समाचारं

सोमवासरे मन्दतायाः अनन्तरं जापानीयानां शेयर्स् एशियायाः विपण्यस्य पुनरुत्थानस्य नेतृत्वं कुर्वन्ति, जापान-अमेरिका-पतनस्य सिद्धान्तः एकस्मिन् दिने दिवालिया भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीसारांशः : १.

मंगलवासरे निक्केई २२५ सूचकाङ्कः १०% अधिकं उच्छ्रितः अभवत्, येन वैश्विकशेयरबजारेषु पुनः उदयः अभवत् । जापानदेशेन गृहेषु आयव्ययदत्तांशः प्रकाशितः, शेयरबजारः च मंगलवासरे प्रबलतया पुनः उत्थापितः अस्ति, तस्मात् विशेषज्ञाः सहमताः यत् यूरोपे अमेरिकादेशे च आर्थिकमन्दी नास्ति, जापानदेशः अमेरिका च एकस्मिन् दिने दिवालियाः भविष्यन्ति इति। व्याजदरवृद्धिचक्रस्य समये अपि न न्यूनीभूता जापानी-अमेरिका-अर्थव्यवस्थाः व्याजदरकटनस्य सकारात्मकप्रोत्साहनस्य सामनां कुर्वन्ति, न्यूनतायाः सम्भावना अपि न्यूना

1. मंगलवासरे निक्केई 225 सूचकाङ्कः 10% अधिकं वर्धितः, येन वैश्विक-शेयर-बजारः पुनः उत्थापितः।



अमेरिकी-नौकरी-बाजारस्य अपेक्षितापेक्षया दुर्बल-आँकडानां कारणेन मन्दतायाः आशङ्का उत्पन्ना इति कारणेन सोमवासरे ऐतिहासिक-पराजयस्य अनन्तरं जापानस्य निक्केई २२५ सूचकाङ्कस्य नेतृत्वे मंगलवासरे वैश्विक-शेषेषु पुनः उछालः अभवत्



जापानस्य निक्केई २२५ इति मूल्यं मंगलवासरे १०% अधिकं वर्धमानं ३४,२६० अंकं यावत् अभवत्, टोक्यो-स्टॉक-एक्सचेंज-सूचकाङ्कः (TOPIX) ८.२% अधिकः अभवत् ।

१९८७ तमे वर्षे "ब्लैक् मंडे" इति दुर्घटनायाः अनन्तरं एकदिवसीयविक्रयणस्य दुर्गतेः अनन्तरं बेन्चमार्कसूचकाङ्कस्य १२.४% न्यूनतायाः एकदिनस्य अनन्तरं निक्केइ इत्यस्य पुनः उत्थानम् अभवत्

जापानस्य बैंकेन ३० जुलै दिनाङ्के व्याजदराणि २००८ तमे वर्षात् सर्वोच्चस्तरं यावत् वर्धितानि, येन येन मूल्यस्य मूल्यं सप्तमासानां उच्चतमं स्तरं यावत् वर्धितम्, स्टॉक्स् इत्यस्य उपरि भारः च अभवत्

भारीभारयुक्ताः जापानीव्यापारकम्पनयः ६% अधिकं पुनः उत्थापिताः, यत्र मित्सुई एण्ड् कम्पनी ९% अधिकं वर्धिता । सॉफ्टबैङ्क् ग्रुप् कॉर्प इत्यस्य वृद्धिः ८% अधिका अभवत् ।

अन्येषु वर्धमानक्षेत्रेषु जापानी-वाहननिर्मातारः अर्धचालक-आपूर्तिकर्तारः च आसन् यथा होण्डा, रेनेसास् इलेक्ट्रॉनिक्स् च, येषु क्रमशः १३%, १७% च अधिकं वृद्धिः अभवत्

सोमवासरे १.५% उच्छ्रितस्य अनन्तरं मंगलवासरे येन डॉलरस्य विरुद्धं ०.८% न्यूनता अभवत्, ततः १४५.३७ इति मूल्ये व्यापारः अभवत् ।



दक्षिणकोरियादेशस्य कोस्पी सूचकाङ्कः सोमवासरे ८.८ अंकैः तीव्ररूपेण न्यूनः अभवत्, मंगलवासरे उद्घाटनसमये तस्य अन्तरं जातम्, २,५२२.१५ अंकैः व्यापारं समाप्तं कृत्वा ३.३% अधिकं वर्धितम्। लघु-कैप-समूहः कोस्डाक् ५% अधिकं वर्धितः । दक्षिणकोरियादेशस्य विपण्यं सोमवासरे ८% पतित्वा अस्थायीरूपेण स्थगितम् अभवत्, येन सर्किट् ब्रेकर-तन्त्रस्य आरम्भः अभवत् ।

