समाचारं

प्राथमिकविपण्यं विचित्रं भवितुं आरब्धम् अस्ति वा ? वर्तमान स्थिति प्रमुख PE/VC...

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्राथमिकविपण्ये यदा अहं परियोजनां दृष्टवान् तदा उद्योगे जनाः वाक्हीनाः आसन्। निवेशकानां कृते उत्तमपरियोजनानां विषये द्विवारं चिन्तनीयं भवति, न केवलं द्रष्टुं यत् भवतः समीपे मूलप्रौद्योगिकी अस्ति वा इति स्वस्थः मार्गः ।

सौभाग्येन अधुना कश्चन Xiao इत्यस्य पुस्तके सर्वविधविचित्रप्रकल्पान् स्थापयितुं आरब्धवान्। स्क्रीनशॉट्-अनुसारं एकः कम्पनी प्रकाश-गति-उड्डयन-तश्तरी-अन्तर्तारक-विकासयोः विषये केन्द्रीभूता अस्ति, यत् ऊर्जा-स्वतन्त्रतां प्राप्तुं, रोगानाम् शीघ्रं चिकित्सां कर्तुं, रोगग्रस्त-भागानाम् अपसारणं कर्तुं, सूचनानां संग्रहणं प्रसारयितुं च असीमितं संपीडितं स्थानं द्रष्टुं शक्नोति

स्क्रीनशॉट् दर्शयति यत् एषा अलौकिकप्रौद्योगिकी अन्तरतारकीययानस्य, वैश्विकसार्वजनिकक्रीडाजालस्य, उड्डयनतश्तरीगतिविज्ञानसमीकरणानां, अन्तरिक्षप्रतिकर्षणक्षेत्रस्य च समर्थनं करोति

अत्यन्तं आश्चर्यजनकं वस्तु अस्ति यत् परियोजनायाः सैद्धान्तिकः आधारः सम्पन्नः अस्ति, तान्त्रिकचित्रणं सम्पन्नम् अस्ति, यन्त्रसामग्रीणां परवाहं न कृत्वा, वित्तपोषणं १० कोटिः अस्ति, ५% इक्विटी स्थानान्तरिता अस्ति, अपि च एकः दूरभाषसङ्ख्या अपि संलग्नः अस्ति


किं एतेन निवेशकाः मूर्खाः इव दृश्यन्ते? स्क्रीनशॉट् मध्ये कश्चन उत्तरितवान् यत् - विपण्यम् एतावत् दुष्टम् अस्ति, कृपया उद्योगस्य प्रतिबिम्बं मा कलङ्कयन्तु, अन्यथा अन्ये अस्माकं उद्योगं मूर्खं मन्यन्ते ।

उद्योगे केचन जनाः अवदन् यत् एतादृशाः उन्मत्तप्रकल्पाः प्रचण्डाः सन्ति, येन वास्तवतः विपण्यं बाधितं भवति, सर्वेषां विश्वासः क्षीणः भवति, संकटसमये च पतनम् इव अनुभूयते।

न वक्तव्यं यत् उपर्युक्ता विदेशीयप्रौद्योगिकीवित्तपोषणपरियोजना अतिशयोक्तिः नास्ति कतिपयवर्षेभ्यः पूर्वं कश्चन पूर्वमेव अन्तरिक्ष-समय-सुरङ्गस्य अध्ययनं कुर्वन् आसीत्, तस्य मूल्याङ्कनं ५.४ खरबं च आसीत्अधुना १० कोटिरूप्यकाणां वित्तपोषणं अतीव सावधानम् अस्ति ।


अनन्ताः बकवासाः परियोजनाः सन्ति, यस्य केवलं अर्थः अस्ति यत् विपण्यां धनस्य अभावः अस्ति तथा च लीकं कटयितुं कठिनं भवति तदा अहं मृषा करिष्यामि निम्नस्तरीयाः असत्यं कल्पनेन सह मृषा वदामः गृहस्वामी परिवारः ?

आवाम्, वर्तमानस्य प्राथमिकबाजारस्य संक्षिप्तं अवलोकनं कुर्मः ली रणेन पूर्वं उक्तं यत् प्राथमिकबाजारः प्रायः मृतः अस्ति, भवेत् सोर्स कोड कैपिटलः कर्मचारिणः परिच्छेदं करोति वा टुडे कैपिटलः प्रथमस्तरीयं दलं परित्यजति, भवेत् IPO प्रति-दलम्। चक्रीयसमायोजननिर्गमनस्य कठिनताः अथवा निवेशकाः कार्यवाही कुर्वन्ति लेनदेनस्य संख्यायां गम्भीरः संकोचनः प्राथमिकविपण्यस्य दुःखदस्थितिं दर्शयति।

अद्यतने, Jinshi Zatan एकं उद्योगस्य अन्तःस्थं @Lujiazui Boy वर्तमान PE/VC स्थितिविषये आँकडानि कृत्वा दृष्टवान् 1) Sequoia in the head is still looking at projects for example, Xiaohongshu revedly financing अत्र सेकोइया, हिल्हाउस्, बोयु कैपिटल इत्यादीनि शीर्षस्थाः पीई/वीसी-कम्पनयः सन्ति;


