समाचारं

Beixin Ruifeng पुनः कर्मचारिणः परिच्छेदं करिष्यति इति चर्चा अस्ति, ये कर्मचारिणः राजीनामा न दत्तवन्तः तेषां प्रत्यक्षतया OA...

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेक्सिन् रुइफेङ्गः एकस्य पश्चात् अन्यस्य धनस्य हानिम् अनुभवति स्म, तत् कर्मचारिभिः प्रकाशितम् यत् तत्र संचारः नास्ति, वेतनं बकाया अस्ति, तस्मिन् समये बेक्सिन् रुइफेङ्गः अफवाः खण्डितवान् तथा च उक्तवान् यत् कम्पनी वेतनतिथिं समायोजितवती, पूर्ववेतनात् आरभ्य आगामिमासे प्रतिमासं च वेतनं दीयते।

ततः जुलैमासस्य आरम्भे नियमितीकरणमूल्यांकनप्रक्रियायाः विषयेषु बेक्सिन् रुइफेङ्ग् कोषः पुनः श्रमविवादेषु पतितः । न केवलं परिवीक्षाकाले नियमितीकरणस्य मूल्याङ्कनसूचकाः परिवर्तिताः, अपितु ये कर्मचारिणः सार्धवर्षं यावत् नियोजिताः सन्ति, तेभ्यः अपि नियमितीकरणमूल्यांकन-ईमेल-पत्राणि प्रेषितानि सन्ति, किं एतत् वेष-वस्त्र-परिच्छेदः अस्ति?


तस्मिन् समये जिनशी इत्यनेन उक्तं यत् सार्धवर्षं यावत् कार्यं कृत्वा तस्य मूल्याङ्कनं कर्तव्यम् आसीत्, ततः परं सः परिवीक्षानुबन्धे हस्ताक्षरं न कृतवान्, तथा च मूल्याङ्कनमानकाः पूर्णतया परिवर्तिताः आसन् एतत् सम्यक् वेषधारी परिच्छेदः आसीत् !

अद्य बेक्सिन् रुइफेङ्ग् इत्यनेन अन्यः नूतनः खरबूजः घोषितः, अस्मिन् समये च वास्तविकः प्रत्यक्षः परिच्छेदः अस्ति । Beixin Ruifeng कर्मचारिणां मते, यतः ते कम्पनीद्वारा अकारणं समाप्तुं न अस्वीकृतवन्तः, तस्मात् कम्पनी तान् OA, DingTalk, WeChat इत्यादिभ्यः कार्यसमूहेभ्यः बहिः कृतवान्, तेषां विच्छेदसन्धिषु प्रक्रियां न कृत्वा, तेषां पृष्ठवेतनं न दत्त्वा।

तदतिरिक्तं बहवः बेक्सिन् रुइफेङ्ग-कर्मचारिणः प्रक्रियाणां माध्यमेन सामान्यतया राजीनामा दातुं चयनं कृतवन्तः । कर्मचारिणः मते बेक्सिन् रुइफेङ्गः निकटभविष्यत्काले परिच्छेदस्य एकं दौरं आरभ्यत इति अभिप्रायः अस्ति, द्वितीयपरिच्छेदस्य च द्विगुणाङ्काः भविष्यन्ति इति अपेक्षा अस्ति। मुख्यः विषयः अस्ति यत् बेक्सिन् रुइफेङ्ग् इत्यत्र सम्प्रति केवलं ८१ जनाः एव सन्ति ।

जिन्शी इत्यनेन पूर्वं बहुवारं ज्ञापितं यत् बेक्सिन् रुइफेङ्गः एकः लघुः निजी इक्विटी ट्रस्ट् कम्पनी अस्ति यस्य कुलपरिमाणं केवलं ३.७ अरबं भवति तथा च विगतत्रिषु वर्षेषु १३% हानिः अस्ति आश्चर्यं यत् कथं तस्य एतादृशी महती हानिः अभवत्?