दक्षिणकोरियादेशस्य हेवीवेट् सैमसंग इलेक्ट्रॉनिक्स इत्यस्य २.१% वृद्धिः अभवत्, चिप् निर्माता एसके हाइनिक्स इत्यस्य ४.५% वृद्धिः अभवत् ।

मुख्यभूमिचीनस्य CSI 300 सूचकाङ्कः शुक्रवासरे 1% पतित्वा सोमवासरे 1.2% न्यूनः अभवत्, परन्तु मंगलवासरे अपरिवर्तितः। हाङ्गकाङ्गस्य हाङ्ग सेङ्ग् सूचकाङ्कः मंगलवासरे ०.९% वर्धितः।

चीनस्य ताइवानस्य भारितसूचकाङ्कः सोमवासरे ८.४% न्यूनः अभवत्, मंगलवासरे च ३.४% अधिकः अभवत् , तथा च तस्य हानिः प्रायः ९०% पुनः प्राप्तवती ।

अमेरिकीबाजारे अपि मंगलवासरे पुनर्प्राप्तेः संकेताः अभवन् ।



VIX भयसूचकाङ्कः, यः प्रायः मार्केटस्य भयसूचकः इति उच्यते, सः मंगलवासरे रात्रौ २५.१९ बिन्दुषु आसीत्, मंगलवासरात् ३४.७% न्यूनः । .

शुक्रवासरे प्रकाशितः अमेरिकी-नौकरी-प्रतिवेदनः अपेक्षितापेक्षया न्यूनः आसीत्, येन आर्थिकमन्दतायाः विषये चिन्ता उत्पन्ना। अस्याः भंगुरस्य अपेक्षायाः अन्तर्गतं जापानी येन् "कैरी ट्रेड्" इत्यस्य परिसमापनं सुपरइम्पोज्ड् भवति । सोमवासरे वालस्ट्रीट् इत्यादिषु वैश्विकशेयरबजारेषु विशालविक्रयणं जातम्।

अमेरिकादेशे सोमवासरे बेन्चमार्क एस एण्ड पी ५०० सूचकाङ्कः, ३० कम्पनीनां डाउ जोन्स औद्योगिकसरासरी च क्रमशः ३%, २.६% च न्यूनाः अभवन्, यत् २०२२ तमस्य वर्षस्य सितम्बरमासात् परं तेषां एकदिवसीयस्य बृहत्तमं हानिः अभवत् टेक्-भारयुक्तं नास्डैक् सोमवासरे डुबनेन अधिकं आहतः अभवत्, यत्र ३.४% न्यूनता अभवत् ।

2. जापानदेशेन गृहेषु आयव्ययस्य आँकडानि प्रकाशितानि, शेयरबजारः च मंगलवासरे प्रबलतया पुनः उत्थापयति, तस्मात् विशेषज्ञाः सर्वसम्मत्या मन्यन्ते यत् यूरोपे अमेरिकादेशे च आर्थिकमन्दी नास्ति, जापानदेशः अमेरिका च एकस्मिन् दिने दिवालियाः भविष्यन्ति।



मंगलवासरे जापानदेशस्य सांख्यिकीब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य जापानीयानां गृहव्ययस्य आँकडानि प्रकाशितानि । तथ्याङ्कानि दर्शयन्ति यत् महङ्गानि कटयित्वा जापानस्य मासिकसरासरीमासिकव्ययः वर्षे वर्षे अपेक्षितापेक्षया अधिकं न्यूनीभूतः, यत्र वास्तविकरूपेण १.४% न्यूनता अभवत् पूर्ववर्षस्य तुलने प्रतिगृहस्य मासिकस्य औसत-आयस्य वास्तविकरूपेण ३.१% वृद्धिः अभवत् । जूनमासे जापानस्य भाकपायां वर्षे वर्षे २.८% वृद्धिः अभवत्

जापानस्य श्रमबलस्य वास्तविकवेतनं जूनमासे वर्षे वर्षे १.१% वर्धितम्, २६ मासेषु प्रथमवारं वेतनवृद्धिः । प्रबलवेतनवृद्ध्या जापानस्य बैंकाय मौद्रिकनीतिं कठिनं कर्तुं अधिकं स्थानं प्राप्यते ।

