।

पूर्वं निवेदितम्
माली-देशस्य संक्रमणकालीन-सर्वकारेण चतुर्थे दिनाङ्के एकं विज्ञप्तिपत्रं जारीकृतम् यत् युक्रेन-देशेन माली-विरुद्धे "स्पष्ट-आक्रामकतायां" भागं गृहीतम् इति स्वीकृत्य माली-देशेन युक्रेन-देशेन सह कूटनीतिकसम्बन्धं तत्क्षणमेव विच्छिद्येत इति घोषितम्
विज्ञप्तौ उक्तं यत् माली-संक्रमणकालीन-सर्वकारेण युक्रेन-देशस्य सैन्यगुप्तचर-संस्थायाः प्रवक्ता युसोव-महोदयेन कृतानां "विध्वंसकारी"-टिप्पणीनां संज्ञानं गृहीतम्, सः स्वीकृतवान् यत् युक्रेन-देशः सशस्त्र-आतङ्कवादी-समूहैः आरब्धेषु आक्रमणेषु सम्मिलितः अस्ति, यस्य परिणामेण माली-सैनिकानाम् मध्ये मृत्योः, मृत्योः च अभवत् देशस्य ईशानदिशि युद्धे सम्पत्तिहानिः।
युक्रेन-अधिकारिणां कार्याणि "माली-देशस्य सार्वभौमत्वस्य उल्लङ्घनं कृतवन्तः, विदेशीयहस्तक्षेपस्य व्याप्तिम् अतिक्रान्तवन्तः, माली-विरुद्धं स्पष्टाक्रमणं च" इति विज्ञप्तौ उक्तम् मालीदेशस्य संक्रमणकालीनसर्वकारेण युक्रेनदेशेन सह कूटनीतिकसम्बन्धाः तत्क्षणमेव विच्छिन्नाः इति निर्णयः कृतः ।
मालीसशस्त्रसेना ३० जुलै दिनाङ्के अवदत् यत् २६ जुलै दिनाङ्के देशस्य ईशानदिशि "आतङ्कवादीगठबन्धनेन" सह युद्धे मालीसैनिकानाम् महती क्षतिः अभवत्।
२०१२ तमस्य वर्षस्य मार्चमासे मालीदेशे सैन्यतख्तापलटः अभवत्, ततः तुआरेग्-उग्रवादिनः उत्तरदिशि किडाल्-सहितस्य त्रयाणां प्रदेशानां राजधानीनां ग्रहणस्य अवसरं गृहीतवन्तः २०१५ तमस्य वर्षस्य मे-मासे माली-सर्वकारेण उत्तरक्षेत्रे केभ्यः सशस्त्रसमूहेभ्यः सह शान्ति-मेलन-सम्झौते हस्ताक्षरं कृतम् । परन्तु उत्तरमालीदेशे अन्तिमेषु वर्षेषु संघर्षाः निरन्तरं भवन्ति, मध्यदक्षिणप्रदेशेषु अपि सशस्त्राक्रमणानि वर्धितानि सन्ति ।

स्रोतः चीन समाचार सेवा (CNS1952) व्यापकतः: CCTV समाचार ग्राहक

प्रतिवेदन/प्रतिक्रिया