पूर्वं जिन्शी लिखितवान् यत् बेक्सिन् रुइफेङ्गस्य केवलं ९ निधिप्रबन्धकाः सन्ति, कुलम् ८ इक्विटीनिधिः च अस्ति


बेक्सिन् रुइफेङ्गस्य कुल इक्विटी ३३५ मिलियनं भवति, यस्य कोषप्रबन्धकः पाङ्ग वेन्जी विगतवर्षे ३८% हानिः अभवत्, विगतत्रिषु वर्षेषु ५४% हानिः अभवत्

बेक्सिन् रुइफेङ्ग औद्योगिक उन्नयनस्य वार्षिकहानिः, यस्य सः प्रबन्धनं कृतवान्, २६.५४% आसीत्, येन अधिकांशः नागरिकाः मोचनं कर्तुं चयनं कृतवन्तः


अस्य सार्वजनिकप्रस्तावस्य दुर्बलप्रबन्धनस्य पृष्ठतः : प्रथमं, एषः सीमितधनसङ्ग्रहक्षमतायुक्तः लघुकोषः अस्ति तथा च निवेशकानां कृते मान्यतां प्राप्तुं कठिनम् अस्ति महतीं हानिम् अभवत्, येन निवेशकाः क्रमेण विपण्यं त्यक्तवन्तः ।

उदाहरणरूपेण बेक्सिन् रुइफेङ्ग् औद्योगिक उन्नयनं गृह्यताम् । परन्तु क्रूरवास्तविकता एषा यत् सर्वाणि संस्थानि पलायितानि, केवलं खुदरानिवेशकाः एव वायुना रोदितवन्तः एव।


तृतीयम्, कम्पनीयाः वास्तविकनियन्त्रकस्य इक्विटीसंरचना अस्थिरः भवति । यथा उपरि उक्तं, कम्पनीयाः वास्तविकः नियन्त्रकः बीजिंग ट्रस्ट् अस्ति, यस्य सम्प्रति ५१% भागाः सन्ति, परन्तु क्रमेण भागधारकैः स्थानान्तरिताः १) नवम्बर २०२३ तमे वर्षे बीजिंग ट्रस्टस्य एकमात्रः विदेशीयः भागधारकः वेइयी इन्वेस्टमेण्ट् बीजिंग ट्रस्टस्य इक्विटीयाः ११.४८% भागं चीन चेङ्गक्सिन् समूहाय स्थानान्तरयितुं योजनां करोति, यस्य स्थानान्तरणमूल्यं प्रायः १२१ मिलियन अमेरिकीडॉलर् अस्ति

2) द्वितीयः बृहत्तमः भागधारकः एयरोस्पेस् विज्ञानं प्रौद्योगिकी वित्तं च स्वस्य सर्वान् शेयरान् स्थानान्तरयितुं योजनां करोति (15.32% भागधारकता परियोजनायाः सूचना बीजिंग इक्विटी एक्सचेंज इत्यत्र सूचीबद्धा अस्ति तथा च प्रचारिता अस्ति सूचनाप्रकटीकरणस्य अवधिः मे 6 तः भविष्यति , २०२४ तः २०२४ पर्यन्तं २६ जुलै दिनाङ्के समाप्तः ।


युक्सियाओ रेयर अर्थ् इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं २०२३ तमे वर्षे बीजिंग ट्रस्ट् इत्यस्य राजस्वं ६०१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८.७०% वृद्धिः अभवत्, परन्तु तस्य शुद्धहानिः ४२.३२ मिलियन युआन् अभवत् अन्तरफलके उद्धृतानि आँकडानि दर्शयन्ति यत् विगतदशवर्षेषु २०२३ वर्षं बीजिंग ट्रस्ट् इत्यस्य प्रथमं शुद्धहानिः भविष्यति २०२२ तमे वर्षे एतस्मिन् एव अवधिमध्ये कम्पनीयाः शुद्धलाभः २०२१ तः १.२२८३ मिलियन युआन् यावत् न्यूनीकृतः अस्ति


चतुर्थं, एतत् केवलं लघुराज्यस्वामित्वयुक्तं सार्वजनिकनिधिं न भवति अद्यत्वे शीतबाजारस्य परिस्थितेः कारणात्, आयोगस्य न्यूनीकरणस्य, वेतनप्रतिबन्धस्य च कारणेन अनेके बृहत् सार्वजनिकनिधिः अपि वेतनं कटयन्ति, कर्मचारिणः च परिच्छेदं कुर्वन्ति market इत्यनेन वार्ता भग्नवती यत् एकः विशालः सार्वजनिककोषः स्वस्य २०% अधिकान् कर्मचारिणः परिच्छेदं कृतवान् अस्ति। परिच्छेदस्य अतिरिक्तं विविधाः व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः लाभः च भवति । भविष्ये सार्वजनिकप्रस्ताववृत्तं अधिकाधिकं जनसङ्ख्यायुक्तं भवितुम् अर्हति, केचन लघु-लघु-सार्वजनिक-प्रस्तावः स्वच्छं कर्तुं बाध्यं भविष्यति ।