समाचारं

गोल्डमैन् सैच्स् : सोमवासरे अमेरिकी-स्टॉर्-मध्ये पतनं भवति इति कारणेन हेज-फण्ड्-संस्थाः आक्रामकरूपेण डुबकी-क्रयणं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डमैन् सैच्स् इत्यस्य नवीनतमदलाली-आँकडानां अनुसारं वैश्विक-शेयर-बजारेषु सोमवासरे धनस्य मध्यम-शुद्ध-क्रयणं प्राप्तम् यतः वैश्विक-बाजारेषु "ब्लैक-सोमवासरः" इति अनुभवः अभवत्, यत्र दीर्घकालं यावत् क्रयणं लघुविक्रयणं अतिक्रान्तवान्

क्षेत्रीयदृष्टिकोणात् अमेरिकी-समूहानां क्षयः यदा अभवत् तदा हेज-फण्ड्-संस्थाः डुबकी-रूपेण क्रीतवन्तःउत्तर अमेरिका वैश्विकरूपेण एकमात्रः क्षेत्रः आसीत् यः शुद्धक्रयणं पञ्जीकृतवान्, अन्ये सर्वे प्रदेशाः शुद्धविक्रयणं कृतवन्तः, यद्यपि नाममात्रेण अपि तुल्यकालिकरूपेण मामूलीरूपेण

अमेरिकी-शेयर-बाजारे क्रयणं व्यक्तिगत-स्टॉक-तः अभवत्, यत्र हेज-फण्ड्-द्वारा व्यक्तिगत-शेयर-शुद्ध-क्रयणं प्रायः पञ्च-मासेषु बृहत्तमं दिवसं चिह्नितवान्, मुख्यतया दीर्घ-क्रयणेन चालितम्, शॉर्ट्स्-तः लघु-प्रवाहैः सह


उद्योगानां दृष्ट्या २.अमेरिकी-शेयर-बाजारे ११ उद्योगेषु ८ उद्योगेषु शुद्धक्रयणं प्राप्तम्, यस्य नेतृत्वं सूचनाप्रौद्योगिकी + रक्षात्मक-स्टॉक-इत्यनेन कृतम्, रक्षात्मकेषु स्टॉकेषु स्वास्थ्यसेवा, मुख्यानि, उपयोगितानि च इत्यादीनि क्षेत्राणि समाविष्टानि आसन्, यदा उपभोक्तृप्रधानाः, अचलसम्पत्, वित्तीयः च शुद्धविक्रेतारः आसन् ।

सूचनाप्रौद्योगिक्याः स्टॉक्स् जूनमासस्य मध्यभागात् परं बृहत्तमं एकदिवसीयं शुद्धक्रयणं दृष्टवन्तः, यत् दीर्घक्रयणस्य लघुकवरिंग् इत्यस्य च संयोजनेन चालितम् आसीत् । प्रायः सर्वेषु प्रौद्योगिकी उपक्षेत्रेषु सोमवासरे शुद्धक्रयणं दृष्टम्, अर्धचालकानाम् अर्धचालकसाधनानाञ्च सॉफ्टवेयरस्य च सर्वाधिकं क्रयणं दृष्टम्। परन्तु प्रौद्योगिकीहार्डवेयरस्य प्रौद्योगिकी उपक्षेत्रे शुद्धक्रयणं न प्राप्तम् ।

सोमवासरे सूचनाप्रौद्योगिकी-समूहस्य भारी हेज-फण्ड्-क्रयणस्य अभावेऽपि अमेरिकी-सूचना-प्रौद्योगिकी-क्षेत्रस्य वर्तमान-दीर्घ/लघु-अनुपातः अद्यापि १.८१ इति अस्ति, यत् १-वर्षस्य ५-वर्षस्य च न्यूनतम-स्तरस्य समीपे अस्ति , यत् सूचयति यत् एतयोः कालखण्डयोः अभिलेखितानां सर्वेषां मूल्यानां ९७% अधः,अतः औसतं ग्रहीतुं अधिकं क्रयणस्य आवश्यकता वर्तते।