टोक्योनगरस्य एस्ट्रिस् एडवाइजरी इत्यस्य रणनीतिप्रमुखः नील न्यूमैन् निक्केइ इत्यस्मै अवदत् यत् जापानस्य शेयरबजारस्य पुनरुत्थानम् "बाजारस्य दुर्घटनायाः अनन्तरं विशिष्टं प्रदर्शनम् अस्ति। महत्त्वपूर्णं वस्तु अस्ति यत् मौलिकाः उत्तमाः सन्ति, अर्थव्यवस्था उत्तमं प्रदर्शनं कुर्वती अस्ति तथा च तस्य प्रमाणं नास्ति जापानदेशे मन्दतायाः कारणात् जापानी-शेयर-बजारस्य पतनम् अभवत्” इति । न्यूमैन् इत्यस्य अपि मतं यत् विशेषतः जापानी-शेयर-बजारः येन-मूल्यानां तीव्र-प्रशंसनेन महतीं आहतः अभवत्, येन देशस्य निर्मातृणां निर्यात-प्रतिस्पर्धा दुर्बलतां प्राप्तवती, येन-वाहन-व्यापारस्य विमोचनेन च शेयर-बजारे अधिकं प्रहारः अभवत्

न्यूमैन् इत्यस्य अपि मतं यत् केन्द्रीयबैङ्कस्य व्याजदराणि वर्धयितुं निर्णयस्य विषये आतङ्कः पच्यते, परन्तु अद्यापि चिन्ताः लम्बन्ते। इदानीं बृहत् प्रश्नः अस्ति यत् मीडियायां सर्वाणि आलोचनानि दृष्ट्वा जापानस्य बैंकः अग्रे गत्वा पुनः व्याजदराणि वर्धयिष्यति वा इति। अहं मन्ये ते जनमतेन वा प्रेसमतेन वा न डुलन्ति।

न्यूमैन् इत्यनेन अपि उक्तं यत् जापानदेशे यत् उत्पाद्यते तस्य आर्धाधिकं विदेशेषु विक्रीयते, एषा प्रक्रिया १९८० तमे दशके अमेरिकीकारनिर्माणेन आरब्धा । जापानस्य अधिकांशं कार्यबलं नियोजयन्ति लघुमध्यमव्यापाराणां कृते महत्त्वपूर्णं कच्चामालस्य ऊर्जायाः च उच्चव्ययः अस्ति, यः दुर्बलेन येन अधिकः भवति अत एव येन्-रूप्यकाणां तटं स्थापयितुं जापान-बैङ्कस्य दबावः भवितुं शक्नोति ।

एसपीआई एसेट् मैनेजमेण्ट् इत्यस्य प्रबन्धकसाझेदारः स्टीफन् इन्नेस् इत्यनेन व्याख्यातं यत् अन्तिमेषु सप्ताहेषु जापानस्य बैंकेन मौद्रिकनीतिषु हॉकी-पक्षपातस्य संकेतः दत्तः, येन बहवः मार्केट्-प्रतिभागिनः शीघ्रमेव स्वस्य येन-वाहन-व्यापारं विमोचयितुं बाध्यन्ते, यत् लोकप्रियं निवेश-रणनीतिम् अस्ति दशकैः जापानस्य अत्यन्तं न्यूनव्याजदरेण बहवः निवेशकाः तत्र नगदं सस्तेन ऋणं ग्रहीतुं शक्नुवन्ति, ततः पूर्वं नकदं अन्यमुद्रासु परिवर्तनं कृत्वा उच्च-उत्पादक-सम्पत्तौ निवेशं कुर्वन्ति अस्याः रणनीत्याः पूर्वाग्रहः विपण्यक्षोभस्य प्रमुखः कारणः आसीत् ।

स्टीफन् इन्नेस् इत्यनेन उक्तं यत् टोक्यो कैरीव्यापारस्य शिथिलीकरणस्य केन्द्रस्य प्रतिनिधित्वं करोति, यत्र तरङ्गप्रभावाः सर्वाधिकं स्पष्टाः सन्ति, येन व्यापारिणां निवेशकानां च कृते अस्थिरता अनिश्चितता च वर्धते।



परन्तु यूबीएस मुख्यनिवेशकार्यालयस्य विश्लेषकाः मंगलवासरे एकस्मिन् शोधपत्रे लिखितवन्तः यत् शेयरबजारे अल्पकालीन अस्थिरता अद्यापि वर्तते यतः मार्केट् इत्यस्य मतं यत् येनस्य विरुद्धं डॉलरः अद्यापि स्थिरः न अभवत्। ते प्रतिवेदने अवदन् यत्, “जापानी-शेयर-बजारः तलम् आहतः इति निष्कर्षः कर्तुं अतीव प्राक् अस्ति, यावत् जापानी-कम्पनयः अक्टोबर्-मासे, अथवा अमेरिकी-राष्ट्रपति-निर्वाचनस्य अनन्तरम् अपि स्वस्य प्रथमार्धस्य अर्जनस्य घोषणां न कुर्वन्ति नवम्बरमासे भवति।

जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा मंगलवासरे अवदत् यत् निवेशकानां कृते विपण्यस्थितेः विषये शान्तनिर्णयः महत्त्वपूर्णः इति रायटर्-पत्रिकायाः ​​समाचारः। सः आर्थिकदृष्टिकोणस्य विषये आशावादी आसीत् इति कथ्यते, वर्षद्वयाधिके महङ्गानि समायोजितस्य वास्तविकवेतनस्य प्रथमवृद्धिः इत्यादीनि कारकं उद्धृत्य

3. जापानी-अमेरिका-अर्थव्यवस्था, येषां व्याजदरवृद्धिचक्रस्य समये अपि न्यूनता न अभवत्, तेषु व्याजदरेषु कटौतीयाः सकारात्मकप्रोत्साहनस्य सामना भवति, अपि च न्यूनतायाः सम्भावना अपि न्यूना अस्ति



परन्तु सामान्यतया नील न्यूमैनस्य यूबीएस मुख्यनिवेशकार्यालयस्य च वर्तमानजापानी-अमेरिका-अर्थव्यवस्थानां, शेयर-बजाराणां च निर्णयाः ५ अगस्त-दिनाङ्के सायं सबुरो-महोदयस्य लेखेन सह सङ्गताः सन्ति यत् "वैश्विक-शेयर-बजारेषु पतनं जातम् यतोहि सैम-नियमेन अमेरिकी अर्थव्यवस्था।" ? "लेखे दृश्यानि मूलतः समानानि सन्ति।" अन्तरं तु अस्ति यत् साबुरो इत्यनेन तस्मिन् दिने एतत् मतं अङ्गीकृतम् यदा वैश्विक-शेयर-बजारस्य क्षयः अभवत्, अधिकांशजनानां मतं आसीत् यत् अमेरिकी-आर्थिक-मन्दी-कारणात् शेयर-बजारस्य पतनम् अभवत्, नील-न्यूमैन्-यूबीएस-इत्यनेन च ६ दिनाङ्के शेयर-बजारस्य पुनः उत्थानानन्तरं साबुरो-विषये स्वमतानि प्रकटितानि तथैव न्यायाः ।

वस्तुतः येन इत्यस्य व्याजदराणि वर्धयितुं मौद्रिकनीतेः अर्थः अस्ति यत् जापानस्य अर्थव्यवस्था अधुना अतितप्तः अस्ति जापानस्य महङ्गानि न्यूनमहङ्गानि ३% मध्यममहङ्गानि च विभाजनरेखायाः समीपे अस्ति The Bank of Japan's hikes nip inflation in the bud.एतत् अर्थव्यवस्थायाः स्वस्थविकासाय अनुकूलम् अस्ति।



तस्मिन् एव काले प्रबलेन येन व्ययः दमितः, दुर्बलेन च निर्यातः वर्धितः, सन्तुलनं प्राप्तवान् । मौलिकाः माङ्गलिकाः सन्ति, या बहुधा अमेरिकीग्राहकानाम् यूरोपीयसङ्घस्य च उपरि निर्भरं भवति । उपभोक्तृविश्वाससूचकाङ्कः सकलराष्ट्रीयउत्पादवृद्धिसूचकाः च सर्वे दर्शयन्ति यत् यूरोपीय-अमेरिकन-अर्थव्यवस्थासु द्विवर्षीयव्याजदरवृद्धिचक्रस्य अनन्तरं वास्तवतः न्यूनता न अभवत् ततः यूरो व्याजदरे कटौतीचक्रं आरब्धवान्, अमेरिकीडॉलर् अपि ब्याजदरकटनचक्रं प्रविशति व्याजदरे कटौती च उपभोगं निवेशं च उत्तेजयिष्यति यूरोपीय-अमेरिकन-अर्थव्यवस्थाः, येषु व्याजदरेण न्यूनता न अभवत् hike cycle, व्याजदरकटनस्य सकारात्मकप्रोत्साहनस्य सम्मुखीभवन्ति, अपि च न्यूनतायाः सम्भावना अपि न्यूना अस्ति ।

वयम् एतत् वक्तुं शक्नुमः यत् यः कोऽपि मन्यते यत् अस्मिन् वर्षे वा आगामिवर्षे वा अमेरिकी-अर्थव्यवस्था जापानी-अर्थव्यवस्था च पतति इति सः मूर्खः एव । ये मन्यन्ते यत् अस्माकं अर्थव्यवस्था अधुना जापान-अमेरिका-देशयोः अपेक्षया स्वस्थतरं वर्तते, ते तेषां आर्थिक-निर्णयानां प्रतिबिम्बं भवन्ति, न तु वस्तुनिष्ठ-आर्थिक-संशोधनात् प्राप्तः निष्कर्षः |.

[लेखकः जू सनलाङ्गः] ।