२) निवेशसमुदाये Matrix Partners China इत्यस्मिन् निवेशः प्रायः नास्ति, परन्तु Matrix Partners China इत्यस्य spin-off इत्यस्य विषये वार्ता अन्तर्जालस्य जलप्लावनं कृतवती अस्ति। मैट्रिक्स पार्टनर्स् चाइना इत्यस्य शीर्षनिवेशिका झाङ्ग यिंग् इत्यनेन अद्यैव बहुधा उक्तं यत् प्राथमिकनिवेशकाः निवेशात् कथं निष्कासनं कर्तुं शक्नुवन्ति इति सा निवेशकानां लाभांशं दत्त्वा निष्कासनं कर्तुं अस्वीकारं करोति, परन्तु लाभांशद्वारा शीघ्रं प्रतिफलं प्राप्तुं कर्मचारिणां समर्थनं करोति।


३) सोर्स कोड कैपिटलस्य काओ यी दृश्यात् निवृत्तः अस्ति, हुआङ्ग युङ्गङ्गः च कार्यभारं स्वीकृतवान् परन्तु धनसङ्ग्रहस्य सशक्तक्षमतायाः अभावः अस्ति । सोर्स कोड कैपिटल इत्यत्र परिच्छेदस्य वार्ता अधुना प्रचलति। कल्पनीयं यत् स्रोतसंहिता पूंजी निवेशे व्यस्तः नास्ति, अपितु नकदप्रवाहं निष्कासयितुं व्यस्तः अस्ति।

४) सीएमसी १ अरबं संग्रहणार्थं अनहुई-परिपथस्य उपरि अवलम्बते, परन्तु नूतना ऊर्जा-परिपथः अनेकेषु परियोजनासु निवेशं कर्तुं न शक्नोति । सीएमसी मूलतः अमेरिकी-डॉलर-कोषः आसीत्, पूर्व-उपभोगात् कठिन-प्रौद्योगिक्याः कृते २०२३ तमे वर्षे आरएमबी-निधिरूपेण परिणतुं आरब्धवान् ।

५) अहं न जानामि यत् Wuyuan Capital, IDG Capital च किं कुर्वन्ति। जनवरीमासे वुयुआन् कैपिटल इत्यनेन सिन्चेन् न्यू मटेरियल्स् इत्यस्मिन् निवेशः कृतः, यस्याः उपयोगः मुख्यतया लिथियम बैटरी इत्यस्य उत्पादनार्थं भवति, तदतिरिक्तं एक्सपेङ्ग फ्लायिंग् इत्यस्य हाले वित्तपोषणे कार, ​​तत्र वुयुआन् राजधानी, तथैव सेकोइया, हिल्हाउस्, युन्फेङ्ग् इत्यादयः सन्ति ।

आईडीजी इत्यस्य विषये तु २०२३ तमे वर्षे अपि गहनतया निवेशं करिष्यति, २०२४ तमे वर्षे च प्रासंगिकनिवेशसूचनाः प्राप्तुं कठिनं भविष्यति । परन्तु नेटिजन्स् इत्यस्य आँकडानुसारं निवेशप्रकल्पाः बहवः सन्ति इति भाति, परन्तु ते ब्लॉकचेन् इत्यत्र केन्द्रीकृताः सन्ति ।

जनवरीमासे IDG तथा Sequoia Capital इत्यनेन Shumeiwuwu इति सीमापार-ई-वाणिज्य-कम्पनीयां निवेशः कृतः यस्य स्थापना Douyin इत्यस्य संस्थापकदलस्य सदस्येन Ren Lifeng इत्यनेन कृता । तदतिरिक्तं आईडीजी कैपिटलस्य अन्तर्जालप्रौद्योगिकीनिवेशवित्तपोषणमञ्चेन चीनीयविपण्ये आधिकारिकप्रवेशस्य घोषणा कृता, यत् पूंजीवृत्तस्य प्रबलं ध्यानं आकर्षितवान्


6) Hony Capital महान् अस्ति अधुना केवलं विशेषपरियोजनानि एव करोति तथा च तलरेखासमझौतेन प्रतिफलस्य दरः अत्यधिकः भवेत्। अहं न जानामि यत् आत्मविश्वासः कुतः आगच्छति।

७) बोयु कैपिटलस्य विषये नेटिजनाः बौद्धशैल्याः निवेशः इति वदन्ति यत् प्रारम्भिकपदे वानवुं पारं कृत्वा पश्चात्पदे हिल्हाउस् इत्यस्य अनुसरणं कृतवान्, अद्यापि द्वितीयस्तरस्य फसितम् आसीत् सर्वाधिकं प्रसिद्धं सम्भवतः जिन्के सर्विसेज इति द्वितीयः बृहत्तमः भागधारकः अस्ति, यस्य भागः HK$26 अस्ति, अद्यत्वे सः HK$7.69 अस्ति, यत् वर्षत्रयेषु 70% हानिः अस्ति ।


8) Hopu Capital, Shenzhen Venture Capital, Qiming Venture Capital, CICC Capital, CPE Yuanfeng Fund इत्यादयः अपि सन्ति सट्टेबाजीं, मुकदमानां च अतिरिक्तं ते किं व्यस्ताः सन्ति इति अहं न जानामि।