गोल्डमैन् सैक्सस्य दलालीग्राहकानाम् स्थितिं दृष्ट्वा सूचनाप्रौद्योगिकीक्षेत्रे तेषां स्थानानि एस एण्ड पी ५०० इत्यस्मात् १२.६% न्यूनानि सन्ति, यत् अद्यापि १० वर्षाणाम् अधिकेषु लघुतमस्थानेषु अन्यतमम् अस्ति

अमेरिकीदेशात् परं अन्येषु प्रदेशेषु हेजफण्ड्-संस्थायाः एतत् अनुग्रहं न अनुभूतम् ।सोमवासरे पतने अपि जापानीयानां स्टॉक्स् अद्यापि किञ्चित् शुद्धविक्रयणं भवति स्म, निक्केई १२% न्यूनता अभवत् ।, पूंजीप्रवाहाः क्रमबद्धाः आसन्, दीर्घक्रयणापेक्षया किञ्चित् अधिकं लघुविक्रयणं भवति स्म, तथा च स्थूल-उत्पादानाम् शुद्धविक्रयः व्यक्तिगत-समूहानां शुद्धक्रयणेन बहुधा प्रतिपूर्तिः भवति स्म

गोल्डमैन् सैच्स् इत्यनेन कालमेव प्रकाशितानि आँकडानि दर्शयन्ति यत् गतशुक्रवासरपर्यन्तं हेजफण्ड्-संस्थाः अष्टसप्ताहान् यावत् अमेरिकी-स्टॉकस्य शुद्धविक्रेतारः आसन्, तथा च सूचकाङ्कानां ईटीएफ-इत्यस्य च शुद्धविक्रयः अल्पविक्रयणेन चालितः आसीत्

वित्तीयब्लॉग् जीरोहेज इत्यनेन उल्लेखितम् यत् हेज फण्ड् इत्यस्य हाले एव प्रदर्शनसूचकाः दृष्ट्वा केचन वस्तूनि ज्ञातव्यानि सन्ति यद्यपि मौलिकनिधिषु गतसप्ताहे महती आघातः अभवत्, येन मार्चमासे तेषां प्रदर्शनं स्तरं प्रति प्रत्यागतम्, व्यवस्थितनिधिः तथापि मूलतः एतत् एव आसीत् दुर्घटनायाः कारणेन बहु प्रभावितः न भवति। तदतिरिक्तं हेजफण्ड्-संस्थाः स्वस्य एक्सपोजरं न्यूनीकृतवन्तः, यथा कतिपयदिनानां विपण्य-अशान्ति-अनन्तरं अपेक्षितम् ।

गोल्डमैन् सैक्सस्य नवीनतमदत्तांशतः न्याय्यं चेत्, हेजफण्ड्-संस्थाः तेषां मौलिककारकाणां विषये अत्यधिकं चिन्तिताः न दृश्यन्ते येन हाले मार्केट्-मन्दी अभवत्, यत् वालस्ट्रीट्-निवेशबैङ्कानां चेतावनीभिः सह असङ्गतम् अस्ति यथा, बैंक् आफ् अमेरिका इत्यनेन अनुशंसितं यत् यदा फेडरल् रिजर्व् प्रथमवारं व्याजदरेषु कटौतीं करोति तदा निवेशकाः निर्णायकरूपेण स्वस्य धारणानां विक्रयं कुर्वन्तु, यतः तेषां विश्वासः आसीत् यत् व्याजदरे कटौतीयाः विपण्यस्य अपेक्षाः अत्यन्तं आशावादीः सन्ति, तथा च फेडरल् रिजर्व् इत्यनेन प्रथमदरेण कटौतिः अस्य कारणं भविष्यति इति a "कठिनतरं अवरोहणम्।" जेपी मॉर्गनः निवेशकान् डिप् न क्रेतुं चेतवति स्म, जडतायाः विरुद्धं युद्धं कर्तुं अविवेकी इति।

मंगलवासरे अमेरिकी-समूहेषु सत्रस्य कालखण्डे एस एण्ड पी ५०० सूचकाङ्केषु २% अधिकं वृद्धिः अभवत्, तथा च प्रौद्योगिकी, अचलसम्पत्, वित्तीय, औद्योगिक, दूरसञ्चारक्षेत्रेषु २% अधिकं वृद्धिः अभवत्